2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२८ सितम्बर् दिनाङ्के आयोजिते २०२४ तमस्य वर्षस्य सिंघुआ पीबीसी मुख्यअर्थशास्त्रज्ञमञ्चे नोमुरा चीनस्य मुख्यअर्थशास्त्रज्ञः लु टिङ्गः द पेपर इत्यस्य साक्षात्कारे अवदत् यत् राजकोषनीतेः दिशा नीतेः परिमाणस्य इव एव महत्त्वपूर्णा अस्ति।
सम्प्रति वित्तनीतिं परितः चर्चासु प्रयत्नानाम् कियत् स्थानं वर्तते, तेषां प्रयोगः कस्मिन् दिशि कर्तव्यः इति च अन्तर्भवति । लु टिंग् इत्यस्य मतं यत् राजकोषीयनीतेः कार्यान्वयनस्य विषये द्वौ बाधाः सन्ति तथापि वर्तमानस्य न्यूनमूल्यकर्तृत्वस्य विषये चिन्ता अस्ति तथापि विस्तारात्मकवित्तनीतेः कार्यान्वयनेन स्पष्टतया उच्चमहङ्गानि न भविष्यन्ति विस्तारात्मकवित्तनीतेः कार्यान्वयनार्थं प्रायः मौद्रिकनीतेः विस्तारस्य आवश्यकता भवति किं एतेन आरएमबी-अवमूल्यनं भविष्यति? परन्तु वस्तुतः सर्वैः अपि दृष्टं यत् चीनदेशेन अद्यैव विस्तारात्मकं मौद्रिकनीतिः कार्यान्वितः अस्ति, आरएमबी-विनिमयदरः च पुनः उत्थापितः अस्ति यतोहि विस्तारात्मकमौद्रिकनीतीनां कार्यान्वयनेन अधिकाधिकं आर्थिकवृद्धिः आनेतुं शक्यते तथा च समग्ररूपेण घरेलुसम्पत्तौ मूल्येषु वृद्धिः कर्तुं शक्यते उदये, पूंजीप्रवाहः भविष्यति, येन आरएमबी-प्रशंसनं भविष्यति । "अतः विस्तारात्मकमौद्रिकवित्तनीतीनां कार्यान्वयनार्थं निश्चितरूपेण स्थानं वर्तते, तत् च किञ्चित् स्थानं वर्तते।"
विस्तारकारी राजकोषनीतिः कियत् प्रबलतया कार्यान्वितव्या इति विषये वदन् लु टिंग् इत्यस्य मतं यत् एषः विषयः राजकोषनीतेः दिशायाः सह संयोजितः भवेत् यदि प्रयत्नस्य दिशा उत्तमः भवति तर्हि तुल्यकालिकरूपेण लघुवित्तव्ययस्य आवश्यकता भवितुम् अर्हति "वित्तनीतेः विस्तारः आत्मविश्वासं प्रेरयितुं शक्नोति, परन्तु प्रोत्साहनस्य प्रमाणं भिन्नं भवितुम् अर्हति। उत्तमः वित्तनीतिः, चीनस्य वर्तमानव्यावहारिकसमस्यानां समाधानं कर्तुं शक्नोति इति वित्तनीतिः, आत्मविश्वासं बहुधा वर्धयितुं शक्नोति। अस्मिन् समये राजकोषीयस्य तीव्रता नीतिः पर्याप्तं न भवेत्।" आवश्यकता अतीव महती, अवधिः च दीर्घत्वस्य आवश्यकता नास्ति। "अतः सम्प्रति वित्तनीतेः दिशा, नीतेः एव परिमाणं च समानरूपेण महत्त्वपूर्णं भवेत् अल्पव्ययेन, उच्चदक्षतायाः सह, सामाजिकसमतायाः अनुरूपं च तस्य कार्यान्वयनस्य उपायं अन्वेष्टुं अवसरः यत् माङ्गं वर्धयितुं शक्नोति।
वित्तनीतिविस्तारस्य दिशां कथं चयनीयम् ? लु टिङ्ग् इत्यनेन सुझावः दत्तः यत् सर्वप्रथमं अल्पकालीनरूपेण स्थानीयसरकारानाम् मूलभूतसञ्चालनं सुनिश्चितं कर्तुं तथा च केचन धनसङ्ग्रहार्थं सर्वकारीयबन्धकानां निर्गमनं वर्धयित्वा स्थानान्तरणभुगतानं वर्धयितुं सर्वोच्चप्राथमिकता अस्ति। केचन अनुचिताः स्थानीयसरकारस्य कार्याणि उद्यमानाम्, विशेषतः निजी उद्यमानाम् विश्वासस्य क्षतिं न कुर्वन्तु।
