"बीजिंगस्य केन्द्रीय-अक्षः समय-अन्तरिक्षयोः पारम्" इति बीजिंग-नगरे विश्वप्रीमियरं कृतवान्
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के चीन-विदेशीय-सहनिर्मितस्य वृत्तचित्रस्य "बीजिंगस्य केन्द्रीय-अक्षः समय-अन्तरिक्षयोः पारम्" इति बीजिंग-नगरे विश्वप्रीमियरं जातम् । प्रायः २०० जनाः उपस्थिताः आसन्, येषु केन्द्रीयप्रचारविभागस्य, सांस्कृतिकविरासतां राज्यप्रशासनस्य, चीन-अन्तर्राष्ट्रीयप्रकाशनसमूहस्य, बीजिंगनगरपालिकायाः समितिप्रचारविभागस्य, बीजिंगनगरपालिकायाः सांस्कृतिकविरासतप्रशासनस्य च अन्येषां प्रासंगिकविभागानाम्, विशेषज्ञाः विद्वांसः च, उद्योगसङ्गठनानां च नेतारः आसन् तथा मीडियाप्रतिनिधि।
"समय-अन्तरिक्षयोः पारं बीजिंगस्य केन्द्रीय-अक्षः" इति वृत्तचित्रस्य पोस्टरम् ।
ब्रिटिशनिर्देशकः डोमिनिक यंगः चीनीयनिर्देशकः वु क्यू च सहनिर्देशितः अयं वृत्तचित्रः ७५० वर्षाणाम् अधिककालेषु बीजिंग-नगरस्य केन्द्रीय-अक्षस्य उत्तराधिकारस्य विकासस्य च व्याख्यां करोति, बीजिंग-नगरस्य नगरनियोजने विन्यासे च नागरिकजीवने च केन्द्रीय-अक्षस्य भूमिकां प्रदर्शयति, तथा बीजिंग-नगरस्य केन्द्रीय-अक्षं जीवन्त-संस्कृतेः रूपेण प्रकाशयति ।
चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य १३ तमे राष्ट्रियसमितेः स्थायीसमितेः सदस्यः, चीनप्रतिमानस्य मानवाधिकारविकासस्य कार्यकारीउपाध्यक्षः च झोउ शुचुन् मुख्यभाषणं कृतवान्चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य १३ तमे राष्ट्रियसमित्याः स्थायीसमितेः सदस्यः चीनमानवाधिकारविकासप्रतिष्ठानस्य कार्यकारीउपाध्यक्षः च झोउ शुचुन् इत्यनेन स्वस्य मुख्यभाषणे दर्शितं यत् बीजिंगस्य केन्द्रीयअक्षे "中" इति शब्दः अस्ति अस्माकं पूर्वजानां अन्तरिक्षस्य अवगमनं प्रतिबिम्बयति तथा च विश्वे सामञ्जस्यपूर्णसामाजिकव्यवस्थायाः इच्छां अपि प्रकटयति अस्य अनुसरणस्य समृद्धः सांस्कृतिकः अर्थः समकालीनः महत्त्वं च अस्ति। "समय-अन्तरिक्षयोः पारं बीजिंगस्य केन्द्रीय-अक्षः" इति वृत्तचित्रस्य वैश्विकविमोचनं चीनीयसभ्यतायाः आधुनिकप्रतिबिम्बं बहुविध-आयामेषु, स्तरेषु, विशेषतासु च प्रसारयितुं, चीनीयसभ्यतायाः विश्वमूल्यं प्रकाशयिष्यति, चीनीयसभ्यतायाः मूलसंकल्पनानि च प्रसारयिष्यति
चीन अन्तर्राष्ट्रीयप्रकाशनसमूहस्य उपमुख्यसम्पादकः अन्तर्राष्ट्रीयसञ्चारविकासकेन्द्रस्य निदेशकः च चेन् शी इत्यनेन भाषणं कृतम्चीन अन्तर्राष्ट्रीयप्रकाशनसमूहस्य उपमुख्यसम्पादकः अन्तर्राष्ट्रीयसञ्चारविकासकेन्द्रस्य निदेशकः च चेन् शी इत्यनेन स्वभाषणे सूचितं यत् "बीजिंगस्य केन्द्रीयअक्षः समयस्य अन्तरिक्षस्य च पारं" इति वृत्तचित्रं गहनतया उत्खननस्य व्याख्यायाः