समाचारं

स्टैन्फोर्डविश्वविद्यालयस्य एकः वैद्यः यः टाउनशिप् सिविलसेवकरूपेण नियुक्तः आसीत्, सः एतत् कार्यं स्वीकृतवान्, सः अवदत् यत् सः इदानीं बहिः जगति लक्षयितुम् इच्छति इति।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार न्यूज इत्यस्य अनुसारम् अस्मिन् वर्षे जूनमासे २०२४ तमे वर्षे टाउनशिप् सिविलसेवकानां कृते राजनैतिकसमीक्षानिरीक्षणसूचीनां सूची अन्तर्जालस्य उपरि उष्णचर्चा उत्पन्नवती सूचीयां दृश्यते यत् अमेरिकादेशस्य स्टैन्फोर्डविश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् सु जेन् नामकः पुरुषः 040167 इति पदसङ्केतेन टाउनशिप् सिविलसेवकपदस्य चयनं कृतवान् रिपोर्टरेण सुझोउ पायनियर नेटवर्क् इत्यत्र जाँचः कृतः यत् सु झेन् इत्यनेन लिङ्गबी काउण्टी, सुझौ सिटी इत्यस्मिन् नगरीयकार्याणां प्रबन्धने व्यापकप्रबन्धनपदार्थम् आवेदनं कृतम् अस्ति अस्मिन् नगरे गृहपञ्जीकरणं येषां जनानां कृते अस्ति तथा च तेषां नियुक्तिः भविष्यति।

२९ सेप्टेम्बर्-मासस्य प्रातःकाले संवाददाता वेइजी-नगरस्य जनसर्वकारं आहूतवान्, अपरपक्षः च अवदत् यत् सु जेन् स्वनगरसर्वकारे न, अपितु क्षियाङ्गयाङ्ग-नगरे कार्यं करोति इति संवाददाता क्षियाङ्गयाङ्ग-नगरस्य कर्मचारिभिः सह संवादं कर्तुं स्वस्य अभिप्रायं प्रकटितवान्, अपरपक्षः च अवदत् यत् काउण्टी-पक्ष-समित्याः प्रचार-विभागे अस्य विषयस्य सूचनां दातुं आवश्यकम् अस्तितस्मिन् एव दिने अपराह्णे लिङ्गबी काउण्टी पार्टी समितिप्रचारविभागेन उक्तं यत् सु जेन् इत्यनेन उक्तं यत् सः पूर्वमेव कार्यं कुर्वन् अस्ति, निम्नरूपं स्थापयितुम् इच्छति, अतः सः संवाददातुः साक्षात्कारं अङ्गीकृतवान्।
२९ दिनाङ्के सायं संवाददाता लिङ्गबी-मण्डलस्य क्षियाङ्गयाङ्ग-नगरे सु जेन्-इत्यनेन सह मिलितवान्, परन्तु अन्यपक्षः साक्षात्कारस्य अनुरोधं अङ्गीकृतवान् ।
━━━━━

ज्ञातयः अवदन् यत् सु जेन् जूनमासस्य आरम्भे एव स्वगृहनगरं प्रत्यागतवान्

सम्प्रति नगरसर्वकारे कार्यं कुर्वन्
२० जून दिनाङ्के एकस्य ग्रामस्य नेतृत्वे सु झेन् इत्यस्य गृहं संवाददातारः आगतवन्तः, परन्तु तस्मिन् गृहे कोऽपि न निवसति स्म, द्वारस्य बहिः लोहस्य तालः अपि दृढतया पिहितः आसीत् तस्य प्रतिवेशिनः पत्रकारैः सह उक्तवान् यत् - "सु झेन् इत्यस्य मातापितरौ वर्षभरि ग्रामे न निवसतः, कार्याय बहिः गच्छन् अपि दुर्लभाः एव पुनः आगच्छन्ति। अहं जानामि यत् सः चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालये प्रवेशितः आसीत्। तस्य मातापितरौ ग्रामजनैः सह सम्यक् सङ्गतिः भवति, परन्तु तस्य सह अस्माकं बहु व्यवहारः नास्ति।" "
सु जेन् इत्यस्य मातुलः अवदत् यत् सु झेन् इत्यस्य व्यक्तित्वं अन्तःमुखी अस्ति, अन्यैः सह बहु संवादं न करोति। "सः अस्मान् नगरस्य सिविलसेवकपरीक्षां दातुं न अवदत्। अहं केवलं दौयिन् पश्यन् एव तस्य विषये ज्ञातवान्।" बन्धुत्वेन अपि स्थितिविषये अल्पं ज्ञायते ।
