समाचारं

औद्योगिकं वर्धितं मूल्यं ५ कोटि युआन् तः ९८८.९८ अरब युआन् यावत् वर्धितम् - विगत ७५ वर्षेषु आन्तरिकमङ्गोलियादेशस्य औद्योगिक अर्थव्यवस्थायाः प्रगतिः इति दृष्टिः

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना ऊर्जा-आपूर्तिं सुनिश्चित्य अयं महत्त्वपूर्णः कालः अस्ति । आन्तरिकमङ्गोलिया, यः महत्त्वपूर्णस्य राष्ट्रिय ऊर्जायाः सामरिकसंसाधनस्य च आधारस्य निर्माणार्थं सर्वप्रयत्नः कुर्वन् अस्ति, सः सुरक्षितं उत्पादनं ऊर्जायाः स्थिरं आपूर्तिं च सुनिश्चित्य, तथा च सुनिश्चितं करोति यत् प्रमुखाः कोयलानिर्माणकम्पनयः परिवहनकम्पनयः च कार्यं, उत्पादनं, न स्थगयन्ति इति सुनिश्चितं करोति। कार्याणि वा ।
हाइडैगौ मुक्तगर्ते अङ्गारखाने १२०० टन मृतभारयुक्तः ५ मंजिला विद्युत् फाल्तुः अङ्गारस्य सीमस्य ट्रकशय्यायाः च मध्ये परिभ्रमति प्रत्येकं फाल्तुः १०० टन अङ्गारस्य भारं करोति २२० टनभारस्य खानिं लोड् कर्तुं ट्रकस्य उपयोगं कुर्वन्तु।
हाइडैगौ मुक्त-गर्त-कोयला-खानस्य प्रभारी व्यक्तिस्य मते, अस्य खदानस्य वार्षिक-उत्पादन-क्षमता ३४ मिलियन-टन अस्ति, सम्प्रति मम देशस्य बृहत्तमेषु मुक्त-गर्त-कोयला-खानेषु अन्यतमम् अस्ति खनन-प्रौद्योगिकी उच्च-चरणं स्वीकुर्वति throwing blasting and dragline dumping techniques अस्य उच्च परिचालनदक्षता, न्यून उत्पादनव्ययः, दृढं उत्पादनक्षमता, संसाधनपुनर्प्राप्तिदरः च दीर्घकालं यावत् ९८% उपरि एव अस्ति देशे बुद्धिमान् प्रदर्शनाङ्गारखानानां प्रथमसमूहेषु अन्यतमः इति नाम्ना, खनिः स्वतन्त्रतया "कर्मचारिणां न्यूनीकरणं, सुरक्षां वर्धयितुं, कार्यक्षमतायाः उन्नयनं च" इति लक्ष्यं कृत्वा ३००-टनस्य बहुसमूहस्य मानवरहितवाहनचालनं प्राप्तुं स्वतन्त्रतया मानवरहितवाहनव्यवस्थां विकसितवती अस्ति खननवाहनानि।
न केवलं हाइडैगौ मुक्तगर्ते अङ्गारखाने, अपितु अधुना, आन्तरिकमङ्गोलिया अङ्गारखानानां बुद्धिमान् निर्माणं त्वरितम् अभवत्, अङ्गारखानस्य उत्पादनप्रौद्योगिक्याः उपकरणानां च स्तरः महत्त्वपूर्णतया सुधारितः, खननस्य यंत्रीकरणस्य दरः च शतप्रतिशतम् अभवत् अस्मिन् क्षेत्रे सर्वेषु १७४ अङ्गारखानेषु बुद्धिमान् निर्माणं सम्पन्नम् अस्ति, बुद्धिमान् अङ्गारखानानां उत्पादनक्षमता १.०२४ अर्बटनं यावत् अभवत्, यत् सक्रियअङ्गारखानानां उत्पादनक्षमतायाः ८४% भागं भवति
चीनगणराज्यस्य स्थापनायाः अनन्तरं विगत ७५ वर्षेषु आन्तरिकमङ्गोलिया-देशस्य उद्योगेन क्रमेण आधुनिक-औद्योगिक-व्यवस्था स्थापिता अस्ति, यत्र तुल्यकालिक-पूर्ण-वर्गाः, विशिष्ट-लाभाः, विशेषताः च सन्ति, तथा च निरन्तरं अनुकूलित-संरचनानि सन्ति, ये प्रायः दरिद्रतायाः आधारेण सन्ति विशेषतः चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं आन्तरिकमङ्गोलियादेशेन पारिस्थितिकीशास्त्रं हरितविकासं च प्राथमिकताम् अददात् नूतनानां उच्चगुणवत्तायुक्तानां विकासमार्गानां सक्रियरूपेण अन्वेषणं कृतम् अस्ति ऊर्जा अर्थव्यवस्था तथा औद्योगिकसंरचनात्मकसमायोजनं, परिवर्तनं, उन्नयनं च प्रवर्धितवान् , औद्योगिकविकासस्य गुणवत्तायां दक्षतायां च नवीनप्रगतिः कृता, येन आन्तरिकमङ्गोलियादेशस्य उच्चगुणवत्तायुक्तविकासाय ठोससमर्थनं प्रदत्तम्।