च कृते प्रतिबद्धम् अस्ति बीजिंगस्य केन्द्रीय-अक्षस्य ऐतिहासिकं सांस्कृतिकं च मूल्यं, तथा च बीजिंगस्य केन्द्रीय-अक्षे निहितस्य क्रमस्य दर्शनस्य च सौन्दर्यस्य त्रिविमरूपेण प्रदर्शनं कर्तुं प्राचीन-आधुनिक-काले विचारैः परिवर्तनैः च सांस्कृतिकविरासतां अन्तर्राष्ट्रीयप्रसारणे नूतनं बोधं प्राप्तम्। सांस्कृतिकविरासतां अन्तर्राष्ट्रीयप्रसारणे उत्तमं कार्यं कर्तुं बहुकोणात् प्रयत्नाः करणीयाः यथा डिजिटलसशक्तिकरणस्य सुदृढीकरणम्, सभ्यतानां मध्ये संवादस्य गहनीकरणं, बहुध्वनिप्रसारणं च, येन सांस्कृतिकविरासतां यथार्थतया "बहिः आगन्तुं" "जीवितुं" च शक्नोति। संग्रहालयात्, अभिलेखागारात्, ऐतिहासिकावशेषेभ्यः च उत्तिष्ठन्ति"।
सांस्कृतिकविरासतां राज्यप्रशासनस्य सांस्कृतिकावशेषस्मारकविभागस्य (विश्वसांस्कृतिकविरासतविभागस्य) निदेशकः डेङ्गचाओः भाषणं कृतवान्सांस्कृतिकविरासतां राज्यप्रशासनस्य सांस्कृतिकावशेषाः स्मारकविभागस्य (विश्वसांस्कृतिकविरासतविभागस्य) निदेशकः डेङ्गचाओ स्वभाषणे दर्शितवान् यत् बीजिंगस्य केन्द्रीयअक्षस्य उत्कृष्टं ऐतिहासिकं सांस्कृतिकं च मूल्यं वर्तते, पारम्परिकचीनीराजधानीनियोजनस्य अवधारणां प्रकाशयति , चीनीयसभ्यतायाः उत्कृष्टलक्षणं च मूर्तरूपं ददाति । "बीजिंगस्य केन्द्रीय-अक्षः समय-अन्तरिक्षयोः पारम्" इति वृत्तचित्रे अन्तर्राष्ट्रीयदृष्टिकोणस्य लघु-परिमाणस्य कथानां च उपयोगः कृतः यत् "बीजिंगस्य केन्द्रीय-अक्षस्य" उत्कृष्टमूल्यं गहनं ऐतिहासिकं सांस्कृतिकं च अभिप्रायं वैश्विक-परिमाणे सजीवरूपेण व्याख्यायते, यत् विश्वं त्यक्तुं अनुकूलम् अस्ति hear and see चीनीयविदेशीयसभ्यतायाः मध्ये आदानप्रदानस्य परस्परशिक्षणस्य च प्रवर्धनार्थं नूतनतरं सुन्दरतरं च चीनीयसभ्यता उत्तमः चीनीयपरम्परागतसंस्कृतिः च अनुकूला अस्ति।
बीजिंगनगरपालिकासमितेः प्रचारविभागस्य उपनिदेशकः हे पिंगः भाषणं कृतवान्बीजिंगनगरपालिकासमितेः प्रचारविभागस्य उपनिदेशकः हे पिंगः स्वभाषणे दर्शितवान् यत् "बीजिंगमध्यक्षः" चीनीयसंस्कृतेः बुद्धिमान्, महान् देशस्य राजधानीयाः नूतनरूपं, महान् उपलब्धयः च प्रदर्शयति चीनी आधुनिकीकरणस्य। "बीजिंग-मध्य-अक्षस्य" विश्वविरासत-स्थलरूपेण सफल-अनुप्रयोगेन विश्वाय बीजिंग-नगरस्य अनुभवः प्राप्यते, अपि च नूतनाः अवसराः, नूतनाः सामग्रीः, चीनस्य कथां विश्वे कथयितुं नूतनं मञ्चं च प्राप्यते आशास्ति यत् "बीजिंगस्य केन्द्रीय-अक्षः काल-अन्तरिक्षयोः पारम्" इति वृत्तचित्रं विदेशेषु प्रेक्षकान् "बीजिंगस्य केन्द्रीय-अक्षः" इत्यनेन सह सम्बद्धं सेतुः भविष्यति
