2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
घरेलु-नवीन-ऊर्जा-वाहनानां निरन्तर-विकासेन सह नूतन-ऊर्जा-वाहन-उत्पादानाम् अधिकाधिकाः प्रकाराः, मॉडलाः च सन्ति, अतः अनेके लघु-साझेदाराः अपि नूतन-ऊर्जा-वाहनानां क्रयणं कृतवन्तः । .इन्धनवाहनैः सह स्पर्धां कर्तुं लाभं प्राप्तुं च पूर्णतया समर्थम् अस्ति । परन्तु नवीन ऊर्जावाहनउत्पादानाम् लक्षणं अपि अनेकेषां लघुसहभागिनां कृते अत्यन्तं भयङ्करं करोति तेषु स्वतःस्फूर्तदहनं तुल्यकालिकं गम्भीरं भवति ।
वस्तुतः विगतकेषु वर्षेषु नूतनानां ऊर्जायानानां स्वतःस्फूर्तदहनस्य बहवः प्रकरणाः अभवन् एकदा अनेकेषां नूतनानां ऊर्जायानानां अग्निः जातः तदा परिणामः अभवत् यत् "बृहत्भ्रूः, बृहत्नेत्राणि च" युक्ताः नूतनाः काराः लोहरूपेण दग्धाः अभवन् आबन्ध! कारणम् अतीव सरलम् अस्ति अर्थात् बहवः नूतनाः ऊर्जावाहनानि अग्निम् आकर्षयन्ति अथवा स्वतःस्फूर्तदहनं कुर्वन्ति, यत् बैटरी-शॉर्ट-सर्किट्-कारणात् भवति यदा बैटरी-शॉर्ट-सर्किट्-अग्निः भवति तदा अग्निः दुष्करः भवति
अवश्यं नूतनानां ऊर्जायानानां अग्निप्रकोपस्य बहवः कारणानि सन्ति यदा चार्जिंग् करणसमये तापमानम् अतिशयेन भवति, केचन च वाहनचालनकाले टकरावस्य कारणेन अग्निप्रकोपाः अपि भवन्ति परन्तु किमपि न भवति what, although the cases and proportion of fires in fuel vehicles are relatively high, परन्तु जनाः अद्यापि अवगताः सन्ति यत् नूतनानां ऊर्जायानानां अग्निग्रहणस्य जोखिमः भवति। अतः अनेकेषां कारनिर्मातृणां कृते एकदा तेषां नूतन ऊर्जावाहनउत्पादानाम् अग्निः अथवा स्वतःस्फूर्तदहनः इति श्रुत्वा तेषां शिरोवेदना भवितुम् अर्हति, अथवा तेषां तत्क्षणमेव संकटजनसम्पर्कस्य संचालनस्य आवश्यकता भवितुम् अर्हति, यतः एकदा नेटिजनाः मन्यन्ते यत् तस्य जोखिमः अस्ति अग्निः, एतत् उत्पादं मम भयम् अस्ति यत् कारः "अपव्ययः" भविष्यति।
परन्तु नूतन ऊर्जावाहन-उद्योगे सर्वदा अतीव वैकल्पिकं अस्तित्वं भवति, तत् च xiaomi motors यद्यपि xiaomi motors इत्यनेन स्वव्यापारस्य आरम्भे नूतनकारस्य प्रक्षेपणानन्तरं च अनेकेषां मित्राणां कृते "देखभालः" प्राप्तः परन्तु शाओमी मोटर्स् इत्यस्य वितरणानन्तरं बहवः नवीनाः परिस्थितयः प्रादुर्भूताः ये अन्येषां मॉडल्-समूहानां कृते "विनाशकारी" आपदाः भवितुम् अर्हन्ति स्म, तथैव तेषां समाधानार्थं नेटिजनाः साहाय्यं कृतवन्तः
