2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ कोटिप्रयोक्तृणां कृते विद्यमानबन्धकऋणानां व्याजदराणां न्यूनीकरणस्य विषयः विपण्यां महतीं चिन्ताम् उत्पन्नवान् अस्ति । २४ सितम्बर् दिनाङ्के प्रातःकाले राज्यपरिषदः सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन घोषितं यत् विद्यमानबन्धकऋणानां व्याजदरः नूतनबन्धकस्य व्याजदरस्य परितः न्यूनीकरिष्यते इति ऋणस्य औसतं न्यूनीकरणं ०.५ प्रतिशताङ्कस्य परितः भविष्यति। तस्मिन् एव काले प्रथमद्वितीयगृहयोः बंधकऋणानां न्यूनतमं पूर्वभुक्ति-अनुपातं एकीकृतम्, तथा च राष्ट्रियस्तरस्य द्वितीयगृहऋणानां न्यूनतमं पूर्व-भुगतान-अनुपातं २५% तः १५% यावत् न्यूनीकृतम्
यदि ३० वर्षाणां कृते १० लक्षं युआन् ऋणस्य उपयोगः भवति तर्हि ०.५ प्रतिशताङ्कस्य न्यूनतायाः, अथवा ५० आधारबिन्दुस्य न्यूनतायाः अर्थः अस्ति यत् प्रत्येकस्य विद्यमानस्य गृहऋणक्रेतुः मासिकं भुक्तिः प्रायः २८० युआन् न्यूनीकरिष्यते, यत् व्याजव्ययस्य न्यूनीकरणं कर्तुं शक्नोति ३० वर्षेषु १,००,००० युआन् ।
१० लक्षं ३० वर्षेषु एकलक्षयुआन् व्याजं न्यूनीकर्तुं शक्नोति
प्रमुखौ बंधकनीतिद्वयं घोषितमात्रेण सम्पूर्णं विपण्यं उन्मादं कृतवान् । यत् राष्ट्रियं ध्यानं आकर्षितवान् तत् अस्ति यत् विद्यमानः बंधकव्याजदरः पुनः न्यूनीकृतः, येन बहुसंख्यकगृहक्रेतृणां कृते बहुधनस्य रक्षणं भविष्यति।
वक्तव्यस्य अनुसारं विद्यमानस्य बंधकव्याजदरस्य न्यूनीकरणस्य अर्थः अस्ति यत् निकटभविष्यत्काले पीपुल्सबैङ्कस्य परिनियोजनानुसारं विद्यमानगृहक्रेतृणां कृते बंधकऋणस्य व्ययस्य न्यूनीकरणं निरन्तरं करिष्यन्ति चीनदेशः ।
प्रथमं प्रायः ०.५ प्रतिशताङ्कस्य औसतक्षयस्य अर्थः कथं अवगन्तुं शक्यते ? सेण्टालाइन् रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारं विद्यमानस्य बंधकऋणस्य वर्तमानस्य औसतव्याजदरः प्रायः ३.९२% अस्ति, यदा तु नवीनबन्धकऋणानां औसतव्याजदरः प्रायः ३.३% अस्ति, यस्य अर्थः अस्ति यत् विद्यमानस्य बंधकऋणानां औसतव्याजदरः अस्ति तथा नवीनं बंधकऋणं ६० आधारबिन्दुभ्यः अधिकं भवति।
यदि अन्यैः ५० आधारबिन्दुभिः न्यूनीकरोति तर्हि मूलतः विद्यमानबन्धकऋणानां नूतनबन्धकऋणानां च औसतव्याजदरान्तरं केवलं १०-१५ आधारबिन्दुभिः एव भवति, यत् गृहक्रेतृणां कृते महत् लाभं भविष्यति
व्याजदरे कटौतीं कृत्वा व्यक्तिः कियत् रक्षितुं शक्नोति ? सेण्टालाइन् रियल एस्टेट् इत्यस्य मुख्यविश्लेषकः झाङ्ग डावेइ इत्यनेन सूचितं यत् यदि ३० वर्षाणां कृते १० लक्षं युआन् ऋणस्य उपयोगः भवति तर्हि ५० आधारबिन्दु न्यूनीकरणस्य अर्थः अस्ति यत् प्रत्येकं विद्यमानः बंधकक्रेता मासिकं भुक्तिं प्रायः २८० युआन् न्यूनीकरिष्यति, येन व्याजं न्यूनीकर्तुं शक्यते ३० वर्षेषु १,००,००० युआन् व्ययः भवति ।
