समाचारं

नवीनं mclaren w1 पूर्वावलोकनचित्रं ६ अक्टोबर् दिनाङ्के विमोचितम् अथवा आधिकारिकतया अनावरणं कृतम्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव chezhi.com इत्यनेन विदेशेभ्यः माध्यमेभ्यः नूतनस्य mclaren w1 इत्यस्य पूर्वावलोकनचित्रस्य समुच्चयः प्राप्तः । नूतनं कारं ब्राण्डस्य नवीनतमं ultimate series limited-edition supercar model अस्ति, तस्य विकाससङ्केतः p18 अस्ति । अक्टोबर्-मासस्य ६ दिनाङ्के एतत् कारं वैश्विकरूपेण पदार्पणं कर्तुं शक्नोति इति कथ्यते ।

अस्मिन् समये उजागरितानां पूर्वावलोकनचित्रेभ्यः न्याय्यं चेत्, नूतनं mclaren w1 समानब्राण्डस्य m8a, f1, p1 इत्येतयोः डिजाइन-डीएनए-संयोजयति, तथा च कार-शरीर-संरचनायाः समायोजनं करोति विवरणस्य दृष्ट्या अग्रे फेण्डर्-मध्ये बृहत्-कोण-पुट-आकारः भवति, यत् विस्तृत-शरीर-निर्माणं सुदृढं करोति, छत-रेखा च ऋजुतरं भवति, येन सा कारस्य पृष्ठभागं प्रति वायुप्रवाहं अधिकं सुचारुतया मार्गदर्शनं कर्तुं शक्नोति तदतिरिक्तं चेसिस्-प्रणाल्याः अपि उन्नयनं भविष्यति, यत्र f1 रेसिंग-कारानाम् ग्राउण्ड् इफेक्ट् इत्यादीनां नवीनतम-वायुगतिकी-अवधारणानां परिचयः भविष्यति ।

मैकलेरेन् इत्यस्य उत्पादपङ्क्तिं दृष्ट्वा नूतनं मैकलेरेन् डब्ल्यू 1 एफ१, पी१ इत्यादीनां सीमितसंस्करणस्य प्रमुखसुपरकारस्य नामकरणनियमं निरन्तरं करोति । म्याक्लेरेन् इत्यनेन सम्प्रति अस्य कारस्य शक्तिसूचना न घोषिता, परन्तु अस्माकं समीपे यत् सूचना अस्ति तदनुसारं नूतनं कारं v8 इञ्जिनेण निर्मितेन प्लग-इन् संकरप्रणाल्या सुसज्जितं भविष्यति, अधिकतमं अश्वशक्तिः 1,000ps अधिका भवितुम् अर्हति