किञ्चित्कालपूर्वं अन्तर्जालस्य वार्ता आसीत् यत् xiaomi su7 मार्गस्य पार्श्वे स्थितं शिलाखण्डं मारितवान् ततः मार्गस्य पार्श्वे तृणेषु त्वरितम् आगत्य अग्निम् आकर्षितवान् एतत् प्रथमवारं भवितुम् अर्हति यदा xiaomi su7 इत्यत्र अग्निः गृहीतः अन्ततः स्वस्य भाग्यशाली क्षणं प्राप्तवान्, xiaomi motors संकटजनसम्पर्कमपि न कृतवान्, अतः दुर्घटना विज्ञापनं जातम्।
कारणं सरलम् अस्ति यत् चालकस्य दुर्व्यवहारस्य अनन्तरं xiaomi su7 इत्यनेन कर्ब-शिलाया: उपरि स्थितं बैटरी-पैक् अग्रेतः पृष्ठं यावत् कर्ब-शिलाया: खरचितम् आसीत् । फलतः, भिडियायां दर्शिता स्थितिः न्याय्यं, सम्पूर्णं कारं अग्निम् न गृहीतवान्, परन्तु स्पष्टतया दृश्यते स्म यत् ज्वालाः निपातयन्ति स्म किं अधिकं "चमत्कारी" अस्ति यत् अग्निः निष्प्रभः आसीत् , यत् अत्यन्तं अस्ति नवीन ऊर्जावाहनानां स्वतःस्फूर्तदहन-अग्नि-दुर्घटनासु दुर्लभाः ।
अस्मिन् समये बहवः मित्राणि बहिः आगत्य अवदन् यत् एतत् निष्पन्नं यत् पत्रकारसम्मेलने लेई जुन् इत्यनेन उल्लिखितः दबावनिवृत्तिकपाटः बैटरीविपर्ययस्य डिजाइनः च एतादृशस्य क्षणस्य कृते विशेषतया सज्जीकृतः यद्यपि xiaomi motors इत्यनेन न व्याख्यातं यत् दुर्घटना अभवत् वा इति बैटरी द्वारा कोर इन्वर्सन प्रौद्योगिकी प्रमुखा भूमिकां निर्वहति, परन्तु नेटिजनाः वदन्ति यत् एतत् सत्यम् अस्ति।
तथा च वयं एकां समस्यां अपि आविष्कृतवन्तः, अर्थात् xiaomi su7 इत्यस्य अग्निप्रकोपस्य अनन्तरं पूर्वापेक्षया अधिकाः आदेशाः अभवन् इव, यतः अस्माभिः ज्ञातं यत् xiaomi su7 इत्यस्य अग्निप्रकोपस्य अनन्तरं xiaomi su7 इत्यस्य आदेशं दातुं प्रतीक्षासमयः एकः एव आसीत् अथवा पूर्वापेक्षया सप्ताहद्वयं दीर्घतरं xiaomi कारखानस्य उत्पादनक्षमता निरन्तरं वर्धते, तथा च तर्कसंगतं यत् वितरणदक्षता अधिका भवितुमर्हति तथापि इदानीं यदा वितरणसमयः किञ्चित् विस्तारितः अस्ति, तदा केवलमेकं व्याख्यानम् अस्ति, यत् आदेशानां कृते अस्ति बहु वर्धितः।
अतः वस्तुतः, वर्तमानस्थित्याः न्याय्य, xiaomi su7 इत्यस्य तत्क्षणिकसफलता निश्चितरूपेण आकस्मिकं न भवति, सेटिंग्स् तथा अतिरेकानाम् अनेकाः पक्षाः अन्यकारकम्पनीभ्यः पूर्वमेव अग्रे सन्ति, तथा च xiaomi इत्यनेन एतेषां वस्तूनाम् प्रचारं कर्तुं न केन्द्रितम् backup battery" इति घटना, या निःसंदेहं समवयस्कानाम् उपरि दबावः अस्ति ।