जूनमासस्य २० दिनाङ्के भ्रमणकाले सः संवाददाता सु जेन् इत्यस्य पितामह्याः अपि साक्षात्कारं कृतवान् । सा अवदत् यत् सु झेन् एकवारं प्रायः सप्ताहद्वयं पूर्वं तस्याः दर्शनार्थं गृहम् आगतः, किञ्चित्कालं यावत् स्थितवान् ततः तस्मिन् एव दिने क्षियाओ-मण्डलस्य सम्बन्धितविभागेभ्यः ज्ञातवान् कि सु झेन् नगरस्य सिविलसेवापरीक्षायाः आवेदनं कृतवान् ततः परं सम्बन्धितविभागाः अपि सु जेन् इत्यनेन सह सम्पर्कं कृतवन्तः, परन्तु सः व्यज्यते यत् सः बाधितुं न इच्छति।
२९ सितम्बर् दिनाङ्के संवाददाता पुनः वेइजी-नगरस्य जनसर्वकारं, लिङ्गबी-मण्डलस्य कृते आहूतवान्, अपरपक्षः च अवदत् यत् - "सु झेन् अत्र नास्ति, परन्तु पार्श्वे स्थिते क्षियाङ्गयाङ्ग-नगरे कार्यं करोति तदनन्तरं संवाददाता सार्वजनिकदूरभाषसङ्ख्यां कृतवान् the people's government of xiangyang town, and the other party said that the matter needed काउण्टी पार्टी समिति प्रचारविभागेन सह सम्पर्कं कुर्वन्तु।
▲लिङ्गबी-मण्डलस्य क्षियाङ्गयाङ्ग-नगरस्य जनानां सर्वकारः
२९ तमे दिनाङ्के अपराह्णे लिङ्गबी-मण्डलस्य दलसमितेः प्रचारविभागस्य एकः कर्मचारी पुनः आहूतवान् यत् "वयं (चियाङ्गयाङ्ग-नगरं च) स्थितिविषये ज्ञातवन्तः। सु जेन् इदानीं कार्यं कुर्वन् अस्ति। सः निम्न-प्रोफाइलं स्थापयितुम् इच्छति, न च करोति लक्ष्यितुम् इच्छन्ति” इति ।
२९ तमे वर्षे सायंकाले ।संवाददाता क्षियाङ्गयाङ्ग-नगरस्य जनसर्वकारस्य प्राङ्गणे सु जेन्-इत्यनेन सह मिलितवान् यतः सः स्वस्य परिचयं दत्त्वा संवाददातुः साक्षात्कारं अङ्गीकृतवान् यत् सः विचलितः भवितुम् न इच्छति इति।
━━━━━
पूर्वविद्यार्थिनः अवदन् यत् विद्यालये गच्छन् तेषां उत्तमाः ग्रेडाः आसन्
६० तः अधिकाः जनाः अस्य पदस्य कृते आवेदनं कृतवन्तः, परन्तु केवलं २ जनाः एव नियुक्ताः ।
xiaoxian experimental middle school इत्यस्य आधिकारिकजालस्थले २०१२ तमे वर्षे प्रवेशितानां प्रमुखविश्वविद्यालयानाम् विद्यालयस्य सार्वजनिकसूच्यानुसारं su zhen यस्मिन् विश्वविद्यालये प्रवेशितः आसीत् सः चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयः आसीत् सु जेन् २०१६ तमे वर्षे चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयात् गुओ मोरुओ छात्रवृत्तिम् अवाप्तवती, ततः तस्मिन् वर्षे स्टैन्फोर्डविश्वविद्यालये अध्ययनार्थं अमेरिकादेशं गतः, विद्यालयस्य अनुप्रयुक्तभौतिकशास्त्रविभागे प्रवेशं प्राप्य, अन्ततः २०२२.
सु जेन् इत्यस्य टाउनशिप् सिविल सेवकपरीक्षायाः आवेदनस्य वार्तायां अन्तर्जालस्य उपरि उष्णचर्चा उत्पन्नस्य अनन्तरं सु जेन् इत्यस्य कनिष्ठ उच्चविद्यालयस्य सहपाठिषु एकः सामाजिकमञ्चे सन्देशं त्यक्त्वा अवदत् यत् सु जेन् विद्यालये सति पृष्ठपीठे उपविष्टवान् इति .
