2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन २९ सितम्बर् दिनाङ्के ज्ञापितं यत् एप्पल् इत्यनेन एपिक् गेम्स् इत्यनेन सह कानूनीविवादे प्रासंगिकदस्तावेजानां प्रस्तुतीकरणस्य समयसीमायाः विस्तारार्थं न्यायाधीशं प्रेरयितुं असफलः अभवत्। एप्पल्-कम्पनी २६ सेप्टेम्बर्-दिनाङ्के न्यायालयं प्रति अनुरोधेन दावान् अकरोत् यत् दस्तावेजानां उत्पादनं पूर्णं कर्तुं अधिकसमयस्य आवश्यकता वर्तते यतोहि समीक्षां कर्तव्यानां दस्तावेजानां संख्या पूर्वानुमानात् अधिका अस्ति
जिलान्यायाधीशः थॉमस एस. न्यायाधीशः पश्यति यत् एप्पल् इत्यनेन पूर्वस्थितिप्रतिवेदनेषु कदापि उल्लेखः न कृतः यत् समीक्षणीयाः सञ्चिकानां संख्या पूर्वानुमानानाम् अपेक्षया महत्त्वपूर्णतया अधिका अस्ति, अतः एप्पल् इत्यस्य दावाः यत् एतां सूचनां केवलं गतसप्ताहद्वये एव ज्ञातवती इति विश्वसनीयः नासीत्
न्यायाधीशः हिक्सनः एप्पल् इत्यनेन मूलसमयसीमायाः अनुपालनं कर्तव्यमिति बोधयन् एप्पल् इत्यस्य विलम्बेन प्रकरणस्य प्रगतेः उपरि नकारात्मकः प्रभावः भवितुम् अर्हति इति च सूचितम्। सः चिन्तयति, .एप्पल् सप्ताहान्ते दस्तावेजानां समीक्षां पूर्णं कर्तुं क्षमता अस्ति, एप्पल् इत्यस्य विलम्बः प्रतिकूलसूचनाः न प्रकाशयितुं भवति इति अनुमानं भवति।
it house इत्यस्य अवगमनानुसारं एषः कानूनीविवादः २०२० तमे वर्षे आरब्धः, यदा epic games इत्यनेन app store इत्यस्य नियमाः त्यक्त्वा प्रत्यक्षतया भुक्तिलिङ्कः प्रदत्तः, येन apple इत्यनेन app store इत्यस्मात् निष्कासितम् ततः परं पक्षद्वयं कानूनीविवादे निरुद्धम् अस्ति ।
यूरोपीयसङ्घस्य दबावेन एप्पल् इत्यनेन स्वस्य एप् स्टोर् नियमाः संशोधिताः येन विकासकाः एप् स्टोरस्य यूरोपीयसङ्घस्य संस्करणे तृतीयपक्षस्य भुगतानविकल्पान् प्रदातुं शक्नुवन्ति। एपिक् गेम्स् इत्यनेन स्वकीयः यूरोपीयसङ्घस्य भण्डारः अपि उद्घाटितः अस्ति ।
परन्तु एपिक् गेम्स् इति संस्था अस्य विषयस्य अनुसरणं निरन्तरं कुर्वन् अस्ति यत् एप्पल् इत्यनेन अमेरिकादेशे अन्येषु च देशेषु न्यायाधीशस्य य्वोन् गोन्जालेज् रोजर्स् इत्यस्य निर्णयस्य पूर्णतया अनुपालनं न कृतम् इति एप्पल् इत्यस्य अनुरोधं अङ्गीकृत्य न्यायाधीशः हिक्सनः मन्यते यत् एप्पल् इत्यस्य कृते निर्धारितसमये दस्तावेजानां समीक्षां पूर्णं कर्तुं क्षमता अस्ति, तथा च एप्पल् इत्यस्य विलम्बः प्रतिकूलसूचनाः न प्रकाशयितुं भवति इति अनुमानं कृतवान्