2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन २९ सितम्बर् दिनाङ्के ज्ञापितं यत् माज्दा इत्यनेन अद्यैव घोषितं यत् तस्य केषुचित् वाहनेषु स्मार्टफोन् रिमोट् स्टार्ट् इत्यादीनि कार्याणि निःशुल्कं न भविष्यन्ति, परन्तु उपयोक्तृभ्यः सशुल्कसेवा माज्दा कनेक्ट्ड् सर्विसेज इत्यस्य सदस्यतां ग्रहीतुं आवश्यकं भविष्यति। एतेन कदमेन विवादः उत्पन्नः, अनेके कारस्वामिनः कारनिर्मातृणां "लीकं कटयितुं" व्यवहारेण असन्तुष्टिं प्रकटितवन्तः ।
मूलतः माज्दाद्वारा प्रदत्ताः केचन सम्बद्धाः सेवाः यथा दूरस्थप्रारम्भः, वाहनस्वास्थ्यप्रतिवेदनम् इत्यादयः निःशुल्काः इति कथ्यते । परन्तु कम्पनी इदानीं घोषितवती यत् एताः सेवाः सशुल्कसदस्यताप्रतिरूपे परिवर्तयिष्यति, यस्य मूल्यं प्रतिमासं १० डॉलरं प्रतिवर्षं १२० डॉलरं च भवति (it house note: वर्तमानकाले प्रायः ८४० युआन्)।
उल्लेखनीयं यत् माज्दा इत्यनेन २०२३ तमे वर्षे डीएमसीए-निष्कासनसूचनाद्वारा कारस्वामिभिः विकसितं निःशुल्कदूरस्थप्रारम्भमुक्तस्रोतपरियोजना अपि निष्कासिता, यत् परियोजनायाः प्रतिलिपिधर्मस्य उल्लङ्घनं कृतम् इति दावान् अकरोत्
सम्प्रति, २.केचन स्वामिनः तृतीयपक्षसमाधानं द्रष्टुं आरब्धवन्तः, यथा विपण्यपश्चात् दूरस्थप्रारम्भकिट्-स्थापनम्. परन्तु एते समाधानाः प्रायः कारखानाकार्यक्षमतायाः पूर्णानुभवं दातुं असफलाः भवन्ति । तदतिरिक्तं कारस्वामिनः वाहनस्य वारण्टी-अमान्यता इत्यादीनां जोखिमानां सामनां कर्तुं शक्नुवन्ति ।
एषा घटना पुनः वाहनानां "सॉफ्टवेयरपरिभाषा" विषये चिन्ताम् उत्पन्नवती । वाहनविद्युत्साधनस्य निरन्तरसुधारेन वाहनसॉफ्टवेयरस्य महत्त्वं अधिकाधिकं प्रमुखं जातम् । वाहननिर्मातारः वाहनकार्यं नियन्त्रयितुं शक्नुवन्ति अपि च सॉफ्टवेयर-अद्यतन-माध्यमेन वाहनानां उपयोगं प्रतिबन्धयितुं शक्नुवन्ति, येन उपभोक्तृभ्यः अधिका अनिश्चितता भविष्यति इति निःसंदेहम् ।