जूनमासस्य ३ दिनाङ्के संवाददाता नेटिजनेन सह सम्पर्कं कृतवान्, यः केवलं अवदत् यत् सु जेन् इत्यस्य ग्रेड्स् कनिष्ठ उच्चविद्यालये अतीव उत्तमाः सन्ति, परन्तु तस्य विषये बहु ध्यानं न प्राप्तम् । "तस्य ग्रेड्स् सर्वदा अतीव स्थिराः एव आसन्। सः तादृशः छात्रः भवितुम् अर्हति यः आरामं दृश्यते परन्तु पर्दापृष्ठे परिश्रमं करोति झेन् पर्वतस्य पादे यः महाविद्यालयस्य प्रवेशपरीक्षायां शीर्षस्थानेषु स्थानं प्राप्तवान्।
रिपोर्टरः चीनस्य विज्ञानप्रौद्योगिक्याः विश्वविद्यालयस्य शैक्षणिक-इञ्जिनीयरिङ्ग-ऑनलाइनस्य आधिकारिकजालस्थले ज्ञातवान् यत् सु जेन् ३५ तमे गुओ मोरुओ छात्रवृत्तिविजेतृषु अन्यतमः अस्ति। चीनविज्ञानप्रौद्योगिकीनवाचारदानकोषस्य आधिकारिकजालस्थले सु जेन् इत्यस्य स्वीकृतिभाषणं २०१६ तमस्य वर्षस्य डिसेम्बर्-मासस्य १९ दिनाङ्के प्रकाशितम् । सु जेन् इत्यनेन उक्तं यत् - "गुओ मोरुओ छात्रवृत्तिः महतीं साहाय्यं कृतवती, यथार्थतः भावनायां च।"
संवाददाता सुझोउ पायनियर नेटवर्क् इत्यत्र जाँचं कृतवान् यत् सु जेन् अनहुई प्रान्ते २०२४ तमे वर्षे सिविलसेवकपरीक्षायां भागं गृहीतवान् यत् सः आवेदनं कृत्वा ५ वर्षाणाम् अन्तः नगरात् बहिः गन्तुं न शक्नोति क्षियाङ्गयाङ्ग-नगरं वेइजी-नगरं च । लोकसेवा, ग्रामीणसभ्यतानिर्माणं, ग्रामीणपुनरुत्थानम् इत्यादिषु तृणमूलव्यापकप्रबन्धनकार्येषु संलग्नः, एकः वीजीनगरे, एकः च क्षियाङ्गयांगनगरे नियुक्तेः अनन्तरं अभ्यर्थीनां समग्रस्कोरक्रमाङ्कनस्य आधारेण पदानाम् चयनं भविष्यति।
अस्मिन् वर्षे एप्रिल-मासस्य ११ दिनाङ्के सुझोउ-नगरपालिकायाः ​​सिविलसेवकब्यूरो-संस्थायाः २०२४ तमस्य वर्षस्य परीक्षायाः लिखितपरीक्षायां उत्तीर्णानां सिविलसेवकानां परिणामाः प्रकाशिताः योग्यतां प्राप्तवन्तः, केवलं द्वौ एव प्रवेशं प्राप्तवन्तौ । जूनमासस्य १६ दिनाङ्के सुझोउ पायनियर नेटवर्क् इत्यनेन २०२४ तमस्य वर्षस्य परीक्षायाः कृते सुझोउ-नगरस्य सिविलसेवकानां नियुक्तिः (द्वितीयः बैचः) प्रकाशिता, सु झेन् च तस्मिन् सूचौ आसीत्
१८ जून दिनाङ्के संवाददाता क्षियाङ्गयाङ्ग-नगरस्य जनसर्वकारं फ़ोनं कृतवान् तस्मिन् समये संचालकः अवदत् यत् खलु स्टैन्फोर्ड-विश्वविद्यालयस्य स्नातकः सु झेन् नामकः अस्ति यः परीक्षायाः आवेदनं कृतवान् । "सः अस्मान् अद्यापि प्रतिवेदनं न दत्तवान्। कर्मचारिणां विशिष्टं आवंटनं काउण्टी पार्टी समितिसङ्गठनविभागस्य निर्णये निर्भरं भवति।"
━━━━━
【दृष्टिकोणः】
डॉ. स्टैन्फोर्डः नगरस्य सिविलसेवकः भवति
