2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सेप्टेम्बर् दिनाङ्के एकः पर्यटकः अन्तर्जालद्वारा निवेदितवान् यत् सः असन्तुष्टः अभवत् यदा सः गान्सु-प्रान्तस्य दुन्हुआङ्ग-नगरस्य एकस्मिन् भोजनालये भोजनं कृतवान् तदा भोजनालये विक्रीयमाणानां पक्वान्नस्य मूल्यं स्पष्टमूल्यं विना ६८ युआन्-प्रत्येकं भवति इति ज्ञातवान्
स्रोतः प्रातःकाले विडियो
डन्हुआङ्ग-नगरपालिका-बाजार-निरीक्षण-प्रशासन-ब्यूरो-संस्थायाः २६ सितम्बर्-दिनाङ्के अपराह्णे सूचना जारीकृता यत्, "दुनहुआङ्ग-नगरस्य जिआओडियान्-भोजनागारस्य गोमांसस्य, प्याजस्य च डम्पलिंग्-इत्यस्य अस्पष्टमूल्यानां" इति विडियो-प्रसारणं अद्यैव केभिः नेटिजनैः, मीडियाभिः च डौयिन्-इत्यादिषु मञ्चेषु प्रकाशितम् नेटिजनानाम् ध्यानं प्रेरितवान् अस्ति। ऑनलाइन-रूपेण निवेदितायाः समस्यायाः आविष्कारानन्तरं डन्हुआङ्ग-बाजार-पर्यवेक्षण-प्रशासन-ब्यूरो-संस्थायाः तत्क्षणमेव कानून-प्रवर्तन-कर्मचारिणः संगठितः यत् ते तत्र सम्बद्धस्य भोजनालयस्य व्यापक-अनुसन्धानं कृतवन्तः अधुना अन्वेषणस्य स्थितिः निम्नलिखितरूपेण निवेदिता अस्ति ।
अन्वेषणानन्तरं तत्र सम्बद्धं भोजनालयं "डुनहुआङ्ग जिआओडियान् भोजनालयः" आसीत्, यस्य पञ्जीकरणं अक्टोबर् १६, २०२३ दिनाङ्के अभवत् ।तस्य व्यापारपतेः प्रथमतलस्य शॉप नम्बर १०३, क्रमाङ्कः २७७, वेन्चाङ्ग साउथ् रोड्, शाझोउ टाउन, डन्हुआङ्ग सिटी अस्ति व्यावसायिक अनुज्ञापत्रं लघु खाद्यभण्डारपञ्जीकरणप्रमाणपत्रं च कानूनी वैधं च अस्ति।
अवगम्यते यत् वणिक् इत्यनेन उक्तं यत् ये उपभोक्तारः समस्यां निवेदयन्ति ते भोजनालये द्विवारं भोजनं कृतवन्तः। २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १७ दिनाङ्के सायं प्रायः २१:०० वादने झाङ्गस्य दलस्य चतुर्णां जनानां समूहः सेवनार्थं भण्डारं प्रविश्य गोमांसस्य पक्वान्नस्य भागं स्कैलियन्स् (६८ युआन्), हलचल-तले ताम्बूलं (२५ युआन्), उष्णं अम्लं च खण्डितं आलू (१८ युआन्), तथा तले गोधूमम्, उष्णं अम्लं च शिशुशाकम् (२ सर्विंग् कुलम् ५० युआन्), चावलम् (४ सर्विंग् १० युआन्), कुलम् उपभोगः १८७ युआन् अस्ति । उपभोक्ता २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १७ दिनाङ्के रात्रौ २३:१० वादने व्यापारिणः वीचैट्-खातं योजितवान् । २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १८ दिनाङ्के प्रातः ११:४८ वादने झाङ्गः वीचैट्-माध्यमेन वणिक् इत्यस्मात् द्वौ किलोग्रामौ (४ सर्विंग्) गोमांसस्य पक्वान्नस्य आदेशं दत्त्वा दशनिमेषेभ्यः