समाचारं

जगति श्रेष्ठ ! शाडोङ्ग इलेक्ट्रिक पावर कन्स्ट्रक्शन् कम्पनी लिमिटेड् इत्यनेन अनुबन्धितस्य सऊदी किङ्ग् पोर्ट् परियोजनायाः चत्वारि अपि विशालानि गैन्ट्री क्रेन्स् स्थाने उत्थापितानि सन्ति।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने सऊदी किङ्ग् पोर्ट् परियोजनायाः अन्तिमः विशालः गैन्ट्री क्रेनः, यस्य अनुबन्धः चीनशक्तिनिर्माणसमूहस्य शाण्डोङ्ग इलेक्ट्रिक पावर निर्माणकम्पनी लिमिटेड् (अतः "शाण्डोङ्ग पावर निर्माणम्" इति उच्यते) इत्यस्य ईपीसी इत्यनेन कृतम्, स्थाने उत्थापितः अस्मिन् परियोजनायां चतुर्णां विशालानां गैन्ट्री-क्रेनानां उत्थापन-कार्यस्य सफलसमाप्तिः अस्ति, तत्सहकालं विशाल-गैन्ट्री-क्रेनस्य विश्वस्य सर्वोच्च-जाल-उत्थापन-उच्चतायाः, विश्वस्य प्रमुख-संयुक्त-उत्थापन-क्षमतायाः च अभिलेखः अपि स्थापयिष्यति |.
किङ्ग् पोर्ट् परियोजनायाः विन्यस्तं नामकरणं च स्वयं राजा सलमानेन कृतम् अस्ति, एषा सऊदी अरबस्य "विजन २०३०" इति राष्ट्रियसुधारयोजनायाः महत्त्वपूर्णः भागः अस्ति, समाप्तेः अनन्तरं परियोजना विश्वस्य बृहत्तमः "सुपरशिपयार्ड" भविष्यति, यत्र अपतटीय ड्रिलिंग् मञ्चाः, व्यावसायिकाः च प्रदास्यन्ति जहाजाः तथा अभियांत्रिकी, निर्माणं, मरम्मतसेवाः च प्रदातुं अपतटीयसेवापोताः।
शुष्कगोदी क्रमाङ्कः ४ तथा क्रमाङ्कः ५ चतुर्भिः एकल-गर्डर-बृहत्-टन-दीर्घ-गैन्ट्री-क्रेनैः सह डिजाइनं कृत्वा स्थापिताः सन्ति ते परियोजना-स्थानांतरण-अनुबन्धे सर्वाधिकं मूल्यं युक्ताः बृहत्तमाः एकल-उपकरणाः सन्ति, तथा च परियोजनायाः प्रमुखाः मूलसाधनाः। तेषु ४ क्रमाङ्कस्य शुष्कगोदीयां १६०० टनभारस्य विशालगैन्ट्री क्रेनस्य च १६०० टनभारस्य विशालगैन्ट्रीक्रेनस्य शुद्धोत्थापनस्य ऊर्ध्वता ११३.५ मीटर् अस्ति, यस्याः संयुक्ता उत्थापनक्षमता अस्ति २,१०० टन, विश्वस्य शीर्षस्थानेषु स्थानं प्राप्तवान् । शुष्कगोदी क्रमाङ्कः ५ ५०० टनभारयुक्तौ विशालगन्ट्रीक्रेनद्वयेन सुसज्जितः अस्ति, यस्य शुद्धोत्थापनस्य ऊर्ध्वता ८३ मीटर् अस्ति, संयुक्तोत्थानक्षमता च १,००० टन अस्ति उपयोगे स्थापितानां चत्वारि गैन्ट्री क्रेन्स् मुख्यतया पतवारखण्डान्, बोर्डिंग-गोपुरान् इत्यादीनां बृहत्-घटकानाम् उत्थापनाय उपयुज्यन्ते, तेषु उत्थापनं, उत्थापनं, खण्डितं हवाई-फ्लिपिंग्, हवाई-क्षैतिज-सूक्ष्म-भ्रमणं च इति कार्याणि सन्ति बन्दरगाहस्य कृते प्रतिवर्षं मञ्चाः तथा च ४० तः अधिकाः अतीव बृहत् टैंकराः, सुएजमैक्स-जहाजाः, पनामाक्स-जहाजाः, तथा च सुदृढ-आकारस्य जहाजाः च दृढं समर्थनं दातुं ।
मध्यपूर्वे एतादृशं विशालं उत्थापनसाधनं प्रथमवारं स्थापितं अस्ति गैन्ट्री क्रेनस्य सुचारुतया उत्थापनं सुनिश्चित्य कम्पनीयाः विशालः गैन्ट्री क्रेन-उत्थापन-सुरक्षा-तकनीकी-गारण्टी-अग्रणी-समूहः, विशेष-कार्य-वर्गः च स्थापितः यत् तेन घरेलु-विदेशीय-वरिष्ठ-उत्थापन-तकनीकी-विशेषज्ञानाम् समन्वयेन बहुविध-चर्चा-उत्थापन-योजनासु अनुकरणीय-उत्थापनस्य संचालनं भवति , तकनीकी उपायाः, सुरक्षापरिपाटाः इत्यादयः विशेषतः मुख्यपदार्थानाम् मूलदत्तांशस्य च पुनः पुनः गणना कृता, जाँचः च कृतः, विशाल-उत्थापन-गोपुर-उत्थापनस्य योजनां, सङ्गणक-नियन्त्रित-जल-उत्थापन-प्रणाल्याः च योजनां स्वीकुर्वितुं निर्णयः कृतः विशेषज्ञदलेन उत्थापनगोपुराणि, भूलंगराः, जलीयसिलिण्डरः, सङ्गणकनियन्त्रणप्रणाली इत्यादीनां सुरक्षापरिपाटनानां विषये बहुविधप्रदर्शनानि कृतानि, उत्थापनप्रक्रियायाः कालखण्डे पूर्णतया स्वचालितसमकालिकउत्थापनं, भारसन्तुलनं, मनोवृत्तिसुधारः, तनावनियन्त्रणं, संचालनलॉकिंग्, प्रक्रिया च आसीत् realized. उत्थापनगोपुरस्य आधारराशिः भूमौ ३६ मीटर् गभीरं भवति येन ठोससमर्थनं भवति । प्रत्येकं वारं यदा निश्चिता ऊर्ध्वता उन्नता भवति तदा परियोजनाविभागः भारदत्तांशस्य निरीक्षणार्थं स्थिरपद्धतिं स्वीकुर्वति यत् गोपुरः, भूलंगराः अन्ये च उपकरणानि सम्यक् कार्यं कुर्वन्ति इति सुनिश्चितं करोति, येन सुनिश्चितं भवति यत् उत्थापनप्रक्रिया नियन्त्रणीयं नियन्त्रणे च भवति
(लोकप्रिय समाचारः चेङ्ग शिफेङ्गः रेन ज़िहुआ च)
प्रतिवेदन/प्रतिक्रिया