व्यक्तिगतघटनानां व्याख्यानार्थं अतिशयोक्तिः न भवति
मा लिआङ्ग (चीनस्य रेनमिन् विश्वविद्यालयस्य राष्ट्रियविकासरणनीतिसंस्थायाः शोधकर्ता, लोकप्रशासनविद्यालये प्राध्यापकः) इत्यनेन लिखितम्
सम्पादक/मा xiaolong

प्रूफरीडिंग/लि लिजुन्

अस्मिन् वर्षे जूनमासे अनहुई-प्रान्तस्य सूझौ-नगरस्य सिविलसेवाब्यूरो-संस्थायाः अस्मिन् वर्षे परीक्षायै नियुक्तानां सिविलसेवकानां सूची घोषिता तेषु स्टैन्फोर्ड-विश्वविद्यालयात् डॉक्टरेट्-उपाधिः सामाजिक-अवधानस्य केन्द्रं जातम्
मीडिया-रिपोर्ट्-अनुसारं अयं वैद्यः लिङ्गबी-मण्डलस्य टाउनशिप-सर्वकारे तृणमूल-प्रबन्ध-पदार्थं आवेदनं कृतवान्, ततः परं सः तृणमूल-व्यापक-प्रबन्धन-कार्यं यथा लोकसेवा, ग्रामीण-सभ्यता-निर्माणं, ग्रामीण-पुनरुत्थानं च कर्तुं प्रवृत्तः भविष्यति आवेदनस्य आवश्यकतानुसारं सूझोउनगरे गृहपञ्जीकरणयुक्तानां जनानां कृते एतत् पदं उद्घाटितम् अस्ति, तेषां कृते पञ्चवर्षपर्यन्तं नगरं न त्यक्तुं सम्झौते हस्ताक्षरं कर्तव्यम्।
डॉक्टरेट् परीक्षा सामान्यसामाजिकघटना नास्ति
विश्वप्रसिद्धविश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् वैद्यः सार्वजनिकपरीक्षां कृत्वा नगरस्य सिविलसेवकः अभवत्, येन बहवः जनाः आश्चर्यचकिताः अभवन् अनेके जनाः मन्यन्ते यत् एतत् अतियोग्यता, कार्मिकपदानां च असङ्गतिः, प्रतिभायाः अपव्ययः च अन्ये मन्यन्ते यत् एतत् केवलं व्यक्तिस्य स्वतन्त्रपरिचयः अस्ति, अतः अत्यधिकव्याख्यायाः आवश्यकता नास्ति
अतः पूर्वं सिंघुआ विश्वविद्यालयः, पेकिङ्ग् विश्वविद्यालयः इत्यादीनां प्रतिष्ठितविश्वविद्यालयानाम् केचन पीएचडी-छात्राः हाङ्गझू-नगरस्य, शेन्झेन्-नगरस्य इत्यादीनां स्थानानां उपजिल्लाकार्यालयानाम् सिविलसेवास्थापने प्रवेशं प्राप्तवन्तः, येन समाजे व्यापकचिन्ता अपि उत्पन्ना
एतादृशाः विषयाः दृष्टिगोचराः भवन्ति इति कारणं अस्ति यत् समाजः उच्चशिक्षितव्यावसायिकानां प्रशासनिककार्येषु व्यस्तं तृणमूलनिगरीसेवकाः न भवेयुः इति अपेक्षां करोति
विद्यमानस्य अवधारणात्मकतर्कस्य आधारेण प्रतिष्ठितविश्वविद्यालयात् डॉक्टरेट् पदवीं स्वीकृत्य सिविलसेवापरीक्षां दत्त्वा खलु जनाः स्वस्य भविष्यस्य करियरविकासस्य विषये शङ्किताः भविष्यन्ति इति अनिर्वचनीयम्। एकतः तृणमूलकार्ये एतादृशीनां उच्चशिक्षितप्रतिभानां आवश्यकता भवति वा, किं प्रतिभायाः अपव्ययः भविष्यति ? अपरं तु जनानां दृष्टौ अनुकूलः व्यक्तिः तृणमूलकार्यस्य अनुकूलतां प्राप्तुं शक्नोति वा इति, किं सः अभ्यस्तः भविष्यति ?
