समाचारं

माइक्रोसॉफ्ट् नवम्बरमासे गोपनीयता दुःस्वप्नस्य एआइ स्क्रीनशॉट् साधनं पुनः प्रारम्भं कर्तुं योजनां करोति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, सितम्बर् २९, विदेशीयप्रतिवेदनानुसारं माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् नूतनं साधनं नियमितरूपेण उपयोक्तृक्रियाकलापानाम् स्क्रीनशॉट् गृहीत्वा गोपनीयताविवादं जनयति ततः परं प्रतिक्रियां श्रुतवान्।

२०२४ तमस्य वर्षस्य मे-मासे यदा एतत् प्रदर्शितम् अभवत् तदा समीक्षकाः एतत् सम्भाव्यं गोपनीयता-दुःस्वप्नम् इति उक्तवन्तः, येन टेक्-विशालकायः अस्य विमोचनं विलम्बितवान् ।

अधुना कम्पनी नवम्बरमासे स्वस्य नूतनेषु copilot+ सङ्गणकेषु कृत्रिमबुद्धिसाधनं (ai) पुनः प्रक्षेपणं कर्तुं योजनां करोति ।

केचन अधिकविवादास्पदविशेषताः निष्कासिताः - उदाहरणार्थं, एतत् ऑप्ट-इन् भविष्यति, यत् मूलसंस्करणे पूर्वनिर्धारितरूपेण चालू आसीत् ।

रिकॉल इत्यस्य विषये विवादस्य कारणेन यूके-देशस्य आँकडा-नियामकः सूचना-आयुक्त-कार्यालयः (ico) अस्य उपकरणस्य विषये टेक्-विशालकायस्य अन्वेषणं प्रारब्धवान्

कम्पनी उक्तवती यत् उत्पादे परिवर्तनस्य श्रृङ्खलायाः विषये अवगतवती अस्ति।

microsoft इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् - उत्पादस्य आधिकारिकरूपेण विमोचनात् पूर्वं वयं recall इत्यस्य मूल्याङ्कनं निरन्तरं करिष्यामः।

यदा माइक्रोसॉफ्ट् इत्यनेन प्रथमवारं मेमासे स्वस्य विकासकसम्मेलने एतत् साधनं घोषितं तदा तया उक्तं यत् सः कृत्रिमबुद्धेः उपयोगेन उपयोक्तृभ्यः स्वसङ्गणके दृष्टं प्रायः किमपि प्राप्तुं शक्नोति, तस्य उपमा छायाचित्रस्मृत्या सह करोति।

कम्पनी कथयति यत् recall उपयोक्तुः पूर्वक्रियाकलापं अन्वेष्टुं शक्नोति, यत्र तस्य सञ्चिकाः, फोटो, ईमेल, ब्राउजिंग् इतिहासः च सन्ति।

इदं जनानां कृते प्रत्येकं कतिपयसेकेण्ड्-मध्ये गृहीत-डेस्कटॉप्-स्क्रीन्-शॉट्-मध्ये अन्वेषणं कृत्वा पूर्वं दृष्टानि वा कार्यं कृतानि वा वस्तूनि अन्वेष्टुं साहाय्यं कर्तुं विनिर्मितम् अस्ति ।

परन्तु समीक्षकाः शीघ्रमेव चिन्ताम् उत्थापयन्ति स्म यत् प्रणाल्याः संवेदनशीलदत्तांशस्य विशालमात्रायां संग्रहणं भविष्यति, एकः विशेषज्ञः तत् सम्भाव्यगोपनीयतायाः दुःस्वप्नम् इति उक्तवान्

एतत् उत्पादं कदापि सार्वजनिकरूपेण न प्रकाशितम्।

अस्य साधनस्य संस्करणं जूनमासे copilot+ सङ्गणकैः सह प्रारम्भं कर्तुं निश्चितम् अस्ति, यत् microsoft इत्यस्य कथनमस्ति यत् ते अद्यपर्यन्तं द्रुततमाः चतुराः च windows pcs सन्ति, यतः microsoft इत्यनेन उपयोक्तृभ्यः सूचितं यत् ते अधिकसुरक्षिताः कर्तुं सुधारं कृतवान् इति।

परन्तु तस्य विमोचनं अधिकं विलम्बितम् अस्ति, अधुना पतनं यावत्। कम्पनी अतिरिक्तसुरक्षापरिपाटनानि अपि घोषितवती ।

"स्मरणं वैकल्पिकः अनुभवः अस्ति। स्नैपशॉट् तथा च तत्सम्बद्धाः कोऽपि सूचनाः सर्वदा एन्क्रिप्टेड् भवन्ति" इति माइक्रोसॉफ्ट्-संस्थायाः विण्डोज एण्ड् डिवाइसेस् इत्यस्य निगम-उपाध्यक्षः पवन डावुलुरी अवदत्

सः अपि अवदत् यत् - विण्डोज भवतः गोपनीयतां नियन्त्रयितुं रक्षिता सामग्रीं अनुकूलितुं च सहायकानि साधनानि प्रदाति येन भवन्तः पश्चात् तत् अन्वेष्टुं शक्नुवन्ति।

परन्तु एकेन टेक् ब्लोग् इत्यनेन अवलोकितं यत् व्यक्तिगतगोपनीयतासेटिंग्स् इत्यस्य आधारेण उपकरणस्य निदानदत्तांशः कम्पनीयाः सह साझाः भवितुम् अर्हति ।

कम्पनी अपि अवदत् यत् स्क्रीनशॉट् केवलं बायोमेट्रिक लॉगिन् मार्गेण एव सुलभाः सन्ति तथा च क्रेडिट् कार्ड् विवरणम् इत्यादीनां संवेदनशीलसूचनाः पूर्वनिर्धारितरूपेण न गृहीताः भविष्यन्ति।

recall इति सुविधा केवलं copilot+ श्रृङ्खलायां कस्टम् लैपटॉप् इत्यत्र उपलभ्यते यत् शक्तिशालिभिः अन्तःनिर्मितैः ai चिप्स् इत्यनेन सुसज्जितम् अस्ति ।

सरे विश्वविद्यालयस्य साइबरसुरक्षाविशेषज्ञः प्रोफेसरः एलन वुडवर्डः अवदत् यत् नूतनपरिहारैः महती प्रगतिः अभवत्।

सः अवदत् यत् - recall इत्यादिकं किमपि विशेषतां परिनियोजितुं पूर्वं सुरक्षा-गोपनीयता-पक्षयोः सम्यक् परीक्षणं करणीयम् ।

परन्तु सः अपि अवदत् यत् सः तस्य उपयोगाय त्वरितम् न भविष्यति।

"व्यक्तिगतरूपेण अहं यावत्कालं यावत् क्षेत्रे परीक्षितं न भवति तावत् अहं सम्मिलितुं न कल्पयिष्यामि।"