समाचारं

टेस्ट् ड्राइव् २०२५ lynk & co 08 em-p, प्लग-इन् हाइब्रिड् एसयूवी इत्यस्य नूतनं बेन्चमार्कम्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतन ऊर्जाविपण्यस्य तीव्रविकासेन अधिकाधिकाः उपभोक्तारः नूतनानि ऊर्जावाहनानि क्रेतुं चयनं कुर्वन्ति । तेषु प्लग-इन्-संकर-माडलाः, येषु रेन्ज-चिन्ता नास्ति, ते नूतनाः प्रियाः अभवन्, तेषां विक्रय-वृद्धिः च शुद्ध-विद्युत्-माडल-सहितं गृह्णाति एतदर्थं विविधाः कारकम्पनयः स्वकीयानि नूतनानि उत्पादनानि सज्जीकृत्य प्रक्षेपणं कुर्वन्ति । अद्य मया परीक्षितस्य प्लग-इन् हाइब्रिड् suv इत्यस्य न केवलं उत्तमं रूपं समृद्धं च विन्यासः अस्ति, अपितु 1,400km पर्यन्तं व्यापकं क्रूजिंग्-परिधिः अपि अस्ति प्रारम्भिकमूल्यं 200,000 युआन् इत्यस्मात् न्यूनम् अस्ति । पु.

रूपम् : प्रौद्योगिक्याः फैशनस्य च सम्यक् एकीकरणम्

lynk & co 08 em-p the next day design language इत्यस्य आधारेण निर्मितम् अस्ति अग्रभागः lynk & co इत्यस्य प्रतिष्ठितं dawn light दिवसस्य रनिंग लाइट्स् अङ्गीकुर्वति आकृतिः अधः थ्रू-टाइप् led लाइट् स्ट्रिप् इत्यनेन सह अतीव तीक्ष्णः अस्ति कारस्य अग्रे महान् दृश्यते।

पार्श्वे छतरेखा अतीव गतिशीलं भवति, लोकप्रियं द्विवर्णशरीरं, गुप्तद्वारहस्तकं च न लुप्तम् । पुच्छप्रकाशाः थ्रू-टाइप् डिजाइनं स्वीकुर्वन्ति, आन्तरिकः आकारः च अतीव अद्वितीयः अत्यन्तं ज्ञातुं शक्यते च ।

विवरणस्य दृष्ट्या मूल्याङ्कनकारः वैकल्पिकेन मैट्रिक्स एलईडी प्रकाशस्रोतेन सुसज्जितः आसीत्, यत् प्रभावीरूपेण रात्रौ वाहनचालनस्य सुरक्षां सुधारयितुम् अर्हति तदतिरिक्तं २०२५ तमस्य वर्षस्य lynk & co 08 em-p इत्येतत् अपि मानकरूपेण फ्रेमरहितद्वाराभिः सुसज्जितम् अस्ति, यत् अद्यापि समानवर्गस्य suv मॉडल् मध्ये तुल्यकालिकरूपेण दुर्लभम् अस्ति कृष्णवर्णीयस्य स्पोइलरस्य, लोअर डिफ्यूजरस्य च योजनेन कारस्य पृष्ठभागे अपि बहु स्पोर्टिनेस् भवति ।

रिम्स् इत्यस्य दृष्ट्या मूल्याङ्कनकारः पञ्च-स्पोक् द्वि-रङ्ग-रिम् इत्यनेन सुसज्जितः आसीत्, यस्य उत्तमः दृश्य-प्रभावः अस्ति, मेल-कर-टायराः pirelli scorpiontm उत्पाद-श्रृङ्खलायाः सन्ति, ये क्रीडायां नियन्त्रणे च केन्द्रीकृताः सन्ति, तथा च विनिर्देशः २५५/ अस्ति । ४० र२१.

आन्तरिकः न्यूनतमः डिजाइनशैली

आन्तरिकस्य दृष्ट्या समीक्षाकारः न्यूनतमं डिजाइनशैलीं स्वीकुर्वति सम्पूर्णे डैशबोर्डे किमपि भौतिकं बटनं नास्ति । अत्यन्तं उत्कृष्टं लघुं विलासपूर्णं च भावः सृजति।

केन्द्रीयनियन्त्रणपर्दे आकारः १५.४ इञ्च् अस्ति । ज्ञातव्यं यत् एतत् कारं द्वौ ड्रैगन ईगल नम्बर १ चिप् अपि सज्जीकृतौ अस्ति, येन उत्तमः प्रतिक्रियावेगः प्राप्यते । तदतिरिक्तं समीक्षाकारः असीमितेन ar-hud हेड-अप-प्रदर्शनेन अपि सुसज्जितः अस्ति, यस्य आकारः 92 इञ्च् अस्ति तथा च 2k रिजोल्यूशनं भवति भवेत् तत् प्रदर्शनस्य स्पष्टता वा सामग्रीयाः समृद्धिः वा, भवान् दोषं कर्तुं न शक्नोति तत्, तस्य च अतीव प्रौद्योगिकीभावः अस्ति।

