समाचारं

यूरोपीयसङ्घः "कठोरतमप्रवेशनिर्गमव्यवस्था" प्रारभते, जर्मनी, फ्रान्स च सहिताः बहवः देशाः चिन्तिताः सन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] ब्रिटिश फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​२८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जर्मनी, फ्रान्स, नेदरलैण्ड् च यूरोपीयसङ्घं प्रति अवदन् यत् ते यूरोपीयसङ्घस्य डिजिटलसीमानिरीक्षणव्यवस्थां कार्यान्वितुं सज्जाः न सन्ति, यत् एण्ट्री-एक्जिट् सिस्टम् इति अपि ज्ञायते (ईईएस)। अनेकाः विमानसेवाः विमानस्थानकानि च चेतवन्तः यत् यदि षड् सप्ताहाभ्यन्तरे अपरीक्षिता प्रणाली प्रयुक्ता भवति तर्हि यात्रिकाणां कृते अराजकता उत्पद्यते इति।

समाचारानुसारं यूरोपीयसङ्घस्य बहवः प्रमुखाः सदस्यराज्याः आशां कुर्वन्तियूरोपीय आयोगनवम्बर् १० दिनाङ्के प्रारम्भं कर्तुं स्वस्य ईईएस योजनायाः पुनर्विचारः। यूरोपीयसङ्घस्य सीमाप्रबन्धनप्रक्रियासु अद्यपर्यन्तं बृहत्तमेषु परिवर्तनेषु एषा व्यवस्था इति मन्यते । ईईएस सर्वेषां गैर-यूरोपीयसङ्घस्य नागरिकानां (ब्रिटिशपर्यटकानाम् अपि) कृते प्रथमवारं यूरोपीयसङ्घस्य देशं गत्वा विमानस्थानकस्य आप्रवासनेन सह स्वस्य व्यक्तिगतविवरणं, अङ्गुलिचिह्नानि, मुखस्य चित्राणि च पञ्जीकरणं कर्तुं, तथैव यूरोपीयसङ्घस्य शेन्गेन्-देशे च स्वस्य व्यक्तिगतप्रवेशस्य निर्गमनस्य च आवश्यकता भविष्यति देशाः । पासपोर्टेषु हस्तमुद्रितमुद्राणां स्थाने एषा व्यवस्था भविष्यति।

ईईएस सर्वेभ्यः गैर-यूरोपीयसङ्घस्य नागरिकेभ्यः प्रथमवारं यूरोपीयसङ्घस्य देशं गच्छन्ते सति विमानस्थानके आप्रवासनाधिकारिभिः सह अङ्गुलिचिह्नानि, मुखस्य चित्राणि च समाविष्टानि स्वस्य व्यक्तिगतविवरणानि पञ्जीकरणं कर्तुं प्रवृत्ताः भविष्यन्ति। स्रोतः विदेशीयमाध्यमाः

जर्मनीदेशस्य आन्तरिकमन्त्रालयेन उक्तं यत् मुख्यतया चिन्ता अस्ति यत् eu-lisa (यूरोपीयसङ्घस्य एजेन्सी या स्वतन्त्रता, सुरक्षा, न्यायः च इति क्षेत्रेषु बृहत् सूचनाप्रौद्योगिकीप्रणालीं संचालयति प्रबन्धनं च करोति) द्वारा निरीक्षितस्य केन्द्रीयसङ्गणकव्यवस्थायाः "अद्यापि आवश्यकस्य स्थिरतायाः कार्यक्षमतायाः च अभावः अस्ति" इति। जर्मनी, फ्रान्स, नेदरलैण्ड् च ईईएस-प्रभावितस्य यात्रिकयातायातस्य ४०% भागं धारयन्ति, तथा च एषा प्रणाली "अद्यापि अन्तिमं, राष्ट्रव्यापीं परीक्षणं कर्तुं न समर्था, कार्यान्वितुं च असमर्था अस्ति" यूरोपीयसङ्घस्य प्रासंगिकसंस्थानां प्रवक्ता अवदत् यत् यूरोपीयआयोगः समयसूचीं निर्धारयितुं उत्तरदायी अस्ति, परन्तु केचन देशाः अन्येषां विकल्पानां विषये विचारं कर्तुं आशां कुर्वन्ति, यथा प्रारम्भिकपदे पायलटक्षेत्रेषु ईईएस-सञ्चालनस्य परीक्षणसञ्चालनम्।

