समाचारं

पोयाङ्ग काउण्टी मार्गसंरक्षणकार्यालयः रेलमार्गसंरक्षणस्य समये "प्रचारस्य" कार्यं करोति तथा च "राष्ट्रीयदिवसस्य सुरक्षितमार्गस्य" रक्षणं करोति (फोटो)

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dajiang.com/dajiang news client (संवाददातावाङ्ग शान) हालमेव पोयाङ्ग-काउण्टी-सडक-संरक्षण-कार्यालयेन सुरक्षित-सुचारु-रेल-परिवहनं, रेल-मार्गं च सुनिश्चित्य "राष्ट्रीय-दिवसस्य" कालखण्डे रेल-मार्ग-संरक्षणस्य विषये प्रचारं शिक्षां च कर्तुं youdunjie-नगरस्य मार्ग-संरक्षण-कार्यालयस्य, मार्ग-संरक्षण-स्वयंसेविकानां, सुरक्षा-स्वयंसेविकानां च आयोजनं कृतम् परिवहनं "राष्ट्रीयदिवसस्य" कालखण्डे काउण्टी-अधिकारक्षेत्रे रेलमार्गेण सह सामाजिकसुरक्षा स्थिरं भवति, रेलमार्गेण सह जनसमूहस्य कृते सामञ्जस्यपूर्णं, सुरक्षितं, स्थिरं च रेलवेवातावरणं निर्माति
शिक्षाप्रक्रियायाः कालखण्डे प्रचारकर्मचारिणः रेलमार्गस्य २.५ किलोमीटर् अन्तः रेलमार्गस्य उभयतः निवासिनः प्रमुखकर्मचारिणः च गभीरं गत्वा प्रचारं कर्तुं, रेलमार्गस्य समीपे निवासिनः रेलमार्गस्य सुरक्षाज्ञानं व्याख्यातुं, प्रासंगिकरेलवेकायदानानि विनियमाः च लोकप्रियं कर्तुं, तथा च रेलमार्गे स्थितानां निवासिनः रेलमार्गस्य सुरक्षायाः खतराणां विषये साक्षात्कारं कृत्वा विविधानि अवैध-आपराधिक-क्रियाकलापाः व्याख्यायन्ते, रेलमार्गे गमनम्, कचरा-क्षेपणम् इत्यादीन् विविधान् खतरनाकान् व्यवहारान् परिहरितुं ग्रामजनान् शिक्षयन्ति, ग्रामजनान् चेतनतया वर्धयितुं मार्गदर्शनं कुर्वन्ति च रेलमार्गस्य सुरक्षां, आत्मसुरक्षासावधानतां, नियमानाम् अवलोकनं च इति विषये तेषां जागरूकता। अस्मिन् कार्ये कुलम् ६०० तः अधिकाः पदयात्रीप्रवेशसूचनाः, ७०० तः अधिकाः रेलवेसुरक्षापुस्तिकाः, ५०० तः अधिकाः मार्गसंरक्षणपरिकल्पनाः च वितरिताः, ८०० तः अधिकाः जनाः शिक्षिताः, येन रेलमार्गे स्थितानां जनानां जागरूकता अधिका अभवत् मार्गाणां प्रेम्णः रक्षणं च।आत्मसंरक्षणसुरक्षाकौशलं च, कानूनानां पालनस्य जीवनस्य च परिचर्यायाः विषये जनमानसस्य जागरूकतायाः संवर्धनं, "राष्ट्रीयदिवसस्य" कालखण्डे रेलमार्गपरिवहनस्य सुरक्षां स्थिरतां च सुनिश्चित्य ठोसमूलं स्थापयति।
अग्रिमे चरणे काउण्टी-मार्गसंरक्षणकार्यालयः रेलमार्गेण सह मार्गसंरक्षणस्य सुरक्षानिवारणकार्यस्य च प्रचारं शिक्षां च सक्रियरूपेण करिष्यति, येन रेलमार्गस्य परिवहनस्य सुरक्षितं सुचारु च प्रवाहं जनानां सुरक्षितयात्रा च प्रभावीरूपेण सुनिश्चितं भवति।
प्रतिवेदन/प्रतिक्रिया