७५ वर्षपूर्वं आन्तरिकमङ्गोलियादेशस्य औद्योगिकमूलाधारः दुर्बलः आसीत्, सः अल्पसंख्याकानां रूक्ष-संसाधित-उत्पादानाम् उत्पादनं यावत् सीमितः आसीत् । सुधारस्य उद्घाटनस्य च अनन्तरं विशेषतः चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं आन्तरिकमङ्गोलियादेशस्य उद्योगेन लघुतः बृहत्पर्यन्तं, दुर्बलात् बलिष्ठं यावत् ऐतिहासिकं परिवर्तनं प्राप्तम्
०१ कुलराशिः कूर्दनं प्राप्तवती अस्ति । १९४९ तमे वर्षे आन्तरिकमङ्गोलियादेशस्य औद्योगिकं मूल्यं केवलं ५ कोटि युआन् आसीत् । सुधारस्य उद्घाटनस्य च अनन्तरं आन्तरिकमङ्गोलियादेशस्य उद्योगः महता जीवनशक्तिः, जीवनशक्तिः च पूरितः अस्ति, तस्य आर्थिकपरिमाणः च तीव्रगत्या वर्धितः अस्ति चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं आन्तरिकमङ्गोलियादेशस्य औद्योगीकरणप्रक्रियायाः गहनतया विकासः निरन्तरं जातः अस्ति अस्मिन् वर्षे कुल औद्योगिकमात्रा ऐतिहासिकः भविष्यति इति अपेक्षा अस्ति यत् खरब-युआन-चिह्नं भङ्ग्य क्षेत्रे उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य ठोसमूलं स्थापयति।
xilingol league-taizhou 1000 केवी uhv संचरण लाइन।
02संरचनायाः अनुकूलनं निरन्तरं भवति । चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसात् आरभ्य आन्तरिकमङ्गोलियादेशः पद्धतीनां परिवर्तनस्य, संरचनानां समायोजनस्य, परिवर्तनस्य च प्रवर्धनस्य, पारम्परिक-उद्योगानाम् परिवर्तनस्य उन्नयनस्य च, तथा च अस्य क्षेत्रस्य नूतन-पुराण-उद्योगानाम् सशक्ततया विकासस्य मुख्यदिशायाः पालनम् अकरोत् बलानां परिवर्तनं निरन्तरं भवति, औद्योगिकसंरचनायाः च निरन्तरं अनुकूलनं कृतम् अस्ति । वर्तमान समये एकः सजीवः स्थितिः निर्मितः अस्ति यस्मिन् विनिर्माण-उद्योगः ऊर्जा-उद्योगः च विकासाय स्पर्धां कुर्वन्ति उद्योगः २०१२ तमे वर्षे २८% तः प्रायः ४०% यावत् वर्धितः अस्ति, येन आर्थिकवृद्धौ योगदानं जातम् । वर्तमान समये आन्तरिकमङ्गोलियादेशे ३७ प्रमुखाः औद्योगिकवर्गाः, १४१ मध्यमवर्गाः, २९२ लघुवर्गाः च सन्ति, प्रारम्भे विविधविकासस्य बहुध्रुवीयसमर्थनस्य च लक्षणैः लाभैः च आधुनिक औद्योगिकव्यवस्थां निर्मितवती अस्ति
दलातस्य १० मिलियन किलोवाट्-भारस्य प्रकाशविद्युत्-एकीकरण-परियोजनायाः प्रथमचरणस्य प्रायोगिक-परियोजना विद्युत्-उत्पादनार्थं जाल-सङ्गणकेन सह सम्बद्धा अस्ति ।