परं भण्डारं आगमिष्यति इति वणिक् इत्यस्मै सूचितवान् मध्याह्न १२ वादनस्य समीपे चत्वारः जनाः भण्डारं आगत्य स्कलियन्स् (६८ युआन् प्रत्येकं, कुलम् २७२ युआन्), शिशुगोभी (२५ युआन्), मत्स्यस्वादयुक्तं खण्डितं शूकरमांसम् (३६ युआन्), ए कुल ३३३ युआन् । व्यापारी उपभोक्तृभ्यः द्वयोः भोजनयोः (५३० युआन्) चालानपत्रं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १९ दिनाङ्के प्रदत्तवान् ।
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के सायं व्यापारी वीचैट्-स्थानांतरणद्वारा २७२ युआन्-डम्पलिंग्-उपभोगराशिं संवाददात्रे प्रतिदातुं उपक्रमं कृतवान्, क्षमायाचनां च कृतवान्, परन्तु प्रतिक्रियां न प्राप्नोत्
अन्वेषणानन्तरं भोजनालयेन प्रदत्तस्य मेनूमध्ये शैलोट्, स्कैलियन् च सह गोमांसस्य पक्वान्नस्य मूल्यं न सूचितम् (मेनूमध्ये केवलं ७८ युआन्/भागे "ब्रेज्ड् बीफ डम्पलिंग्स्" आसीत्) विडियो प्रतिबिम्बयति यत् सत्यं यत् डन्हुआङ्ग-नगरस्य जिआओडियन-भोजनागारेन प्रदत्तस्य मेनू-मध्ये प्याज-प्याज-युक्तस्य गोमांसस्य पक्वान्नस्य मूल्यं न सूचितम्।
डुनहुआङ्ग-नगरे जिआओडियान्-भोजनागारस्य उपर्युक्तः व्यवहारः "चीनगणराज्यस्य मूल्यकानूनस्य" अनुच्छेदस्य १३, ४२ च उल्लङ्घनस्य शङ्कितः अस्ति तथा च "लघु-अवैधव्यापार-आचरण-मुक्तस्य गान्सु-प्रान्तीय-बाजार-निरीक्षण-सूचौ दण्डः" (२०२० संस्करणम्) , संचालकः प्रथमवारं स्पष्टतया उक्तमूल्यविनियमानाम् उल्लङ्घनं कृतवान् इति ज्ञात्वा दण्डात् मुक्तः अभवत् । डन्हुआङ्ग मार्केट पर्यवेक्षण प्रशासन ब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य सितम्बरमासस्य २५ दिनाङ्के "सुधारस्य आदेशस्य सूचना" जारीकृता, यत्र भण्डारः समयसीमायाः अन्तः अवैधव्यवहारं सम्यक् कर्तुं आदेशं दत्तवान् एतेन पर्यटकानां कृते भोजनस्य दुर्बलस्य अनुभवस्य कृते वयं हार्दिकतया क्षमायाचनां कुर्मः।
डन्हुआङ्ग मार्केट पर्यवेक्षणप्रशासनब्यूरो मूल्यव्यवहारस्य पर्यवेक्षणं अधिकं सुदृढं करिष्यति तथा च कानूनविनियमानाम् अनुसारं उपभोक्तृणां अधिकारान् हितं च हानिकारकं किमपि व्यवहारं गम्भीरतापूर्वकं निबद्धं करिष्यति। तस्मिन् एव काले उपभोक्तृणां सर्वेषां वर्गानां च निरीक्षणार्थं स्वागतम् अस्ति यदि भवान् पश्यति यत् भवतां वैधाधिकारस्य हितस्य च उल्लङ्घनं कृतम् अस्ति तर्हि भवान् शिकायतां कर्तुं 12315 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कर्तुं शक्नोति।
[स्रोतः - दुन्हुआङ्ग मार्केट पर्यवेक्षणं प्रशासनं च ब्यूरो]