अन्तिमेषु वर्षेषु "सार्वजनिकपरीक्षायाः" लोकप्रियता न न्यूनीभूता, प्रतिवर्षं राष्ट्रिय-प्रान्तीयपरीक्षासु एकफलकसेतुम् अतिक्रमितुं सहस्राणि सैनिकाः, अश्वाः च स्पर्धां कुर्वन्ति । सफलतया "तटं गत्वा" सिविलसेवकः भवितुं तत् करियर-भविष्यम् अस्ति यस्य विषये बहवः जनाः स्वप्नं पश्यन्ति, अपि च अनेकेषां युवानां परमं लक्ष्यम् अपि अभवत् अनेन सार्वजनिकपरीक्षाप्रशिक्षणस्य, अध्यापनस्य च विशालं विपण्यं जातम्, अपि च वर्षे वर्षे परीक्षायाः सज्जतायै बहवः जनाः आकृष्टाः अभवन्
बहवः जनाः उच्चतरशैक्षणिकयोग्यतां प्राप्नुवन्ति, परन्तु तदपि सिविलसेवायोग्यतां प्राप्तुं प्रतिष्ठापनस्य स्थितिं च प्राप्तुं आशां कुर्वन्ति, येन "लोहतण्डुलकटोरा" प्रदातुं शक्यते एतत् स्थिरतां प्राप्तुं मानसिकतां "सार्वजनिकपरीक्षां दातुं" च प्रतिबिम्बयति, यत् स्पष्टतया प्रतिभानां मुक्तप्रवाहस्य साक्षात्काराय मानवसंसाधनानाम् अधिकतमविकासाय च अनुकूलं नास्ति
परन्तु अग्रे अध्ययनं कृत्वा वयं ज्ञास्यामः यत् तृणमूलनिगरीसेवकानां कृते डॉक्टरेट् परीक्षा सामान्यसामाजिकघटना नास्ति अतः जनमतेन एतादृशस्य घटनायाः अतिशयोक्तिः, अतिव्याख्यायाः च आवश्यकता नास्ति।
अवगम्यते यत् सुझोउ-नगरपालिकायाः ​​सिविल-सेवा-ब्यूरो-संस्थायाः अस्मिन् वर्षे कर्मचारिणां द्वौ समूहौ नियुक्तौ, यत्र कुलम् ४३४ जनाः सन्ति, तेषु स्टैन्फोर्ड-विश्वविद्यालयस्य वैद्यः एव एकमात्रः अस्ति, येन ज्ञायते यत् अद्यापि डॉक्टरेट्-उपाधियुक्ताः सिविल-सेवकाः दुर्लभाः सन्ति अतः तस्यैव विशिष्टविचाराः सन्ति इति न निराकर्तुं शक्यते, समाजेन च अयुक्ताः आरोपाः न कर्तव्याः ।
तृणमूलकार्यकर्तृणां रूढिवादं भङ्गयन्
तृणमूलशासनस्य दृष्ट्या उच्चशिक्षितप्रतिभाः अतियोग्यतां प्राप्नुवन्ति वा न वा इति अपि विवादास्पदम्। ग्रामीणपुनरुत्थानम्, तृणमूलशासनस्य आधुनिकीकरणाय च अधिकशिक्षितप्रतिभानां सहभागिता आवश्यकी भवति, छात्राणां चयनं स्थानान्तरणं च इत्यादीनां विशेषकार्यक्रमानाम् अपि एषः मूलः अभिप्रायः अस्ति
तत्सह, तृणमूलस्तरात् आरभ्य तृणमूलस्तरस्य व्यायामः उत्कृष्टान् अग्रणीकार्यकर्तृणां संवर्धनं कर्तुं अपि साहाय्यं करिष्यति, येन ते तृणमूलस्य सम्मुखीभवितुं शक्नुवन्ति तथा च तृणमूलस्य मनसि धारयितुं शक्नुवन्ति, अधिकचुनौत्यपूर्णकार्यस्य योग्यतां च प्राप्नुवन्ति। अस्मात् दृष्ट्या जनसमूहः तृणमूलकार्यकर्तृणां रूढिवादात् मुक्तिं प्राप्तुं इच्छति तथा च एतत् अवगन्तुं इच्छति यत् तृणमूलकार्यस्य कृते व्यावसायिकप्रतिभानां आवश्यकता वर्धते।