सभायां पान गोङ्गशेङ्गः उल्लेखितवान् यत् मौजूदा बंधकव्याजदरेषु बैंकेन न्यूनीकरणेन ऋणग्राहकानाम् बंधकव्याजदेयतायां अधिकं न्यूनीकरणे सहायता भविष्यति इति अपेक्षा अस्ति यत् एषा नीतिः १५ कोटिजनसंख्यायुक्तानां ५ कोटिगृहेषु लाभं प्राप्स्यति, तथा च कुलव्याजदेयतायां न्यूनीकरणं करिष्यति of households by about 150 billion per year on average इत्यनेन उपभोगस्य निवेशस्य च विस्तारं प्रवर्तयितुं साहाय्यं करिष्यति, तथा च, तत्सहकालं विद्यमानस्य बंधकऋणानां अवैधप्रतिस्थापनस्य स्थानं न्यूनीकर्तुं, रक्षणं च कर्तुं शक्नोति वित्तीय उपभोक्तृणां वैध अधिकारान् हितं च, तथा च अचलसम्पत्विपण्यस्य स्थिरं स्वस्थं च विकासं निर्वाहयति।
गुआंगकाई मुख्योद्योगसंशोधनसंस्थायाः वरिष्ठः शोधकर्त्ता मा हाङ्गः अपि अवदत् यत् विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य प्रत्यक्षतमः सकारात्मकः प्रभावः अस्ति यत् विद्यमानबन्धकधारकाणां ऋणस्य परिशोधनस्य दबावस्य न्यूनीकरणं, शीघ्रं परिशोधनस्य माङ्गं न्यूनीकर्तुं, प्रचारं च कर्तुं शक्नोति एतेषां निवासिनः अन्यक्षेत्रेषु निवेशः अथवा उपभोक्तृव्ययः।
"विद्यमानबन्धकऋणानां व्याजदराणां न्यूनीकरणं अस्मिन् वर्षे विविधस्थानेषु सर्वाधिकं लोकप्रियः विषयः अभवत्। विद्यमानबन्धकऋणानां व्याजदरेषु एषा न्यूनता यथार्थतया प्रत्येकस्य गृहस्य मासिकं भुक्तिभारं न्यूनीकरिष्यति यत् गृहं क्रीतवान् अस्ति director of shanghai yiju real estate research institute, further said , हालवर्षेषु एलपीआर तथा विद्यमानबन्धकव्याजदरेषु न्यूनतायाः सह मिलित्वा, वास्तवतः मासिकभुगतानभारं दबावं च महत्त्वपूर्णतया न्यूनीकृतवान्। यदि वयं गृह्णामः यत् २०२० तः पञ्चवर्षेभ्यः अधिकस्य एलपीआर ९५ आधारबिन्दुभिः न्यूनीकृतम् अस्ति, ततः एतत् ५० आधारबिन्दुभिः योजयित्वा, तर्हि विगतचतुर्वर्षेषु विद्यमानस्य बंधकऋणानां व्याजदरेण वास्तवतः प्रायः न्यूनीकर्तुं शक्यते १४५ आधारबिन्दुः, यत् इतिहासे विद्यमानस्य बंधकऋणस्य अत्यन्तं दुर्लभं न्यूनीकरणं भवति ।
एतस्याः गणनायाः आधारेण विगतचतुर्वर्षेषु आवासऋणनीतिषु ध्यानं दत्त्वा 1 मिलियन युआन् ऋणमूलभूतस्य बन्धकऋणस्य सञ्चितमासिकं भुक्तिः ३० वर्षाणां कृते समानमूलधनव्याजं च ८७० युआन् न्यूनीकृतम् अस्ति अन्येषु शब्देषु, १० लक्षं युआन् ऋणं युक्तस्य परिवारस्य कृते मासिकं भुक्तिं प्रायः ८७० युआन् न्यूनीकर्तुं शक्यते, यत् वास्तविकं उत्तमनीतिः अस्ति ।
