समाचारं

महाविद्यालयस्य छात्राणां कृते जीवनस्य सामान्यज्ञानम् अपि अनिवार्यः पाठ्यक्रमः भवेत्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवादैनिकस्य अनुसारं नानजिंगसञ्चारविश्वविद्यालयेन अद्यैव नूतनसत्रे छात्राणां कृते "महाविद्यालयस्य छात्रजीवनमार्गदर्शिका" इति सार्वजनिकवैच्छिकपाठ्यक्रमः उद्घाटितः पाठ्यक्रमस्य सामग्रीषु "अस्पताले वैद्यं द्रष्टुं विशिष्टप्रक्रिया" तथा "मूलभूतम्" इति logic of cooking". दैनन्दिनजीवने सामान्यज्ञानं यथा "गृहं भाडेन दत्त्वा द्रष्टव्याः विषयाः" इति ध्यानं आकर्षितवान् अस्ति। आचार्यः प्रतिवदति स्म यत् अस्य पाठ्यक्रमस्य मूलं अभिप्रायः सर्वेषां कृते सुजीवनं जीवितुं शिक्षितुं आसीत्।
समाचारानुसारं "महाविद्यालयस्य छात्राणां जीवनमार्गदर्शिका" सम्प्रति चतुर्षु मॉड्यूलेषु विभक्तः अस्ति, यथा दैनन्दिनजीवनं, कार्यस्थले परिचयः, स्वास्थ्यं सुरक्षा च, सामाजिकपरस्परसम्बन्धः च अध्यापनशिक्षकः फूमहोदयः न केवलं नानजिंगसञ्चारविश्वविद्यालये प्रसारण-आतिथ्य-निर्देशकः (ई-क्रीडा-टिप्पणीनिर्देशकः) शिक्षकः अस्ति, अपितु व्यावसायिकः ई-क्रीडाभाष्यकारः अपि अस्ति सः छात्रेषु "इण्टरनेट-सेलिब्रिटी-शिक्षकः" अस्ति सः अवदत् यत् सः आरम्भे एतत् पाठ्यक्रमं दातुम् इच्छति यतोहि सः पश्यति यत् बहवः महाविद्यालयस्य छात्राः दैनन्दिनजीवने कौशलस्य सामान्यज्ञानस्य च अभावं अनुभवन्ति।
सामान्यज्ञानवर्गाः लोकप्रियाः सन्ति यतोहि ते महाविद्यालयस्य छात्राणां दुर्बलस्थानेषु प्रहारं कुर्वन्ति। अधुना जीवनस्य स्थितिः सुधरति, विशेषतः ये नगरेषु वर्धिताः, ते प्रायः विद्यालये प्रवेशात् पूर्वं स्वपरिवारस्य "बेबी बम्प्स्" भवन्ति न विभक्ताः भवन्ति" इति । "हस्तिदन्तगोपुरे" प्रवेशानन्तरं मम बाह्यजगत् सह अल्पः सम्पर्कः भवति, सर्वविधमूलजीवनस्य सामान्यज्ञानस्य अभावः अस्ति, समाजस्य विभिन्नक्षेत्राणां संचालनस्य विषये अल्पबोधः अपि अस्ति फलतः अहं प्रायः हानिम् अनुभवामि कष्टानां, जालानां च सम्मुखीभवति, अपराधिभिः वञ्चितः सन्, आर्थिकहानिः, मानसिकहानिः च भवति इति अहं न जानामि।
विश्वविद्यालयस्य मार्गः न केवलं ज्ञानस्य स्थानान्तरणं, अपितु बुद्धिसंवर्धनम् अपि अस्ति । अधुना विभिन्नमार्गेषु सूचना अतीव जटिला अस्ति, महाविद्यालयस्य छात्राणां सामाजिकजीवनस्य विषये ज्ञानस्य आग्रहः वास्तविकः अस्ति । यदि भवन्तः जीवनस्य सामान्यज्ञानं न अवगच्छन्ति तर्हि शीघ्रं समाजस्य अनुकूलतां प्राप्तुं स्वतन्त्रतया जीवितुं च कठिनं भविष्यति यदि भवन्तः अर्थशास्त्रस्य, विधिशास्त्रस्य, रीतिरिवाजानां इत्यादीनां क्षेत्राणां अन्तर्निहितं तर्कं न अवगच्छन्ति तर्हि सम्यक् अपराधस्य च भेदः कठिनः भविष्यति तथा प्रथमवारं समाजं प्रविश्य एकाग्रतां धारयन्तु, तथा च भवन्तः विविधैः " "गर्तेन वञ्चिताः" इति सहजतया मूर्खाः भविष्यन्ति । अतः व्यावसायिकपाठ्यक्रमस्य अतिरिक्तं महाविद्यालयस्य छात्राः भविष्ये समाजे उत्तमरीत्या समावेशं कर्तुं जीवनज्ञानपाठ्यक्रममपि अवश्यं गृह्णीयुः।
सर्वेषु महाविद्यालयेषु विश्वविद्यालयेषु च स्पष्टतया अवगन्तुं युक्तं यत् उच्चशिक्षा केवलं पुस्तकज्ञानस्य शिक्षणस्य विषयः नास्ति, अपितु महाविद्यालयस्य छात्राणां आवश्यकजीवनकौशलं निपुणतां प्राप्तुं, जीवनस्य, प्रतिभायाः, करियरचयनस्य च सम्यक् दृष्टिकोणं स्थापयितुं, समग्रगुणवत्तासु सुधारं कर्तुं च महत्त्वपूर्णम् अस्ति। महाविद्यालयाः विश्वविद्यालयाः च ते मध्यवर्ती परिवर्तकाः सन्ति ये छात्रान् "परिवारजनानाम्" सामाजिकजनानाम् परिवर्तनं कर्तुं समर्थयन्ति तेषां विद्यालये स्वतन्त्रतया शिक्षणस्य क्षमतायां निपुणता प्राप्ता भवति, ते समाजे स्वस्य पोषणं कर्तुं, विविधजीवनस्य सामना कर्तुं समर्थाः भवेयुः सहजतया चुनौतीं ददाति, तथा च स्वपरिवारस्य सामाजिकदायित्वं च निर्वहन्ति महाविद्यालयस्य छात्राणां व्यावसायिकप्रशिक्षणस्य व्यापकगुणवत्तासंवर्धनस्य च उपरि निर्भरं भवति। अस्मिन् अर्थे सामाजिकज्ञानसाक्षरतापाठ्यक्रमाः अतीव उत्तमं रूपम् अस्ति ।
अधुना समाजे प्रवेशे महाविद्यालयस्य छात्राः येषां केषाञ्चन आव्हानानां कष्टानां च सामना कर्तुं शक्नुवन्ति, तेषां प्रतिक्रियारूपेण अनेके महाविद्यालयाः विश्वविद्यालयाः च जीवनज्ञानपाठ्यक्रमाः, सामान्यकानूनीपाठ्यक्रमाः, वित्तीयप्रबन्धनपाठ्यक्रमाः, स्वास्थ्यसाक्षरतापाठ्यक्रमाः इत्यादीनि सामान्यज्ञानपाठ्यक्रमं प्रदातुं प्रयतन्ते, ये अतीव लोकप्रियाः अभवन् । ” इति स्थितिः बहुधा भवति । परन्तु वर्तमानस्य अधिकांशसामान्यज्ञानसाक्षरतापाठ्यक्रमाः महाविद्यालयैः विश्वविद्यालयैः च स्वयमेव अन्वेषिताः परिकल्पिताः च भवन्ति, तथा च सम्पूर्णस्य व्यवस्थितस्य च पाठ्यक्रमव्यवस्थायाः अभावः भवति, यस्य परिणामेण तुल्यकालिकरूपेण विकीर्णाः सम्बद्धाः पाठ्यक्रमाः, केषाञ्चन पाठ्यक्रमानाम् असमानगुणवत्ता च भवति
संक्षेपेण विश्वविद्यालयेषु जीवनमार्गदर्शकपाठ्यक्रमस्य स्थापना समयस्य विकासस्य अनुकूलतायै छात्राणां आवश्यकतानां पूर्तये च आवश्यकी अन्वेषणम् अस्ति। एतत् न केवलं छात्राणां आत्म-परिचर्या-क्षमतायां व्यापकगुणवत्तां च सुधारयितुं शक्नोति, अपितु तेषां भविष्यस्य सामाजिकजीवनस्य ठोस-आधारं अपि स्थापयितुं शक्नोति । अस्य उपक्रमस्य दृढतया समर्थनं कर्तव्यम्।
इदमपि अपेक्षितं यत् प्रासंगिकविभागाः प्रत्यक्षतया छात्राणां आवश्यकतानां सामना कर्तुं शक्नुवन्ति, पाठ्यक्रमसुधारं गभीरं कर्तुं शक्नुवन्ति, पाठ्यक्रमस्य डिजाइननियोजनं एकीकृत्य सामाजिकज्ञानस्य साक्षरतापाठ्यक्रमस्य च वर्गीकरणं कर्तुं शक्नुवन्ति, तथा च प्रत्येकस्य विश्वविद्यालयस्य कृते पाठ्यक्रममार्गदर्शनसूचीपत्राणि, सामग्रीरूपरेखाः, शिक्षणमानकानि इत्यादीनि निर्मातुं शक्नुवन्ति सन्दर्भं स्वतन्त्रतया अर्पणं च चयनं कुर्वन्तु। महाविद्यालयाः विश्वविद्यालयाः च स्वकीयानां लक्षणानाम् संयोजनं कर्तुं, छात्राणां मतं व्यापकरूपेण श्रोतुं, सामाजिकसाक्षरतापाठ्यक्रमव्यवस्थायां सुधारं कर्तुं, सक्रियरूपेण पायलट्-अन्वेषणं कर्तुं, सफलानुभवानाम् सारांशं कर्तुं, पाठ्यक्रमस्य सामग्रीं सावधानीपूर्वकं परिकल्पयितुं, वास्तविकसमाजेन सह संयोजयितुं, व्यावहारिकतां प्रकाशयितुं च शक्नुवन्ति। शिक्षणपद्धतिषु नवीनतां कुर्वन्तु, महाविद्यालयस्य छात्रान् विभिन्नसामाजिकसाक्षरताक्रियाकलापक्लबानां निर्माणार्थं नेतृत्वं कर्तुं शिक्षकान् प्रोत्साहयन्तु, तथा च सामुदायिकविनिमयस्य, अनुकरणव्यायामस्य, सिटकॉमस्य चलच्चित्रीकरणस्य, फ्लिप्ड् कक्षायाः इत्यादीनां माध्यमेन महाविद्यालयस्य छात्रान् प्रासंगिकसामाजिकजीवनज्ञानं कौशलं च निपुणतां प्राप्तुं मार्गदर्शनं कुर्वन्तु। अपेक्षा अस्ति यत् अधिकाः विश्वविद्यालयाः अस्मिन् पङ्क्तौ सम्मिलिताः भविष्यन्ति, उच्चगुणवत्तायुक्तप्रतिभानां सर्वतोमुखविकासे संयुक्तरूपेण योगदानं दास्यन्ति च।
(स्रोतः : बीजिंग युवा दैनिक)
प्रतिवेदन/प्रतिक्रिया