भ्रूणस्य विकासः वस्तुतः "विरामं" ग्रहीतुं शक्नोति! "cell": on-off बटनं नुदन्तु तर्हि भ्रूणः निद्रां करिष्यति
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
▎wuxi apptec सामग्री दल द्वारा सम्पादितम्
निषेचिताण्डात् पूर्णव्यक्तिपर्यन्तं जटिलभ्रूणविकासप्रक्रिया आवश्यकी भवति । कदाचित् वयं चिन्तयामः यत् एकदा भ्रूणस्य विकासः आरभ्यते तदा सः प्रत्येकं पदे पदे अग्रे धक्कायन् विना किमपि शिथिलतां अग्रे त्वरयिष्यति । परन्तु वस्तुतः भ्रूणस्य विकासे कोशिकाभेदस्य विशेषघटनानां च श्रृङ्खला भवति, यत्र विकासं विरामयति इति सुप्तकालः अपि अन्तर्भवति ।
वाडिङ्गटन-प्रतिरूपस्य अनुसारं भ्रूणस्य विकासः पर्वतस्य शिखरस्य अविभेदित-अस्थिर-स्थित्याः आरभ्य बेसिन्-पर्यन्तं यत्र सः अन्त-विभेदितं रूपं भवति, तत्र पर्वत-पार्श्वे अधः भ्रमन्तं लघु-कन्दुकं इव भवति तथापि,एषा कन्दुक-रोलिंग-प्रक्रिया विरामं कर्तुं शक्यते ।。
चित्रस्य स्रोतः : १.१२३आरएफभ्रूणस्य सुप्तावस्थायाः एषा घटना हार्मोनलपरिवर्तनेन, बुभुक्षायाः इत्यादिभिः कारकैः प्रेरिता भवितुम् अर्हति । अस्मिन् काले भ्रूणः मुक्तप्लवनावस्थायां भविष्यति यदा परिस्थितयः अनुकूलाः भविष्यन्ति तदा भ्रूणः पुनः विकासप्रक्रियाम् आरभेत । यद्यपि वैज्ञानिकाः अनेकेषु स्तनधारिषु एतां घटनां अवलोकितवन्तः तथापि अधिकांशः अध्ययनं मन्यते यत् मानवभ्रूणानां विकासात्मकः "सुप्तकालः" नास्ति ।सेल् इति पत्रिकायां नूतने अध्ययने मैक्स प्लैङ्क् इन्स्टिट्यूट् आफ् मोलेकुलर जेनेटिक्स इत्यस्य वैज्ञानिकाः कृत्रिमरूपेण किञ्चित् बाह्यहस्तक्षेपं प्रवर्तयितुं साहसिकं प्रयासं कृतवन्तः यत् ते मानवभ्रूणविकासे विरामं प्रेरयितुं शक्नुवन्ति वा इति। निष्पद्यते, २.भ्रूणस्य ‘सुप्तावधिः’ नियन्त्रयन्तः आणविकतन्त्राः अपि सम्भाव्यतया मानवभ्रूणेषु भूमिकां निर्वहन्ति, यस्य अर्थः अस्ति यत् भविष्ये शोधकर्तारः भ्रूणस्य विकासं विट्रो इत्यत्र नियन्त्रयितुं शक्नुवन्ति तथा च ivf भ्रूणस्य सफलतायाः दरं वर्धयितुं शक्नुवन्ति ।पत्रस्य अनुसारं नैतिकविषयाणां कारणात् नूतने अध्ययने प्रत्यक्षतया मानवभ्रूणानां प्रयोगविषयत्वेन चयनं न कृतम्, अपितु अन्वेषणं कर्तुं मानवस्य मूलकोशिकानां आधारेण ब्लास्टोसिस्ट्-प्रतिरूपस्य उपयोगः कृतः पूर्वाध्ययनेषु लेखकाः ज्ञातवन्तः यत् mtor मार्गः मूषकस्य भ्रूणस्य विकासे प्रमुखः खिलाडी अस्ति ।