एकसप्ताहस्य अन्तः पञ्च कारकम्पनयः मॉडल् वाई इत्यस्य घेरणं कृतवन्तः किं टेस्ला वेदीतः आकृष्यते वा?
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अविता टेस्ला मॉडल् वाई इत्यस्य घेरणे भागं गृह्णन्ती अन्यत् चीनीयकारकम्पनी अभवत् ।
२६ सितम्बर् दिनाङ्के अविटा टेक्नोलॉजी इत्यनेन प्रथमं एसयूवी मॉडल् अविटा ०७ इति विमोचितम्, यस्मिन् शुद्धविद्युत्-विस्तारित-परिधि-द्वय-शक्ति-माडलस्य उपयोगः भवति, यस्य मार्गदर्शकमूल्यं २१९,९०० युआन्-तः आरभ्यते avita 07 huawei इत्यस्य अन्तः अन्तः बुद्धिमान् चालनप्रणाली ads 3.0 इत्येतत् स्वीकरोति तथा च catl इत्यस्य shenxing श्रृङ्खलायाः बैटरीभिः सुसज्जितम् अस्ति तथा च शुद्धविद्युत्-संकर-माडलयोः उच्च-दर-चार्जिंग-क्षमता अस्ति
विगतसप्ताहे चीनदेशस्य पञ्च कारकम्पनयः टेस्ला मॉडल् वाई इत्यस्य समानस्थानस्य मूल्यनिर्धारणस्य च उत्पादाः प्रारब्धवन्तः, यत्र एनआईओ एल६० इत्यादीनां नूतनानां पावरकारकम्पनीनां उत्पादानाम्, हुवावे झीजी आर ७ इत्यादीनां प्रौद्योगिकीकम्पनीनां क्रॉस्-ब्राण्ड् उत्पादाः च सन्ति अपि च उद्योगनिर्मितकारउत्पादाः, तथैव पारम्परिककारकम्पनीनां नवीन ऊर्जावाहनउत्पादाः यथा जिक्रिप्टन् 7x तथा saic zhiji ls6। पूर्वं प्रक्षेपितेन xpeng g6, byd song इत्यादिभिः सह tesla इत्यस्य model y इति मुख्यविक्रयबलं चीनीयकारकम्पनीभिः "वेष्टनस्य" प्रवृत्तिं दर्शयति
मॉडल् वाई न केवलं टेस्ला इत्यस्य मुख्यविक्रयबलम् अस्ति, अपितु चीनदेशे सर्वाधिकविक्रयितशुद्धविद्युत्माडलम् अपि अस्ति । dianchedi इत्यनेन संकलितस्य विक्रयदत्तांशस्य अनुसारं tesla model y इत्यनेन विगतवर्षे 467,000 यूनिट् विक्रीताः, नवीन ऊर्जा मॉडल् मध्ये प्रथमस्थाने स्थिताः byd seagull, यः द्वितीयस्थाने अस्ति, सः विगतवर्षे 404,000 यूनिट् विक्रीतवान्, परन्तु seagull इत्यनेन प्रायः एक- विक्रयणं कृतम् अस्ति; तृतीयः मॉडल वाई. वैश्विकविपण्ये टेस्ला मॉडल् वाई इत्यनेन गतवर्षे १२ लक्षाधिकानि यूनिट् विक्रीताः, येन विश्वे सर्वाधिकं विक्रयणं कृत्वा वाहनस्य उत्पादः अभवत् ।
एनआईओ इत्यस्य वरिष्ठः उपाध्यक्षः लेडो ऑटो इत्यस्य अध्यक्षः च ऐ टिचेङ्ग इत्यस्य मतं यत् मॉडल वाई इत्यस्य विमोचनं २०१९ तमे वर्षे अभवत् तथा च तस्य तस्मिन् समये प्रौद्योगिकी-नेतृत्वं अपि आसीत्, अन्तरिक्षस्य ऊर्जायाः च उपभोगस्य दृष्ट्या उत्तमं प्रदर्शनं कृतम् तदतिरिक्तं विशेषस्य सिल्ला इत्यस्य अपि प्रबलः संस्थापकप्रभामण्डलः, प्रबलः उपयोक्तृजागरूकता च अस्ति ।
परन्तु विगतपञ्चवर्षेषु मॉडल वाई इत्यस्य प्रमुखं मुखपरिवर्तनं वा प्रतिस्थापनं वा न कृतम् । केचन अन्तःस्थजनाः मन्यन्ते यत् चीनीयविपण्ये यत्र स्मार्टविद्युत्वाहनप्रौद्योगिकी उत्पादाः च तीव्रगत्या पुनरावृत्तिं कुर्वन्ति, तत्र मॉडल वाई उत्पादबलस्य दृष्ट्या चीनीयब्राण्ड्-उत्पादैः सह स्पर्धां कर्तुं न शक्नोति
huawei इत्यस्य प्रबन्धनिदेशकः, terminal bg इत्यस्य अध्यक्षः, smart car solutions bu इत्यस्य अध्यक्षः च yu chengdong इत्यनेन प्रत्यक्ष r7 प्रक्षेपणसम्मेलने स्पष्टतया उक्तं यत् "tesla model y शुद्धविद्युत् suv बाजारे अतीव सर्वोत्तमविक्रयणं उत्पादः अस्ति, तथा च अस्ति also very good.
