समाचारं

लु टिंग् : आवासस्य वितरणस्य गारण्टी अचलसम्पत्स्थिरीकरणस्य केन्द्रबिन्दुः अस्ति, तथा च राजकोषीयप्रयत्नानाम् दिशा गृहेषु आयस्य प्रति झुकावः भवेत्।

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन २८ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य आयोजिते २०२४ तमस्य वर्षस्य सिंघुआ पीबीसी मुख्य अर्थशास्त्री मञ्चे नोमुरा सिक्योरिटीज चीनस्य मुख्य अर्थशास्त्री लु टिंग् इत्यनेन दर्शितं यत् पारम्परिकमौद्रिकनीतिः सीमितस्थानं वर्तते, तदनन्तरं राजकोषीयरिले इत्यस्य आवश्यकता वर्तते। "वित्तप्रयत्नानाम् दिशायाः दृष्ट्या अहं मन्ये यत् अद्यतनं सहमतिः अस्ति यत् वयं केवलं पूर्ववत् आधारभूतसंरचनानिर्माणं उत्तेजितुं न शक्नुमः, उपभोगे ध्यानं दातव्यं, गृहेषु आयस्य विषये अपि ध्यानं दातव्यम् इति सः अपि उल्लेखितवान् यत् वित्तप्रयत्नाः गृहस्य आयस्य उपभोगस्य च प्रति झुकावः भवेयुः। अधिकाः विशिष्टसमर्थनानां विषये विचारं कर्तुं आरब्धाः सन्ति, विशेषतः न्यून-मध्यम-आय-समूहानां, वंचित-समूहानां च कृते ।
लु तिङ
यदा शेयरबजारः तीव्ररूपेण वर्धते तदा आर्थिकमूलभूतविषयेषु शान्तः भवितव्यः इति लु टिङ्ग् स्मरणं कृतवान् । सः मन्यते यत् शेयर-बजारस्य पुनर्प्राप्त्यर्थं किञ्चित् समयः स्यात्, परन्तु शेयर-बजारस्य वित्तपोषण-तन्त्रं समुचितसमये व्यवस्थितरूपेण पुनः स्थापयितव्यम्
अचलसम्पत्बाजारस्य विषये लु टिंग् इत्यनेन बोधितं यत् अचलसम्पत्स्थिरता आर्थिकस्थिरतायाः महत्त्वपूर्णा पूर्वापेक्षा अस्ति, तथा च आवासवितरणं सुनिश्चितं करणं वर्तमानकार्यस्य केन्द्रबिन्दुः भवितुम् अर्हति। "अल्पकालीनरूपेण स्थानीयसरकारानाम् मूलभूतसञ्चालनं सर्वकारीयबन्धननिर्गमनं स्थानान्तरणभुगतानं च वर्धयित्वा निर्वाहनीयं, विशेषतः स्थिर औद्योगिकमूलआयस्य विना स्थानेषु। मध्यमकालीनरूपेण आवासस्य वितरणं सुनिश्चित्य वर्धनं च प्राधान्यं दातव्यम् विशिष्टजनसमूहानां माध्यमेन व्ययः भवति” इति ।
संरचनात्मकसुधारस्य दृष्ट्या लु टिङ्गः अवदत् यत् राजकोषीयसुधारः तात्कालिकः अस्ति तथा च व्ययवर्धनं कुर्वन् संरचनात्मकसुधारस्य विषये विचारः करणीयः। विशिष्टनीतिसूचनानां दृष्ट्या लु टिङ्गः द्वौ बिन्दौ अग्रे स्थापितवान् ।
प्रथमं स्थावरजङ्गमस्य दृष्ट्या सः मन्यते यत् स्थावरजङ्गमसमस्यानां समाधानस्य कुञ्जी आवासस्य वितरणस्य गारण्टी एव अस्ति । सः दर्शितवान् यत् चीनस्य स्थावरजङ्गमस्य महत्त्वपूर्णा प्रणाली विक्रयपूर्वव्यवस्था अस्ति, यस्य अर्थः अस्ति यत् नूतनगृहविक्रयस्य बहूनां संख्या स्पॉट्-सम्पत्त्याः अपेक्षया योजनातः बहिः सम्पत्तिः एव भवति। अतः पूर्वविक्रयव्यवस्थायां विपण्यविफलतायाः, सर्वकारीयविफलतायाः च समस्यानां समाधानं, विपण्यविश्वासस्य पुनर्निर्माणं, क्रेतारः गृहं क्रेतुं शक्नुवन्ति इति ज्ञापयितुं च आवश्यकम्।
लु टिंग् इत्यनेन सुझावः दत्तः यत् केन्द्रसर्वकारेण गारण्टीकृतावासवितरणस्य समस्यायाः समाधानार्थं १ खरब अमेरिकीडॉलरस्य बराबरं धनं आवंटनीयं यद्यपि एषा संख्या अधिका भवितुम् अर्हति तथापि विपण्यं स्वच्छं करणं विश्वासस्य पुनर्निर्माणं च अचलसम्पत्बाजारस्य क्षयः स्थगयितुं स्थिरीकरणस्य च कुञ्जिकाः सन्ति .
तदतिरिक्तं लु टिङ्ग् इत्यनेन सामाजिकसुरक्षापेन्शनस्य नीतिसुझावः प्रस्ताविताः । सः अवदत् यत् विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणं, आवासस्य वितरणस्य गारण्टी च मध्यमवर्गस्य सहायतां कर्तुं शक्नोति, यदा तु सामाजिकसुरक्षा, पेन्शनं च न्यूनलाभपद्धतिभिः निवासिनः आयस्य अपेक्षायां व्ययशक्तौ च प्रभावीरूपेण सुधारं कर्तुं शक्नुवन्ति।
रेड स्टार न्यूजस्य संवाददाता वाङ्ग तियान
सम्पादक डेंग लिङ्ग्याओ
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया