समाचारं

दक्षिणकोरियादेशस्य हुण्डाई तथा किआ मोटर्स् इत्येतयोः संयुक्तरूपेण लिथियम आयरन फॉस्फेट् बैटरी सामग्रीनिर्माणप्रौद्योगिकीविकासः भवति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३० सितम्बर् दिनाङ्के ज्ञातं यत् दक्षिणकोरियादेशस्य हुण्डाई मोटरसमूहेन घोषितं यत् हुण्डाई मोटर् तथा किआ मोटर्स् इत्यनेन संयुक्तरूपेण लिथियम आयरन फॉस्फेट् (lfp) बैटरी कैथोड् सामग्री उत्पादनप्रौद्योगिकीविकासपरियोजना विकसिता भविष्यति।

हुण्डाई मोटर ग्रुप् इत्यनेन आधिकारिकप्रेसविज्ञप्तौ लिखितम् यत् एलएफपी बैटरी कैथोड् सामग्रीविकासपरियोजना हुण्डाई मोटर, किआ मोटर्स्, हुण्डाई स्टील तथा कैथोड सामग्रीबाजारे अग्रणीकम्पनी इकोप्रो बीएम इत्यनेन प्रचारिता अस्ति, यस्य उद्देश्यं भवति पूर्ववर्तीनां निर्माणं न करणीयम् अस्मिन् सन्दर्भे lfp बैटरी कैथोड् सामग्रीं उत्पादयितुं सामग्रीः प्रत्यक्षतया संश्लेषिताः भवन्ति ।परियोजना चतुर्वर्षं यावत् भवति, दक्षिणकोरियादेशस्य व्यापार-उद्योग-ऊर्जा-मन्त्रालयात् समर्थनं प्राप्तवान् अस्ति ।

हुण्डाई मोटर तथा किआ मोटर्स् इत्येतयोः विद्युत्करणस्य विद्युत् चालनसामग्रीणां अनुसंधानविकासस्य च प्रमुखः सूनजून जङ्गः अवदत् यत् "भविष्यस्य विद्युत्वाहनविपण्यस्य आवश्यकतानां पूर्तये द्रुतप्रौद्योगिक्याः विकासः प्रभावी बैटरी आपूर्तिश्रृङ्खलानिर्माणं च अत्यावश्यकम्। अस्माकं लक्ष्यं यत् माध्यमेन एतत् प्राप्तुं शक्नुमः आयातित-उत्पादानाम् उपरि निर्भरतां न्यूनीकर्तुं आवश्यकप्रौद्योगिकीनां आन्तरिक-विकासद्वारा देशस्य तथा हुण्डाई-मोटर-समूहस्य प्रौद्योगिकी-प्रतिस्पर्धायां सुधारं कर्तुं परियोजना” इति ।

रिपोर्ट्-अनुसारं पारम्परिक-एलएफपी-बैटरी-कैथोड्-सामग्रीणां उत्पादनं फॉस्फेट्, आयरन-सल्फेट् इत्यादिषु पूर्ववर्ती-सामग्रीषु लिथियमं योजयित्वा भवति । प्रत्यक्षसंश्लेषणप्रक्रियायां पृथक् पूर्ववर्तीनां उत्पादनं विना फॉस्फेट्, लोहचूर्णं, लिथियमं च एकत्रैव योजितं भविष्यति । एतेन पूर्ववर्ती उत्पादनपदं निराकृतं भवति,निर्माणकाले हानिकारक उत्सर्जनस्य न्यूनीकरणं, उत्पादनव्ययस्य न्यूनीकरणं च

आईटी हाउस् इत्यनेन उल्लेखितम् यत् हुण्डाई मोटर् इत्यनेन उक्तं यत् एतत् सहकार्यं महत् महत्त्वपूर्णम् अस्ति यतः एतत् इस्पात, बैटरी, वाहन-उद्योगान् च सम्बध्दयति।