केवलं मूषकस्य ब्लास्टोसिस्ट्-मध्ये mtor-संकेतस्य निरोधः एव भ्रूणस्य विकास-सदृशं विरामं जनयितुं पर्याप्तं भवति, अपि च सप्ताहान् यावत् ब्लास्टोसिस्ट्-विकासं सीमितं कर्तुं अपि शक्नोति。एतेषां निष्कर्षाणां आधारेण लेखकाः मानवस्य स्टेम सेल ब्लास्टोसिस्ट् मॉडल् मध्ये mtor अवरोधकं योजयितुं प्रयतन्ते स्म, अचिकित्सिते नियन्त्रणसमूहस्य तुलने mtor-डाउनरेगुलेटेड् ब्लास्टोसिस्ट् मध्ये लघुतराः ब्लास्टोसिस्ट् अपि आसन्, ट्रॉफेक्टोडर्म-सदृशाः कोशिका: च अधिकाः आसन् एते भेदाः सूचयन्ति यत् ब्लास्टोसिस्टस्य विकासप्रक्रिया विलम्बिता, निरुद्धा च भवति ।▲शोध आरेख(चित्रस्य स्रोतः सन्दर्भः [2])तदतिरिक्तं mtor इत्यस्य अधः नियमनस्य अनन्तरं ब्लास्टोसिस्ट् प्रत्यारोपणेन सह सम्बद्धानां प्रोटीनानां अभिव्यक्तिः न्यूनीभवति, येन अन्तःगर्भाशयकोशिकास्तरस्य ब्लास्टोसिस्टस्य प्रत्यारोपणस्य सम्भावना न्यूनीभवति तथा च भ्रूणविकासप्रक्रिया अधिकं सीमितं भवति "अस्य अर्थः अस्ति यत् वयं mtor परिवर्त्य मानवभ्रूणेषु सुप्तावस्थासदृशानि घटनानि प्रेरयितुं शक्नुमः।"इदं सुप्तावस्था प्रतिवर्तनीयं भवति यावत् mtor संकेतमार्गः पुनः सक्रियः भवति तावत् ब्लास्टोसिस्ट् मॉडल् सामान्यविकासपदार्थेषु प्रविशति ।。लेखकानां मतं यत् अन्येषां स्तनधारीणां इव मनुष्याणां भ्रूणविकासस्य मन्दीकरणाय अद्यापि आन्तरिकतन्त्राणि सन्ति, परन्तु ते गर्भावस्थायां एतत् तन्त्रं सक्रियरूपेण न सक्रिययन्ति परन्तु यावत्कालं यावत् एषा क्षमता विद्यते तावत् प्रजननचिकित्सायां महत्त्वपूर्णः प्रभावः अपेक्षितः यथा, इन् विट्रो-निषेचितभ्रूणानां कृते शोधकर्तारः mtor-संकेतस्य नियमनं कृत्वा भ्रूणानां सुप्तावस्थां प्रेरयितुं शक्नुवन्ति, येन भ्रूण-स्वास्थ्यस्य आकलनाय दीर्घतरं खिडकं प्रदातुं शक्यते तथा च भ्रूणस्य स्वास्थ्यं सुनिश्चित्य तदनन्तरं स्वस्थविकासः।[2] mtor क्रियाकलापः मानवस्य ब्लास्टोसिस्ट् चरणस्य विकासस्य प्रगतिम् अङ्गीकुर्वति । सेल (2024)। डोई: 10.1016 / जे.सेल.2024.08.048
अस्वीकरणम् : wuxi apptec इत्यस्य सामग्रीदलः वैश्विकजैवचिकित्सास्वास्थ्यसंशोधनप्रगतेः परिचये केन्द्रितः अस्ति। अयं लेखः केवलं सूचनाविनिमयस्य प्रयोजनाय अस्ति अयं लेखः चिकित्सायाः अनुशंसा नास्ति । यदि भवन्तः चिकित्साविकल्पेषु मार्गदर्शनस्य आवश्यकतां अनुभवन्ति तर्हि कृपया नियमितं चिकित्सालयं गच्छन्तु।