जिक्रिप्टन् इंटेलिजेण्ट् टेक्नोलॉजी इत्यस्य मुख्यकार्यकारी अधिकारी एन् कोङ्गहुई इत्यनेन अपि उक्तं यत् "मॉडेल् वाई इत्यस्मात् अधिकं मॉडल् वाई इत्यस्य कारस्य निर्माणं कठिनं नास्ति। चीनीयकारकम्पनीषु अभियांत्रिकीक्षमता अस्ति, मूल्यस्य लाभाः च सन्ति।
मॉडल वाई इत्यस्य तुलने चीनीयकारकम्पनीभिः अद्यतनकाले प्रक्षेपितानां अधिकांशस्य उत्पादानाम् अधिकः स्थानः, उत्तमबुद्धिमान् विन्यासः, अधिकानि उदाराः आन्तरिकसामग्री च सन्ति तस्मिन् एव काले zhijie r7 इत्येतत् विहाय अधिकांशस्य उत्पादानाम् मूल्यं मॉडल y इत्यस्मात् न्यूनं भवति परन्तु बहवः नवीन ऊर्जावाहनकम्पनीकर्मचारिणः मन्यन्ते यत् चीनीयवाहनकम्पनीनां घेरणेन मॉडल् वाई इत्यस्य पराजयः निश्चितरूपेण भविष्यति इति निष्कर्षः कर्तुं न शक्यते।
वर्तमान समये चीनीयप्रयोक्तृषु टेस्ला-संस्थायाः प्रबलः ब्राण्ड्-प्रभामण्डलः अद्यापि अस्ति, तथा च fsd स्वायत्त-वाहनचालनम्, रोबोटाक्सी, स्पेस एक्स-रॉकेट् इत्यादयः उपयोक्तृसमूहेषु टेस्ला-ब्राण्ड्-प्रभामण्डलं निरन्तरं सुदृढं कुर्वन्ति द्वितीयं, नियामक-अनुमोदनस्य अधीनं टेस्ला आगामिवर्षस्य प्रथमत्रिमासे एफएसडी-प्रवर्तनं करिष्यति, येन टेस्ला-उत्पादानाम् बुद्धिमान् प्रतिस्पर्धां अधिकं वर्धयिष्यति
अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ८ दिनाङ्के केचन उपयोक्तारः सामाजिक-मञ्चेषु अवदन् यत् यतः २०१९ तः चीनदेशे कोऽपि नूतनः उत्पादः न प्रक्षेपितः, तस्मात् उपयोक्तारः टेस्ला-क्लबस्य क्रयणं परिहरन्ति, तथा च चीनदेशे टेस्ला-संस्थायाः विपण्यभागः न्यूनीकृतः अस्ति यत् - "ये जनाः विश्वासं कुर्वन्ति" इति एषा वार्ता मूर्खतापूर्णा अस्ति।
(अयं लेखः china business news इत्यस्मात् आगतः)