अल्पकालीन-मध्यम-कालस्य मध्ये अस्माभिः आवासस्य वितरणं सुनिश्चित्य उत्तमं कार्यं कर्तव्यम्, तथा च आवासस्य वितरणं क्रयणस्य, भण्डारणस्य च अपेक्षया उत्तमम् इति सुनिश्चितं कर्तव्यम् चीनस्य अचल-सम्पत्तौ सर्वाधिकं महत्त्वपूर्णा प्रणाली विक्रय-पूर्व-व्यवस्था अस्ति, या the futures market अनेके जनाः नीतिसिफारिशं कुर्वन्तः स्पॉट् मार्केट् इति व्यवहरन्ति तथा च मन्यन्ते यत् स्थावरजङ्गमस्य समस्या अस्ति बहु गृहाणि निर्मिताः परन्तु न विक्रीताः, परन्तु वास्तविकतायां बहु गृहाणि विक्रीताः परन्तु अद्यापि न निर्मिताः। केचन आधिकारिकदत्तांशः एतादृशीम् आभासं दातुं शक्नोति यत् अत्र बहुधा सूची अस्ति, परन्तु एतादृशी सूची प्रायः बंधकरूपेण स्थापिता भवति तथा च विविधसम्पत्तौ विकीर्णा भवति, तथा च एषा सम्पत्तिः नास्ति या स्थानीयसरकारैः पूर्णसमूहेषु क्रेतुं शक्यते यस्य समस्यायाः समाधानं करणीयम् अस्ति सा विक्रयपूर्वव्यवस्थायां विपण्यविफलता तथा सर्वकारीयविफलता गृहक्रेतारः गृहं प्राप्तुं शक्नुवन्ति इति सुनिश्चित्य विपण्यविश्वासस्य पुनर्निर्माणार्थं एतत् सर्वाधिकं महत्त्वपूर्णम् अस्ति industry is not between real estate developers and banks , परन्तु विकासकानां गृहक्रेतृणां च मध्ये, विपण्यं स्वच्छं कर्तुं आत्मविश्वासस्य पुनर्निर्माणं च आवश्यकम्, येन अचलसंपत्तिविपणनं पतनं त्यक्त्वा स्थिरं कर्तुं शक्नोति।
लु टिंग् इत्यनेन सुझावः दत्तः यत् एकः उत्तमः उपायः अस्ति यत् श्रेणीनुसारं गारण्टीकृतवितरणसमस्यायुक्तानां सम्पत्तिनां व्यवस्थितसांख्यिकीयं परीक्षणं च करणीयम्, अत्यल्पविक्रयदरयुक्तानां केषाञ्चन सम्पत्तिनां धनं प्रतिदत्तं भवितुम् अर्हति, तथा च केचन विकासकैः स्वयमेव उद्धारिताः, श्वेतसूचीभिः च समर्थिताः भवितुम् अर्हन्ति .अन्यभागस्य समाधानं केन्द्रीयवित्तद्वारा पूंजीप्रवेशद्वारा करणीयम्, दिवालिया उद्यमानाम् उद्धाराय परियोजनायाः सदृशम्। आवासस्य वितरणस्य गारण्टीप्रक्रियायां अनिवार्यतया एकं भवनं सम्मिलितं भविष्यति यत् सम्पन्नं किन्तु अविक्रीतगृहाणि सन्ति एतत् किञ्चित् यत् आवासस्य क्रयणं, भण्डारणं, गारण्टी च कर्तुं शक्यते। "अस्माभिः गारण्टीकृतगृहेषु ध्यानं दत्तव्यं, गारण्टीकृतगृहस्य समस्यायाः अवहेलना न कृत्वा, संग्रहणं, भण्डारणं, किफायती आवासं च उत्तमं कार्यं कर्तव्यम्।"
लु टिंग् इत्यनेन इदमपि सूचितं यत् वित्तनीतेः अन्यः दिशा अस्ति यत् कृषकाणां पेन्शनस्तरं वर्धयितुं सहितं विशिष्टसमूहेभ्यः अनुदानं प्रदातुं शक्यते अस्याः नीतेः कार्यान्वयनव्ययः अतीव न्यूनः अस्ति, परन्तु तत्सहकालं अधिकं लाभं आनेतुं शक्नोति, न only from social अर्थशास्त्रस्य दृष्ट्या सहितं न्यायस्य दृष्ट्या राजकोषीयव्ययस्य वर्धनस्य, उपभोक्तृमाङ्गस्य संरचनायाः सुधारस्य, बचतस्य स्तरं किञ्चित्पर्यन्तं न्यूनीकर्तुं, समाजं अधिकं सामञ्जस्यपूर्णं कर्तुं च एषः उत्तमः उपायः अस्ति