तत्सह समाजेन प्रतिष्ठितविद्यालयानाम् उच्चशिक्षितानां च "प्रभामण्डलात्" अपि मुक्तिः भवेत्, एतासां प्रतिभानां लेबलं न स्थापयितव्यं, न च तेषां समाजेन निर्धारितविकासदिशां अनुसरणं करणीयम्
प्रतिष्ठितविद्यालयेभ्यः स्नातकपदवीं प्राप्ताः उच्चशिक्षितप्रतिभाः अपि रोजगारस्य कष्टानां सामनां कर्तुं शक्नुवन्ति । यथार्थतः छात्राणां "उच्चाङ्कः किन्तु न्यूनक्षमता" इति न असामान्यम् अतः तेषां स्नातकपदवीं प्राप्तस्य विद्यालयस्य शैक्षणिकयोग्यतायाः स्तरस्य च प्रतिभायाः मापनस्य एकमात्रं मानदण्डरूपेण उपयोगः न कर्तव्यः
अधुना वयं न जानीमः यत् अयं अभ्यर्थी सिविलसेवापरीक्षां दातुं स्वगृहनगरं किमर्थं प्रत्यागन्तुं चितवान् तथापि जनसमूहेन प्रथमं तस्य करियर-चयनस्य आदरः करणीयः |. कीदृशं कार्यं, करियरं च सर्वेषां विकल्पः, सर्वेषां स्वातन्त्र्यस्य च आदरः करणीयः । सर्वेषां स्वकीयः विकल्पः भवति, सर्वेषां स्वतन्त्रतया स्वस्य प्रियं करियरं चयनं कर्तुं अनुमतिः अपि सामाजिकप्रगतेः एकं लक्षणम् अस्ति ।
अतः यदा प्रतिष्ठितस्य विदेशविश्वविद्यालयस्य वैद्यः गृहं प्रत्यागत्य साधारणतृणमूलसंवर्गरूपेण आरम्भं कर्तुं चयनं करोति तदा वयं तस्य व्यक्तिगतपरिचयस्य पूर्णतया सम्मानं कर्तुं शक्नुमः।
उच्चशिक्षितप्रतिभानां सार्वजनिकपरीक्षाव्यवस्थायाः वयं पूर्णतया सम्मानं कुर्मः इति न संशयः। परन्तु यदा विशिष्टवातावरणात् पृथक् भवन्ति तदापि जनाः अपेक्षन्ते यत् एतेषां उच्चशिक्षितप्रतिभानां करियरविकल्पाः अधिकविविधाः भवितुम् अर्हन्ति, न तु व्यवस्थायाः अन्तः कार्याणि परमलक्ष्यं एकमात्रं विकल्पं च इति न मन्यन्ते
यदा प्रतिभानां करियर-विकल्पानां विविधतां कर्तुं शक्यते तदा सार्वजनिकपरीक्षां प्रथमपरिचयरूपेण अथवा परमलक्ष्यरूपेण अपि ग्रहीतुं स्थाने प्रौद्योगिकी-नवीनीकरणस्य, औद्योगिकविकासस्य, सामाजिकप्रगतेः च प्रवर्धनार्थं अधिकं अनुकूलं भविष्यति। जनमतस्तरस्य एषा सामान्या अपेक्षा अस्ति ।
एतत् सर्वकारीयविभागानाम् मार्गदर्शनस्य संवर्धनस्य च उपरि निर्भरं भवति, महाविद्यालयस्य छात्राणां करियरनियोजनं मार्गदर्शनं च सुदृढं कर्तुं अपि आवश्यकम् अस्ति किञ्चित्पर्यन्तं सिविलसेवकपदानां लोकप्रियतायाः कारणं अस्ति यत् अन्येषु रोजगार-एककेषु अद्यापि श्रम-संरक्षणस्य, वेतन-लाभानां, करियर-विकासस्य च दृष्ट्या सुधारस्य स्थानं वर्तते इति प्रतिबिम्बितम् अस्ति
एतत् दृष्ट्वा तदनुरूपं श्रमसंरक्षणस्य दोषं व्यावसायिकसुरक्षाअन्तरालं च पूरयितुं, सर्वेषु शैक्षिकस्तरेषु प्रतिभानां करियरविकासमार्गान् निरन्तरं विस्तृतं कर्तुं च तात्कालिकः महत्त्वपूर्णः च विषयः अस्ति

स्रोतः - रेड स्टार न्यूज, बीजिंग न्यूज कमेंट्री

प्रतिवेदन/प्रतिक्रिया