डैशबोर्डस्य अधः मोबाईल-फोनानां कृते वायरलेस् चार्जिंग्-पैड् अस्ति, यत् मोबाईल्-फोन्-इत्येतत् धारयितुं, स्थापयितुं च अतीव सुलभं भवति, चार्जिंग-शक्तिः 50w यावत् भवति तथा च अस्मिन् ताप-विसर्जन-छिद्राणि अपि सन्ति, यत् अतीव व्यावहारिकम् अस्ति समीक्षाकारः हरमन/कार्डन् ऑडियो इत्यनेन सुसज्जितः आसीत्, यस्मिन् २३ स्पीकरः सन्ति समग्ररूपेण ध्वनिगुणवत्ता अतीव उत्तमः अस्ति तथा च लोकप्रियसङ्गीतस्य वादनाय उपयुक्तः अस्ति ।

आरामस्य विन्यासस्य दृष्ट्या मूल्याङ्कनकारः एकेन विहङ्गम-सनरूफेन सुसज्जितः अस्ति यत् उद्घाटयितुं शक्यते, यस्य उद्घाटनस्य आकारः विशालः अस्ति, उत्तमः प्रकाशसञ्चारः च अस्ति आसनानि वास्तविकचर्मणा निर्मिताः सन्ति, बहुदिशात्मकविद्युत्समायोजनस्य समर्थनं कुर्वन्ति तथा च आसनतापनं, वायुप्रवाहः, मालिशकार्यं च सह युग्मितं सवारीसुखप्रदर्शनं मान्यतायाः योग्यम् अस्ति।

प्रदर्शनम् : उत्तमशक्तिः ठोसः चेसिस् च

शक्तिप्रणाल्याः दृष्ट्या मूल्याङ्कनकारः 1.5t चतुर्-सिलिण्डर-इञ्जिन + अग्रे पृष्ठे च द्वय-मोटरैः निर्मितं प्लग-इन्-संकर-प्रणालीं प्रयुङ्क्ते २२०कि.मी.पर्यन्तं सीएलटीसी शुद्धविद्युत्क्रूजिंग्-परिधिः ।

वास्तविक-अनुभवस्य दृष्ट्या द्वय-मोटर-आशीर्वादस्य कारणात्, आरम्भात् अपि च मध्य-पृष्ठभागे च अतीव शीघ्रं गतिं प्राप्नोति, एतत् २.२ टन-मृतभारयुक्तं कारं चालयितुं इव नास्ति, तथा च ४.६s १०० किलोमीटर् यावत् त्वरणं पर्याप्तम् अस्ति अधिकांशजनानां आवश्यकतां पूरयन्तु।

सुगतिचक्रं लघु भवति, सटीकं सूचनं च भवति, यत् भवन्तं किञ्चित् वाहनचालनस्य सुखं दातुं शक्नोति । ब्रेकिंग-प्रणाल्याः दृष्ट्या ब्रेकिंग-प्रतिक्रिया मध्यमा भवति, ब्रेकिंग-बल-विमोचनं च समं रेखीयं च भवति, अतः प्रथमवारं तस्य उपयोगं कृत्वा अपि भवन्तः असहजतां न अनुभविष्यन्ति

सर्वाणि 2025 lynk & co 08 em-p श्रृङ्खला मानकरूपेण l2 सहायतायुक्तेन वाहनचालनेन सुसज्जितानि सन्ति, उपयोक्तारः सुगतिचक्रस्य वामभागे स्थितस्य बटनस्य माध्यमेन केवलं एकेन क्लिकेण तत् चालू कर्तुं शक्नुवन्ति, तथा च डैशबोर्ड् इत्यत्र हरितवर्णीयं चिह्नं भविष्यति to prompt इति । तदतिरिक्तं अस्माकं समीक्षाकारः "technology proud intelligent package" इत्यनेन अपि सुसज्जितः आसीत्, यस्मिन् स्वचालितलेनपरिवर्तनसहायता, स्वायत्तः उपरि अधः च रैम्पः, स्वायत्तः ओवरटेकिंग् तथा स्वायत्तपरिहारः इत्यादीनि कार्याणि सन्ति, येन कारस्य अनुभवे अधिकं सुधारः भवति

मूल्याङ्कनकारः अग्रे मैकफर्सन् स्वतन्त्रनिलम्बनस्य + पृष्ठभागस्य बहु-लिङ्कस्वतन्त्रनिलम्बनस्य संयोजनस्य उपयोगं करोति । सर्वप्रथमं निलम्बनस्य समर्थनं उत्तमम् अस्ति, उच्चगतिकोणीकरणं चालकं साहसेन कोणान् कटयितुं पर्याप्तं आत्मविश्वासं दातुं शक्नोति । द्वितीयं, निलम्बनं मार्गे उल्टानां स्पन्दनानां च पूर्णतया समाधानं कर्तुं शक्नोति, नियन्त्रणमनोहरं सवारीसुखं च द्वयमपि गृह्णाति

