2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
समाचारानुसारं एप्पल् २०२५ तमे वर्षे ततः परं च विक्रीतेषु सर्वेषु iphone मॉडल् मध्ये oled प्रदर्शनस्य उपयोगं करिष्यति । एप्पल् प्रथमवारं आईफोन्-एलजी-इत्येतयोः oled-पैनलस्य उपयोगं कृतवान् इति कथ्यते, आगामिषु iphone se-माडलयोः कृते oled-प्रदर्शनस्य आदेशं दत्तवान् ।
एप्पल् द्वारा प्रतिनिधित्वं कृत्वा स्मार्टफोननिर्मातारः एलसीडी स्क्रीनतः ओएलईडी स्क्रीनपर्यन्तं संक्रमणं त्वरयन्ति अस्य प्रवृत्तेः पृष्ठतः प्रौद्योगिकी नवीनतायाः, विपण्यमागधायाः च द्वयम् अस्ति स्वयमेव प्रकाशमानगुणैः oled-पर्देषु उच्चतरवर्णसंतृप्तिः, विपरीततां, गहनतरं कृष्णप्रदर्शनं च प्राप्यते, येन उपयोक्तृभ्यः अपूर्वं दृश्यभोजनं भवति तस्मिन् एव काले ओएलईडी इत्यस्य पतलापनं लचीलतां च स्मार्टफोन-डिजाइन-नवीनीकरणाय नूतनान् मार्गान् अपि उद्घाटितवती, येन वक्र-पर्दे, तन्तु-पर्दे च इत्यादीनां अत्याधुनिक-डिजाइनस्य साकारीकरणं सम्भवं जातम् ओएलईडी-प्रौद्योगिक्याः निरन्तरपरिपक्वतायाः, उत्पादनस्य स्केल-प्रभावस्य च कारणेन स्मार्टफोन-इत्यादि उपभोक्तृ-इलेक्ट्रॉनिक्स्-मध्ये ओएलईडी-पर्दे लोकप्रियता निरन्तरं वर्धते
ओमडिया-आँकडा दर्शयति यत् वैश्विक-स्मार्टफोन-प्रदर्शन-बाजारे oled-इत्यस्य भागः ५१% अस्ति, यत् प्रथमवारं lcd-इत्यस्य ४९% भागं अतिक्रान्तवान्, यत् स्मार्टफोन-बाजारे oled-प्रौद्योगिक्याः कृते प्रमुखं सफलतां चिह्नितवान् अपेक्षा अस्ति यत् oled इत्यस्य स्मार्टफोन-स्क्रीन्-मध्ये भागः सम्पूर्णे २०२४ तमे वर्षे ५६% यावत् भविष्यति, येन स्मार्टफोन-विपण्ये तस्य प्रबलस्थानं अधिकं सुदृढं भविष्यति तस्मिन् एव काले वैश्विकबाजारे चीनीय-ओएलईडी-पैनल-कम्पनीनां प्रदर्शनं विशेषतया प्रभावशाली अस्ति इति सिनो-संशोधनेन ज्ञायते यत् २०२४ तमे वर्षे प्रथमार्धे वैश्विक-स्मार्टफोन-ओएलईडी-पैनल-शिपमेण्ट्-मध्ये चीनीय-पैनल-कम्पनीनां ५०.७% भागः आसीत्, यत् वर्षे वर्षे भवति । year increase of 10.1 percentage points, successfully paspassing कोरियादेशस्य कम्पनी या दीर्घकालं यावत् शीर्षस्थानं धारयति। बीओई विश्वे द्वितीयस्थानं, चीनदेशे प्रथमस्थानं च १६.१% विपण्यभागेन सह अस्ति ।
shanshan co., ltd. (600884), प्रदर्शनपैनलस्य प्रमुखसामग्री, ध्रुवीकरणकर्तृणां आपूर्तिकर्तारूपेण, वर्षभरि boe, csot, lg display इत्यादीनां मुख्यधारापैनलनिर्मातृणां सेवां कुर्वन् अस्ति shanshan co., ltd. इत्यस्य ध्रुवीकरणस्य क्षेत्रे 20 वर्षाणाम् अधिकं प्रौद्योगिकी अनुसन्धानं विकासं च अस्ति यत् अति-पतले, उच्चविपरीतता, विस्तृतदृश्यकोणाः इत्यादीनां विभेदितप्रौद्योगिकीनां माध्यमेन मार्केट् अग्रणी अस्ति ध्रुवीकरणकर्तृणां कृते वैश्विकसंशोधनविकासकेन्द्रस्य, उद्योग-विश्वविद्यालय-अनुसन्धानसहकार्यं सुदृढं करोति, तथा च सक्रियरूपेण अभिनवप्रतिभानां परिचयं, अनुसंधानविकासनिवेशं वर्धयति, तथा च कम्पनीयाः समग्रं अनुसंधानविकासं वर्धयितुं अधिकअत्याधुनिकमूलसामग्रीणां अनुप्रयोगप्रौद्योगिकीनां च अनुसन्धानविकासं प्रवर्धयति शक्तिः तथा तकनीकीस्तरः, तथा च नूतनानां प्रौद्योगिकीनां, नवीनानाम् उत्पादानाम्, नूतनानां अनुप्रयोगानाञ्च विकासं प्रवर्धयति।
oled ध्रुवीकरणस्य दृष्ट्या shanshan co., ltd. (600884) स्वस्य कार्यक्षमतां सुधारयितुम् विशेषं ध्यानं ददाति, यत्र प्रकाशसंचरणं, विपरीतता, विश्वसनीयता इत्यादयः सन्ति तथा निर्यातितम्, बहुग्राहकप्रमाणीकरणस्य प्रचारं च निरन्तरं कुर्वन्तु। तदतिरिक्तं उच्चस्तरीयध्रुवीकरणबाजारभागस्य वृद्धिं त्वरयितुं एलजी केमस्य ओएलईडी पोलाराइजर्, ऑटोमोटिव पोलाराइजर् इत्यादीनां व्यवसायानां अधिग्रहणस्य योजना अस्ति।