2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशे ८५,००० दीर्घतटसैनिकानाम् प्रतिनिधित्वं कुर्वन् अन्तर्राष्ट्रीयलॉन्गशोरमेन्स एसोसिएशन (ila) रविवासरे अवदत् यत् अमेरिकी पूर्वतटे मेक्सिको खाते च बन्दरगाहप्रहाराः मंगलवासरे आरभ्यन्ते। हड़तालेन आपूर्तिशृङ्खलायां गम्भीरः व्यत्ययः भवितुम् अर्हति ।
"अमेरिकन-समुद्री-सङ्घः ... अर्धशतकस्य वेतन-अत्याचारस्य सम्बोधनं कर्तुं नकारयति" इति आईएलए-संस्थायाः विज्ञप्तौ उक्तम् । संयुक्तराज्यस्य समुद्रीगठबन्धनम् (usmx) पूर्वतटस्य खाड़ीतटस्य च बन्दरगाहनियोक्तृणां प्रतिनिधित्वं करोति ।
आगामिः हड़तालः १९७७ तमे वर्षात् पूर्वतटस्य मेक्सिको-खातेः च बन्दरगाहस्य दीर्घतटस्य जनानां प्रथमः बृहत्प्रहारः भविष्यति, मेनतः टेक्सासपर्यन्तं बन्दरगाहान् प्रभावितं करोति । ila इत्यनेन पूर्वं उक्तं यत् एतस्य हड़तालस्य प्रभावः सैन्यमालवाहनस्य वा क्रूजजहाजयानस्य वा प्रभावः न भविष्यति।
एकः स्रोतः आउटलेट् इत्यस्मै अवदत् यत् रविवासरे वार्ता नास्ति तथा च सोमवासरस्य अर्धरात्रेः समयसीमायाः पूर्वं तत् कर्तुं वर्तमानयोजना नास्ति।
मासान् यावत् ila इत्यनेन धमकी दत्ता यत् यदि कंटेनरजहाजसञ्चालकः maersk इत्यादयः नियोक्तारः वेतनं महत्त्वपूर्णतया न वर्धयन्ति तथा च टर्मिनल् स्वचालनं सीमितं कुर्वन्ति तर्हि तेषां कवरेजं 36 बन्दरगाहं बन्दं करिष्यति। एतेषु बन्दरगाहेषु अमेरिकादेशस्य समुद्रआयातस्य अर्धं भागं सम्पादयति ।
रविवासरस्य प्रारम्भे, 1999 ।अमेरिकीराष्ट्रपतिः जो बाइडेन् कथयति यत् यदि गोदीकर्मचारिणः अक्टोबर्-मासस्य प्रथमदिनपर्यन्तं नूतनं अनुबन्धं प्राप्तुं असफलाः भवन्ति तर्हि हड़तालं स्थगयितुं हस्तक्षेपं कर्तुं योजनां न करोति。
"एतत् सामूहिकं सौदामिकी अस्ति। अहं टैफ्ट्-हार्ट्ले-अधिनियमे न विश्वसिमि" इति बाइडेन् पत्रकारैः सह अवदत्।
टैफ्ट्-हार्ट्ले-अधिनियमः १९४७ तमे वर्षे अमेरिकी-काङ्ग्रेस-पक्षेण निर्मितः संघीय-कानूनः अस्ति यः श्रमिकसङ्घस्य क्रियाकलापं, शक्तिं च प्रतिबन्धयति । विधेयकस्य अन्तर्गतं राष्ट्रपतिः ८० दिवसीयं शीतलीकरणकालं आरोपयित्वा राष्ट्रियसुरक्षायाः कृते खतरान् जनयन्तः श्रमविवादाः हस्तक्षेपं कर्तुं शक्नोति।
अर्थव्यवस्थायाः प्रतिदिनं कोटि-कोटि-रूप्यकाणां व्ययः भवितुम् अर्हति
अमेरिकीराष्ट्रपतिनिर्वाचनात् सप्ताहाभ्यन्तरे एव प्रमुखेषु बन्दरगाहेषु अन्नतः आरभ्य कारपर्यन्तं सर्वस्य प्रेषणं बाधितं भवितुम् अर्हति ।विवादः कार्याणां कृते त्रासं जनयितुं शक्नोति, महङ्गानि च ईंधनं दातुं शक्नोति。
अमेरिकीव्यापारसंस्थायाः प्रभावशालिनी व्यापारिकगोलमेजः (brt) इत्यनेन उक्तं यत् सः "पूर्वतटस्य खाड़ीतटस्य च बन्दरगाहयोः सम्भाव्यप्रहारस्य विषये अतीव चिन्तितः अस्ति" इति
संस्था तत् चेतवति स्मबन्दरगाह-प्रहारैः अमेरिकी-अर्थव्यवस्थायाः प्रतिदिनं अरब-अरब-डॉलर्-रूप्यकाणां व्ययः भवितुम् अर्हति, "देशे सर्वत्र अमेरिकनव्यापाराणां, श्रमिकाणां, उपभोक्तृणां च हितं हानिम् अकुर्वन्। वयं द्वयोः पक्षयोः आग्रहं कुर्मः यत् सोमवासरस्य अर्धरात्रेः समयसीमायाः पूर्वं सम्झौतां कुर्वन्तु।"
जेपी मॉर्गन-विश्लेषकाः अनुमानयन्ति यत् अस्य हड़तालस्य कारणेन अमेरिकी-अर्थव्यवस्थायाः प्रतिदिनं ५ अरब-डॉलर्-पर्यन्तं व्ययः भवितुम् अर्हति ।