०३ बलं महत्त्वपूर्णतया वर्धितम् अस्ति । उच्चस्तरीय-बुद्धिमान्, हरित-उद्योगानाम् अभिमुखीकरणस्य पालनम् अकुर्वन् उन्नत-निर्माण-उद्योगैः समूहीकृतः, एकीकृतः च विकासः प्राप्तः । अधुना यावत् आन्तरिकमङ्गोलिया-देशस्य निर्माण-उद्योगः दुर्लभपृथिवी-एकस्फटिक-सिलिकन्-सहितानाम् १९ उत्पादानाम् उत्पादनक्षमतायाः दृष्ट्या देशे प्रथमस्थाने अस्ति, विद्युत्-विपाकीय-एल्युमिनियम-चुम्बकीय-सामग्री-सहितस्य ६ उत्पादानाम् उत्पादनक्षमतायाः दृष्ट्या च देशे द्वितीयस्थानं प्राप्नोति बाओतौ दुर्लभपृथिवीकार्यात्मकसामग्रीनवाचारकेन्द्रं राष्ट्रियविनिर्माणनवाचारकेन्द्रं जातम्, तथा च होहोट् दुग्धउत्पादसमूहः देशस्य ४५ उन्नतनिर्माणसमूहेषु स्थानं प्राप्नोति "मङ्गोलियन-ब्राण्ड्" औद्योगिक-उत्पादाः "राष्ट्रव्यापीरूपेण रक्षणं विक्रयणं च कुर्वन्ति", तेषां औद्योगिक-प्रतिस्पर्धा, विपण्य-प्रभावः च निरन्तरं वर्धते ।
ओर्डोस् उपकरणनिर्माणपार्के चेरी ऑटोमोबाइल परियोजनायाः उत्पादनकार्यशाला उत्पादनार्थं त्वरितम् अस्ति।
०४ परिवर्तनगतिः त्वरिता भवति । चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसात् आरभ्य, आन्तरिकमङ्गोलिया स्वस्य संसाधनसम्पत्तिलाभानां आधारेण, सम्पूर्णे उद्योगशृङ्खलाचिन्तनस्य पालनम् अकरोत्, नूतन ऊर्जायाः क्षेत्रे "औद्योगिकस्य आन्तरिकमङ्गोलियादेशस्य पुनर्निर्माणस्य" लक्ष्ये लंगरं कृतवान्, दत्तम् नवीन ऊर्जायाः अग्रणीभूमिकां पूर्णतया क्रीडन्ति, तथा च सशक्ततया विकसिताः दुर्लभाः पृथिवी, नवीनशक्तिः, आधुनिकः कोयला रासायनिक उद्योगः अन्ये च उद्योगाः सौर ऊर्जायाः कृते "दुर्लभपृथिवी + नवीनसामग्रीणां" तथा च स्फटिकीयसिलिकॉनसामग्रीणां देशस्य बृहत्तमं उत्पादनमूलं निर्मितवन्तः, यथा तथा च ईंधनात् रासायनिककच्चामालपर्यन्तं अङ्गारस्य स्वच्छतया कुशलतया च उपयोगाय महत्त्वपूर्णं राष्ट्रियप्रदर्शनक्षेत्रं भवति। २०२३ तमे वर्षे आन्तरिकमङ्गोलियादेशस्य दुर्लभपृथिवीउद्योगस्य अतिरिक्तमूल्यं पूर्ववर्षस्य तुलने २१% वर्धते; आधुनिककोयलारसायनउद्योगः पूर्ववर्षस्य तुलने १५.४% वर्धते ।
आन्तरिकमङ्गोलियादेशे विशालः पवनक्षेत्रम्।
७५ वर्षाणि वायुवृष्टिः, ७५ वर्षाणि वसन्तशरदः। संख्यानां श्रृङ्खला तस्य भव्यस्य मार्गस्य साक्षी भवति यत् आन्तरिकमङ्गोलियायाः औद्योगिक-अर्थव्यवस्था विगत-७५ वर्षेषु गतवती, तथा च आँकडानां समुच्चयः विगत-७५ वर्षेषु आन्तरिक-मङ्गोलिया-देशस्य साहसिक-प्रगतेः ध्वनि-पदानि अभिलेखयति |.
एकस्मिन् नूतने ऐतिहासिकप्रारम्भबिन्दौ स्थित्वा भविष्यं प्रति उत्सुकः आन्तरिकमङ्गोलिया दृढतया उच्चगुणवत्तायुक्तविकासस्य नूतनमार्गं अनुसरति यत् पारिस्थितिकीशास्त्रं हरितविकासं च प्राथमिकताम् अददात्, औद्योगिकसंरचनायाः परिवर्तनं उन्नयनं च त्वरयति, उन्नतनिर्माणसहितं नूतनं औद्योगीकरणं चालयति, तथा नूतन औद्योगिकीकरणेन स्वायत्तक्षेत्रस्य व्यापकरूपेण समर्थनं करोति नूतनान् मार्गान् भङ्ग्य मध्यप्रवेशं प्रविशतु।
बाओटौ उपकरणनिर्माण औद्योगिक उद्याने बाओटौ जे ए सौर प्रौद्योगिकी कं लिमिटेड् इत्यस्य उत्पादनकार्यशालायां कर्मचारी उत्पादनपङ्क्तौ कार्यं कुर्वन्ति।
(आन्तरिक मंगोलिया दैनिक · तृणभूमि मेघ संवाददाता: kang lina)
स्रोतः - प्रेयरी मेघः
प्रतिवेदन/प्रतिक्रिया