स्थानम् : अत्र प्रचुरं आसनस्थानं वर्तते

आसनस्थानस्य दृष्ट्या १७५से.मी.उच्चतायाः अनुभविना अग्रपङ्क्तौ स्वस्य उपविष्टस्थानं समायोजयित्वा तस्य शिरः प्रायः २ मुष्टिप्रहाराः दूरं भवति । अग्रे आसनस्य स्थितिं अपरिवर्तितं कृत्वा अनुभवी पृष्ठपङ्क्तौ गच्छति फास्टबैक् डिजाइनेन अपि शिरः अद्यापि १ मुष्टिदूरे अस्ति, तथा च पादक्षेत्रं २ मुष्टिप्रहारं प्राप्तुं शक्नोति, येन तुल्यकालिकरूपेण प्रचुरं आसनस्थानं प्राप्यते ज्ञातव्यं यत् समीक्षाकारस्य पृष्ठपीठेषु आसनवायुप्रवाहः, तापनं, मालिशकार्यं च भवति, तथा च सवारीसुखं विलासिनीकारानाम् अपेक्षया न्यूनं नास्ति

समीक्षाकारस्य केवलं १० भण्डारणस्थानानि सन्ति यद्यपि संख्या महती नास्ति तथापि सामान्यतया प्रयुक्तानि वस्तूनि उपयुक्तस्थानेषु प्राप्यन्ते । उल्लेखनीयं यत् केन्द्रीय-आर्मरेस्ट्-पेटिकायां उत्तम-आयतनं भवति, अनेकेषां वस्तूनि संग्रहीतुं शक्यते, एतत् 60w तारयुक्तेन द्रुत-चार्जिंग-अन्तरफलकेन अपि सुसज्जितम् अस्ति, यत् लैपटॉप्-आदि-यन्त्राणां कृते शक्तिं प्रदातुं शक्नोति

ट्रंकस्य आन्तरिकस्थानं अतीव नियमितं भवति, यस्य उपयोगेन अनेकानि वस्तूनि स्थापयितुं शक्यन्ते, तन्तुनानन्तरं आयतनं च १२७७l यावत् भवति तदतिरिक्तं ट्रङ्क्-मध्ये १२v-विद्युत्-आपूर्तिः अपि अस्ति, यत् उपयोक्तृणां विविध-शक्ति-आवश्यकतानां पूर्तिं कर्तुं शक्नोति ।

सुरक्षा : समृद्धसक्रिय/निष्क्रियसुरक्षाविन्यासैः सुसज्जितः

सुरक्षाविन्यासस्य दृष्ट्या मूल्याङ्कनकारः सक्रिय/निष्क्रियसुरक्षाविन्यासानां धनेन सुसज्जितः अस्ति । सक्रिय/निष्क्रियसुरक्षाविन्यासाः यथा मुख्य/यात्रीवायुपुटाः, अग्रे/पृष्ठशिरः वायुपुटाः (पर्देवायुपुटाः), लेनप्रस्थानचेतावनीप्रणाली, अग्रे टकरावचेतावनी इत्यादयः सर्वे मूल्याङ्कनकारस्य उपरि सुसज्जिताः सन्ति, येन प्रभावीरूपेण चालनसुरक्षासु सुधारः कर्तुं शक्यते।

सारांशः - १.

अधुना प्लग-इन्-संकर-एसयूवी-विपण्यं अतीव प्रतिस्पर्धात्मकं वर्तते, तस्य वर्णनं "लाल-महासागरः" इति कर्तुं शक्यते तथापि अस्य मूल्याङ्कनस्य माध्यमेन वयं अनुभवितुं शक्नुमः यत् २०२५ तमस्य वर्षस्य lynk & co 08 em-p इत्यस्य न केवलं उत्तमरूपस्य लक्षणं वर्तते तथा दीर्घकालं बैटरीजीवनं, परन्तु समृद्धा आरामः बुद्धिमान् प्रौद्योगिकीविन्यासः च, विशेषतः इञ्जिनस्य कार्यक्षमता, सहायकवाहनचालनं च, तस्य वर्गे पर्याप्तं लाभं ददाति, तथा च 200,000-वर्गस्य कृते नूतनमापदण्डरूपेण गणयितुं शक्यते प्लग-इन् संकराः। यदि भवान् निकटभविष्यत्काले व्यय-प्रभावी स्मार्ट-प्लग-इन्-संकर-suv-क्रयणं कर्तुं विचारयति तर्हि 2025 lynk & co 08 em-p भवतः ध्यानस्य योग्यम् अस्ति ।