"माङ्गपक्षे एलपीआर-कमीकरणस्य आधारेण विद्यमानस्य बंधकव्याजदरेण प्लस् बेन्चमार्कव्याजदरेण न्यूनीकरणेन गृहक्रेतृणां ऋणव्ययस्य महत्त्वपूर्णं सुधारः भविष्यति तथा च प्रमुखस्य शीघ्रं भुक्तिं कर्तुं दबावः न्यूनीकरिष्यते citic securities इत्यस्य अर्थशास्त्री इति अपि अवदत्।
डाउन पेमेण्ट् न्यूनीकरणं बीजिंग, शाङ्घाई, शेन्झेन् च प्रथमस्तरीयनगरेषु केन्द्रितम् अस्ति
तदतिरिक्तं पूर्वभुक्ति-अनुपातस्य विषये अस्मिन् समये द्वितीयगृहेषु अथवा उन्नतगृहेषु शिथिल-पूर्व-देयता-अनुपातस्य मार्गदर्शनम् अपि कार्यान्वितम् अस्ति
विशेषतः यद्यपि पूर्वं द्वितीयगृहेषु पूर्वभुक्ति-अनुपातः न्यूनीकृतः अस्ति तथापि प्रथमगृहेषु अपेक्षया किञ्चित् अधिकः अस्ति । परन्तु १५% यावत् एतत् न्यूनीकरणं द्वितीयगृहेषु अथवा उन्नतगृहेषु पूर्वभुगतानानुपातं गृहक्रयणस्य सीमां च न्यूनीकर्तुं सहायकं इति उद्योगेन मन्यते
यान् युएजिनः अवदत् यत् सरलगणनायाम् यदि कश्चन परिवारः कुलमूल्येन २० लक्षयुआन् द्वितीयगृहस्य सदस्यतां लभते तर्हि पूर्वं ५,००,००० युआन् यावत् पूर्वभुक्तिः भवति स्म, परन्तु अधुना तत् ३,००,००० युआन् यावत् न्यूनीकृतम् अस्ति, यत् प्रत्यक्षतया २,००,००० युआन् न्यूनीकृतम् , यत् स्वाभाविकतया आवासस्य माङ्गं सक्रियं करिष्यति।
"एतत् पूर्वनिर्धारितं प्रथमवारं आवासस्य मानकेन सह सङ्गतम् अस्ति। वस्तुतः, उन्नतगृहस्य माङ्गं न्यूनीकर्तुं, गृहक्रयणक्षमतां वर्धयितुं च एषः अधिकः प्रयासः अस्ति आवासऋणं तथा नवीनगृहक्रयणस्य माङ्गल्यं, व्यापककवरेजेन सह महान् लाभः च , यत् गृहक्रयणस्य व्ययस्य न्यूनीकरणे तथा गृहक्रयणे आत्मविश्वासं निरन्तरं वर्धयितुं सकारात्मकं भूमिकां निर्वहति।
"नवसौदा गृहक्रयणार्थं अधिकानि प्राधान्यनीतीनि प्रदाति। आशास्ति यत् गृहक्रयणस्य सीमां न्यूनीकृत्य गृहक्रयणस्य व्ययः न्यूनीकरिष्यते, कठोरस्य उन्नतस्य च आवासस्य माङ्गल्यं च अस्याः नीतेः विषये उत्तमरीत्या पूर्तयितुं शक्यते बयान, मा हाङ्ग इत्यनेन इदमपि दर्शितं यत् चीनस्य जनबैङ्कः आवाससमूहस्य लक्ष्यं धारयति।द्वितीयगृहेषु ऋणव्याजदरेषु तथा पूर्वभुगतानानुपातेषु समायोजनं नीतिरूपेण "संयोजनमुष्टि"रूपेण सम्पत्तिबाजारस्य स्थिरीकरणाय सकारात्मकसंकेतान् मुक्तं करोति।
२०२४ तमस्य वर्षस्य अगस्तमासस्य अन्ते राष्ट्रव्यापिरूपेण वाणिज्यिक-आवासस्य सञ्चितविक्रयक्षेत्रं वर्षे वर्षे १८% न्यूनीकृतम्, सञ्चित-अचल-सम्पत्-निवेशः वर्षे वर्षे १०.२% न्यूनः अभवत्, तथा च स्टॉक्-तः -वाणिज्यिकगृहाणां आवासीयभवनानां च विक्रय-अनुपातः ६:१ अस्ति । अचलसम्पत्विक्रयस्य निवेशस्य च वृद्धिदरः निरन्तरं न्यूनः भवति, तथा च वाणिज्यिकगृहस्य सूची इतिहासे तुल्यकालिकरूपेण उच्चस्तरस्य अस्ति, यत् सूचयति यत् अचलसम्पत्विपण्ये अधोगतिदबावः अधिकः अस्ति तथा च स्थूलक्षेत्रे महत्त्वपूर्णं कर्षणमपि जनयति अर्थव्यवस्था।
