अस्मिन् वर्षे "डबल इलेवेन्" प्रमुखमञ्चाः ई-वाणिज्यमञ्चाः कथं क्रीडितव्याः इति युद्धस्य सज्जतां आरब्धवन्तः व्यापारिणां कृते प्राधान्यनीतीः च प्रवर्तन्ते
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"डबल एलेवेन्" इत्यस्मात् अद्यापि एकमासाधिकं अवशिष्टम् अस्ति, प्रमुखाः ई-वाणिज्यमञ्चाः अस्य आयोजनस्य सज्जतां कर्तुं आरब्धाः सन्ति । अधुना एव tmall, jd.com, kuaishou इत्यादिभिः मञ्चैः व्यापारिणां कृते प्राधान्यनीतीः प्रवर्तन्ते ।
"डबल इलेवेन्" इत्यस्य १६ तमे वर्षे प्रवेशः अभवत् यत् अस्मिन् वर्षे किं भिन्नम् अस्ति?
उपभोक्तारः कीदृशाः छूटाः प्राप्नुयुः इति अद्यापि न ज्ञायते, परन्तु प्रमुखमञ्चानां निवेशनीतिभ्यः न्याय्यं चेत्, अस्मिन् वर्षे "डबल इलेवेन्" केवलं "निम्नमूल्यानां" विषये नास्ति, व्यापारिणः च मञ्चानां प्रमुखलक्ष्याः अभवन्
अस्मिन् वर्षे “डबल इलेवेन्” समयात् पूर्वमेव अस्ति, प्रचारचक्रं च दीर्घं कृतम् अस्ति
अस्मिन् वर्षे वार्षिकं शॉपिङ्ग्-भोजं पूर्ववर्षेभ्यः पूर्वं आरब्धम् इव दृश्यते ।
२० सितम्बर् दिनाङ्के २०२४ तमे वर्षे जेडी ११·११ व्यापारिकपारिस्थितिकीसाथीसम्मेलनेन घोषितं यत् सः १७ अक्टोबर् दिनाङ्के रात्रौ ८ वादने पूर्वक्रयणचरणं प्रविशति । एषः आरम्भसमयः गतवर्षात् एकसप्ताहपूर्वः अस्ति । पूर्वक्रयणचरणस्य अनन्तरं jd.com इत्यस्य “double eleven” महत्त्वपूर्णः ip “ten billion subsidy day” इति कार्यक्रमः भविष्यति यत् अक्टोबर् ३१ दिनाङ्के रात्रौ ८ वादने आरभ्यते। तदनन्तरं विशेषकालः, पराकाष्ठाकालः, पुनरागमनकालः च भवति ।
जेडी डॉट कॉम इत्यनेन उक्तं यत् दीर्घकालीनक्रियाकलापचक्रस्य माध्यमेन व्यापारिणां अधिकविक्रयवृद्धिः प्राप्तुं साहाय्यं कर्तुं आशास्ति। अतीतानां अनुरूपं jd.com इत्यस्य “double eleven” इत्येतत् पूर्वमेव पूर्वक्रयणपदे स्पॉट् विक्रयणं भवति ।
कुआइशौ इत्यनेन १९ सेप्टेम्बर् दिनाङ्के “डबल इलेवेन्” इति व्यापारिकसम्मेलनं अपि आयोजितम् । कुआइशौ इत्यस्य "डबल इलेवेन्" पूर्णचक्रं पञ्चसु चरणेषु विभक्तम् अस्ति, यथा सज्जताकालः, उष्णताकालः, उत्तमः आरम्भः, श्रेणीदिवसः, कार्निवलदिवसः च अक्टोबर् १६ दिनाङ्के कुआइशौ इत्यस्य “डबल इलेवेन्” इति वार्म-अप-कालस्य प्रवेशः अभवत्, अक्टोबर् १८ तः नवम्बर् ११ पर्यन्तं कुआइशौ इत्यस्य “डबल इलेवेन्” इत्यस्य आधिकारिकचक्रम् आसीत् ।
तदतिरिक्तं सार्वजनिकसूचनाः दर्शयन्ति यत् suning.com इत्यनेन २०२४ तमे वर्षे "double eleven" इति व्यापारिकसम्मेलने घोषितं यत् सः "double eleven" इति प्रचारं १७ अक्टोबर् दिनाङ्के प्रारभते, तथा च अक्टोबर् २३ तः २५ पर्यन्तं स्पॉट् आधारेण अग्रिमविक्रयं प्रारभते rush क्रेतुं । ततः ३० अक्टोबर् दिनाङ्के रात्रौ ८ वादने उत्तमप्रारम्भपदे प्रविशति, ततः श्रेणीपरिवर्तनं आरभ्यते, नवम्बर् १० दिनाङ्के रात्रौ ८ वादने विस्फोटककालस्य आरम्भं करिष्यति।
