2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रमुखनीतीनां श्रृङ्खलायाः विमोचनस्य अन्तर्गतं ए-शेयरेषु ३० सितम्बर् दिनाङ्के निरन्तरं उदयः अभवत् । प्रातःकाले प्रथमे ३५ निमेषेषु व्यापारस्य मात्रा एकं खरबं युआन् अतिक्रान्तवती, इतिहासे एकं खरबं युआन् पारं कर्तुं द्रुततमसमयस्य नूतनं अभिलेखं स्थापितवान्
समापनपर्यन्तं शङ्घाई समग्रसूचकाङ्कः ८.०६% वर्धमानः ३३३६.५० अंकाः अभवत्; बीएसई ५० २२.८४%, विज्ञान-प्रौद्योगिकी-नवीनता ५० च १७.८८% बन्दः अभवत्, उभयत्र इतिहासे बृहत्तमस्य एकदिवसीयलाभस्य अभिलेखाः स्थापिताः
ज्ञातव्यं यत् शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्कस्य वृद्ध्या १९९६ तमे वर्षे डिसेम्बर्-मासस्य १६ दिनाङ्के ए-शेयर-मूल्यसीमायाः कार्यान्वयनात् परं बृहत्तमस्य एकदिवसीयवृद्धेः अभिलेखः स्थापितः
विपण्यां प्रायः ५,३३६ स्टॉक्स् वर्धमानाः आसन् । प्रायः ४० उद्योगस्य ईटीएफ-संस्थाः स्वस्य दैनिकसीमाम् आहतवन्तः, ३,००० तः अधिकाः स्टॉक्स् ९% अधिकं वर्धिताः । ए-शेयरव्यापारस्य मात्रा दिनभरि २.६ खरब युआन् अतिक्रान्तवती, यत् अभिलेखात्मकं उच्चतमम् अस्ति ।
क्षेत्राणां दृष्ट्या सर्वे क्षेत्राणि लालवर्णे सन्ति, यत्र सॉफ्टवेयरविकासः, अर्धचालकाः, सूचनाप्रौद्योगिकीसेवाः, प्रकाशविद्युत्, इलेक्ट्रॉनिकरसायनानि, सैन्यउद्योगः अन्ये च उद्योगाः अपि च उप-नवीन-स्टॉकः, हुवावे-उद्योगशृङ्खला, वित्तस्य डिजिटलीकरणम् इत्यादीनां अवधारणानां च... करं, शीर्षलाभकर्तृषु च होङ्गमेङ्गः ।
विपण्यां प्रमुखाः वित्तीयक्षेत्राणि प्रतिभूति-बीमा-समूहानां नेतृत्वे स्वस्य लाभं निरन्तरं कुर्वन्ति स्म । तेषु गुओटाई जुनान् सिक्योरिटीज तथा हैटोङ्ग सिक्योरिटीज इत्येतयोः निलम्बनं विहाय सर्वेषां ब्रोकरेज स्टॉक्स् दैनिकसीमां प्राप्तवन्तः, तियानफेङ्ग सिक्योरिटीज तथा गुओहाई सिक्योरिटीज इत्येतयोः क्रमशः पञ्च व्यापारदिनानि सन्ति, तथा च बैंक् आफ् चाइना सिक्योरिटीज तथा चाङ्गजियाङ्ग सिक्योरिटीज इत्येतयोः क्रमशः त्रीणि व्यापारिकमण्डलानि सन्ति
स्रोतः - सीसीटीवी वित्त