जर्मनीदेशस्य तुलने ब्रिटिशसर्वकारः चिन्तितः अस्ति यत् नूतनप्रणाल्याः प्रक्षेपणेन यूरोस्टार उच्चगतिरेलयानानां सामान्यसञ्चालनं प्रभावितं भविष्यति, यतः यात्रिकाणां फ्रांसदेशस्य सीमाशुल्कमार्गेण गच्छन्ते सति ईईएस-प्रणाल्यां पञ्जीकरणं करणीयम् एकः परिवहन उद्योगस्य कार्यकारी अवदत् यत् ते दृष्टवन्तः यत् नूतनयोजनायाः कार्यान्वयनानन्तरं सम्पूर्णे यूरोपीयसङ्घस्य सीमापङ्क्तिसमयाः ३०% अथवा १००% अपि वर्धन्ते इति दर्शयति मॉडलिंग्।

विभिन्नसर्वकाराणां चिन्तानां अतिरिक्तं केचन उद्योगाः ये प्रभाविताः भवितुम् अर्हन्ति, तेषां नूतनव्यवस्थायाः आरम्भे आक्षेपाः अपि उत्पन्नाः सन्ति । यूरोपदेशस्य एयरपोर्ट्स् काउन्सिल इन्टरनेशनल् इत्यस्य प्रमुखः जान्कोविच् चिन्तितः अस्ति यत् नूतनानां नियमानाम् अद्यापि व्यवहारे परीक्षणं न कृतम्। सः अवदत् यत् - "व्यापकपरीक्षणं विना प्रणाल्याः प्रक्षेपणं महत् जोखिमम् अस्ति तथा च सम्पूर्णे यूरोपीयविमानपरिवहनजालस्य व्यापकविघटनं जनयितुं शक्नोति यूरोपीयक्षेत्रीयविमानसेवासङ्घस्य प्रमुखः यूरेनिया अपि मन्यते यत् प्रणाली भवितुमर्हति the launch of ees has यावत् पूर्णपरीक्षणं न सम्पन्नं भवति तावत् स्थगितम् अस्ति तथा च आगन्तुकाः पूर्वमेव स्वविवरणं पञ्जीकरणं कर्तुं शक्नुवन्ति इति अनुप्रयोगः प्रारब्धः भवति। सा अवदत् यत् - "यदि अनेकेषां देशानाम्, सर्वेषां वर्गानां जनानां च गम्भीरचिन्तानां सम्बोधनं विना ईईएस-प्रवर्तनं क्रियते तर्हि महत् जोखिमं भविष्यति, सम्पूर्णे यूरोपे सीमापारेषु अराजकता च जनयितुं शक्नोति।

समाचारानुसारं यूरोपीयसङ्घः प्रथमवारं सप्तवर्षपूर्वं ईईएस-प्रक्षेपणार्थं सहमतः आसीत्, परन्तु तस्य प्रक्षेपणसमयः बहुवारं विलम्बितः अस्ति । यूरोपीय-आयोगस्य आन्तरिककार्याणां उत्तरदायी आयुक्तः जॉन्सन् अगस्तमासे घोषितवान् यत् ईईएस-इत्यस्य आरम्भः नवम्बर्-मासस्य १० दिनाङ्के भविष्यति, eu-lisa इत्यनेन अपि घोषितं यत् तस्य सङ्गणक-प्रणाली सज्जा अस्ति परन्तु त्रयः प्रमुखाः देशाः रोलआउट्-तिथिविषये प्रश्नान् उत्थापयन्ति इति कारणेन यूरोपीयसङ्घस्य केचन अधिकारिणः अस्मिन् समये पुनः विलम्बं भविष्यति इति प्रतिपादितवन्तः। यूरोपीयसङ्घस्य एकः अधिकारी अवदत् यत्, "एषा विशाला परियोजना अस्ति, सदस्यराज्यानि च एतत् सुनिश्चितं कर्तुम् इच्छन्ति यत् सम्पूर्णा व्यवस्था सामान्यरूपेण कार्यं कर्तुं शक्नोति। यूरोपीय-आयोगेन फाइनेंशियल-टाइम्स्-पत्रिकायाः ​​समीपे उक्तं यत् यदा यूरोपीयसङ्घः “यथा अपेक्षितम्” सीमापरीक्षां आरभ्य कार्यं कुर्वन् अस्ति, तदा प्रणालीं प्रसारयितुं "जटिलं कार्यं भवति, विलम्बस्य सम्भावना च पूर्णतया निराकर्तुं न शक्यते" इति (झोउ याङ्ग) ९.