बीजिंगनगरपालिकासांस्कृतिकावशेषब्यूरोस्य उपनिदेशकः, बीजिंगकेन्द्रीयअक्षप्रयोगसंरक्षणकार्यालयस्य पूर्णकालिकः उपनिदेशकः च चू जियानहाओ इत्यनेन भाषणं कृतम्बीजिंग-नगरपालिका-सांस्कृतिक-अवशेष-ब्यूरो-संस्थायाः उपनिदेशकः, बीजिंग-केन्द्रीय-अक्ष-अनुप्रयोग-संरक्षण-कार्यालयस्य पूर्णकालिकः उपनिदेशकः च चू जियानहाओ इत्यनेन स्वभाषणे दर्शितं यत् बीजिंग-मध्य-अक्षः विश्वविरासतसूचौ सफलतया समाविष्टः अभवत्, तथा च... चीनदेशे विश्वविरासतां शतउद्यानानां कृते प्राचीनराजधानीयाः रक्षणं स्थायित्वं च। त्रिवर्षीयस्य चलच्चित्रनिर्माणस्य निर्माणप्रक्रियायाः कालखण्डे "बीजिंगस्य केन्द्रीयअक्षः समयस्य अन्तरिक्षस्य च पारम्" इति वृत्तचित्रे अपि एकस्मात् पक्षात् केन्द्रीयअक्षस्य विश्वविरासतां रूपेण सफलप्रयोगस्य "बीजिंग-अनुभवः" अभिलेखितः, यथा जनसहभागिता, डिजिटलः सशक्तिकरणं अन्तर्राष्ट्रीयविनिमयं च। अन्तर्राष्ट्रीयभाषासु केन्द्रीयअक्षकथाः कथयित्वा देशे विदेशे च अधिकान् प्रेक्षकान् चीनस्य ऐतिहासिकसास्कृतिकअर्थान् समकालीनविकासं च अवगन्तुं साहाय्यं करिष्यति।
नेशनल् जियोग्राफिक चैनल् इत्यस्य ब्राण्ड् कंटेण्ट् इत्यस्य निदेशकः, चैनल् च वाङ्ग यान् इत्यनेन भाषणं कृतम्नेशनल् जियोग्राफिक चैनलस्य ब्राण्ड् कंटेण्ट् एण्ड् चैनल्स् इत्यस्य निदेशकः वाङ्ग यान् स्वभाषणे दर्शितवान् यत् बीजिंगस्य केन्द्रीयअक्षस्य विश्वविरासतां स्थलरूपेण अनुप्रयोगेन चीनीयसांस्कृतिकविरासतां प्रदर्शयितुं प्रसारयितुं च उत्तमः अवसरः प्राप्यते। "समय-अन्तरिक्षयोः पारं बीजिंगस्य केन्द्रीय-अक्षः" इति वृत्तचित्रं "बिन्दु-रेखा-विमानम्" इति स्थानिकतर्कं स्वीकुर्वति, "केन्द्रं, अक्षं, नगरं च" इति त्रयाणां मूल-अवधारणानां परितः परिभ्रमति प्रतिनिधिपात्राणां कथानां माध्यमेन कन्फ्यूशियसस्य अन्वेषणं करोति बीजिंगस्य केन्द्रीयअक्षस्य पृष्ठतः शिष्टाचारः शिष्टाचारश्च, नगरनियोजनं वास्तुकलासंकल्पना च, तस्य ऐतिहासिकसांस्कृतिकमूल्यानां गहनव्याख्या, अन्तर्राष्ट्रीयदर्शकानां समक्षं चीनीयसांस्कृतिकविरासतां विशिष्टतायाः जीवन्ततायाः च प्रदर्शनं च।
"समय-अन्तरिक्षयोः पारं बीजिंगस्य केन्द्रीय-अक्षः" इति वृत्तचित्रस्य निर्देशनं सांस्कृतिकविरासतां राज्यप्रशासनेन, चीन-अन्तर्राष्ट्रीयप्रकाशनसमूहेन, तथा च चीनस्य साम्यवादीदलस्य बीजिंगनगरसमितेः प्रचारविभागेन कृतम् अस्ति स्थायि सामाजिक मूल्य विभाग। २७ सितम्बर् तः आरभ्य चीनस्य चीनीय-अन्तर्राष्ट्रीयचैनलस्य केन्द्रीयरेडियो-दूरदर्शनस्य, "स्टडी टु पावर" इति शिक्षणमञ्चे, सीसीटीवी, टेन्सेन्ट् विडियो, टेन्सेण्ट् न्यूज, नेशनल् जियोग्राफिक चैनल् इत्यादिषु घरेलुविदेशीयेषु मुख्यधारामाध्यमेषु प्रसारितः अस्ति तथा नवीनमाध्यममञ्चाः।
स्रोतः : चाङ्ग’आन् स्ट्रीट् इत्यस्य गवर्नर्
संवाददाता : लियू जिओयान