स्पष्टतया नोड्-दृष्ट्या बृहत्-प्रचार-चक्रं दीर्घतरं दीर्घतरं भवति ।
न पुनः केवलं व्यापारस्य विस्ताराय, व्ययस्य न्यूनीकरणाय च “अल्पमूल्यानि” अन्वेष्टुं
गतवर्षस्य "डबल इलेवेन्" इत्यस्य समये विभिन्नाः मञ्चाः "कममूल्यं" कार्डं क्रीडन्ति स्म, उपभोक्तृणां ग्रहणार्थं "समग्रजालस्य न्यूनतमं मूल्यम्" "वास्तवमेव सस्ता" इत्यादीनां नाराणां उपयोगं कुर्वन्ति स्म अस्मिन् वर्षे प्रवृत्तिः परिवर्तिता इव दृश्यते यत् इदं केवलं न्यूनमूल्येषु स्पर्धां न करोति, अपितु व्यापारिणां आकर्षणं, व्यापारिणां समर्थनं वर्धयितुं च केन्द्रीक्रियते।
एतावता प्रकाशितसूचनायाः आधारेण अस्मिन् वर्षे "डबल इलेवेन्" इति प्रमुखमञ्चैः व्यापारिणां व्यवसायस्य विस्ताराय, व्ययस्य न्यूनीकरणाय च छूटस्य श्रृङ्खलां प्रारब्धम् अस्ति
उदाहरणार्थं, tmall इत्यस्य "double eleven" इत्यनेन कमीशन-रहितं विक्रयणं भण्डार-प्रसारणं च पूर्णतया साकारं भविष्यति, तथा च taobao-व्यापारिणां कृते मालवाहन-बीमस्य अपि विच्छेदनं करिष्यति यत् परिचालन-व्ययस्य व्यापकं न्यूनीकरणं करिष्यति तस्मिन् एव काले व्यापारिभ्यः “शून्यनियन्त्रणशुल्कं अत्यन्तं शीघ्रं पुनर्भुक्तिसेवा च” प्रदत्ता भविष्यति । अन्येषु शब्देषु, tmall’s “double eleven” कालखण्डे कृतानां आदेशानां कृते, यावत् यावत् वणिक् मालस्य वितरणं करोति, तावत् तत्क्षणमेव भुक्तिः प्राप्तुं शक्यते एतेन प्रमुखप्रचारकाले व्यापारिणां, विशेषतः ताओबाओ-नगरस्य लघुमध्यम-आकारस्य व्यापारिणां वित्तीयदबावस्य प्रभावीरूपेण निवारणं भविष्यति
तदतिरिक्तं, अस्मिन् वर्षे tmall अपि पूर्ण छूटस्य, तत्काल छूटस्य च आधारेण उपभोक्तृकूपनेषु, रक्तलिफाफेषु च अतिरिक्तं निवेशं करिष्यति, येन व्यवहारस्य व्यापकसुविधा भवति यात्रिकाणां कृते व्यापारस्य अवसरानां व्यापकविस्तारं कर्तुं।
जेडी डॉट कॉम्, कुआइशौ च एतादृशीः नीतयः स्वीकृतवन्तौ ।
jd.com इत्यस्य विषये अस्मिन् वर्षे “double eleven” इति कार्यक्रमः “कारखानावस्तूनाम् दशकोटिः अनुदानं”, १ अरबं लाइव प्रसारणसहायतां, अरबौ विज्ञापनबोनसः च माध्यमेन व्यापारिभ्यः शतशः अरबं नूतनं यातायातम् आनयिष्यति
पारिस्थितिकसाझेदारसम्मेलने jd.com इत्यनेन “अधिक यातायातस्य, द्रुततरसञ्चालनस्य, उत्तमसेवानां, न्यूनव्ययस्य च” नारा अपि प्रारब्धः, व्यापारिणां व्ययस्य न्यूनीकरणे, कार्यक्षमतां वर्धयितुं च सहायतां कर्तुं, व्यापारिणां अधिकविक्रयवृद्धिं प्राप्तुं च सहायतां कर्तुं केन्द्रितम्
अस्मिन् "डबल इलेवेन्" अवधिमध्ये कुआइशौ ई-वाणिज्य २० अरब यातायातसहायता, २ अरब उपयोक्तृलाललिफाफाः, १ अरब उत्पादसहायता बोनसः च प्रदास्यति येन व्यापारिणां प्रतिभासाझेदारानाञ्च वैश्विकसहकार्यं समग्रवृद्धिं च प्राप्तुं सहायता भवति
"कममूल्यात्" व्यापारस्य विस्तारं कृत्वा व्ययस्य न्यूनीकरणं यावत्, किं एतत् ई-वाणिज्यप्रतियोगितायां परिवर्तनम् अस्ति? अस्मिन् वर्षे “डबल एलेवेन्” इत्यस्य समये किं भवति इति प्रतीक्षामः ।