मा हाङ्गस्य मतं यत् नूतना नीतिः देशे वाणिज्यिक-आवास-निर्माणस्य न्यूनीकरणे सहायकं भविष्यति तथा च आपूर्त-माङ्ग-सन्तुलनस्य दिशि घरेलु-वाणिज्यिक-आवास-बाजारस्य गतिं त्वरयिष्यति, अचल-संपत्ति-बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयिष्यति इति अपेक्षा अस्ति
परन्तु झाङ्ग डावेई इत्यनेन दर्शितं यत् वर्तमानविपण्यदृष्ट्या एषा नीतिः मुख्यतया प्रथमस्तरीयनगराणि प्रभावितं करोति, यतः राष्ट्रियदृष्ट्या अधिकांशनगरेषु प्रथमद्वितीयगृहयोः विभाजनरेखा अधिकाधिकं पतला अभवत्, तथा च प्रथमे एव -स्तरीयनगरेषु द्वितीयगृहानां पूर्वभुक्तिः अद्यापि स्पष्टा अस्ति प्रथमस्तरीयगृहाणां संख्यां अतिक्रम्य, अपेक्षा अस्ति यत् एतस्य प्रथमस्तरीयनगरेषु यथा बीजिंग, शङ्घाई, शेन्झेन् इत्यादिषु निश्चितः सकारात्मकः प्रभावः भविष्यति।
पान गोङ्गशेङ्गः आवासऋणानां न्यूनतमं पूर्वभुक्ति-अनुपातं १५% यावत् एकीकृत्य प्रत्येकं स्थानीयता नगरस्य अनुसारं नीतयः कार्यान्वितुं शक्नोति, स्वतन्त्रतया निर्धारयितुं शक्नोति यत् विभेदितव्यवस्थाः स्वीक्रियन्ते वा इति, तथा च अन्तः न्यूनतम-पूर्व-भुगतान-अनुपातस्य निम्नसीमा निर्धारयितुं शक्नोति तस्य न्यायक्षेत्रम् । नगरेषु क्षेत्रेषु च अचलसम्पत्बाजारस्य स्थितिः बहु भिन्ना भवति स्थानीयसरकाराः विभेदितव्यवस्थां स्वीकुर्वन्ति तथा च राष्ट्रियतलरेखायाः आधारेण स्वक्षेत्रस्य अन्तः न्यूनतमं पूर्वभुगतानानुपातं निर्धारयितुं शक्नुवन्ति
तदतिरिक्तं वाणिज्यिकबैङ्काः ग्राहकैः सह वार्तालापं कृत्वा ग्राहकस्य जोखिमरूपरेखायाः इच्छायाः च आधारेण विशिष्टं पूर्वभुगतानानुपातं निर्धारयितुं शक्नुवन्ति । “यतोहि १५% केवलं न्यूनतमं पूर्वभुक्ति-अनुपातः अस्ति, वाणिज्यिक-बैङ्काः ग्राहकानाम् जोखिम-मूल्यांकनस्य आधारेण अस्मात् स्तरात् अधिकं निर्धारयितुं शक्नुवन्ति यत् यदि तेषां समीपे धनं भवति तर्हि ते ३०% पूर्व-भुगतान-अनुपातं दातुं शक्नुवन्ति वाणिज्यिकबैङ्कानां व्यक्तिनां च मध्ये अन्तरं द्वयोः देशयोः मध्ये एकप्रकारस्य विपण्य-आधारितपरामर्शः” इति पान गोङ्गशेङ्गः अवदत् ।
ज्ञातव्यं यत् बङ्कानां शुद्धव्याजमार्जिनं स्थिरीकर्तुं सहायतार्थं पान गोङ्गशेङ्ग इत्यनेन एतदपि उक्तं यत् "एकस्मिन् समये वयं ऋणविपण्यस्य उद्धृतव्याजदराणां निक्षेपव्याजदराणां च एकत्रैव पतने मार्गदर्शनं करिष्यामः येन शुद्धस्य स्थिरतां निर्वाह्यते" इति वाणिज्यिकबैङ्कानां व्याजमार्जिनम्।"
बीजिंग बिजनेस डेली संवाददाता लियू सिहोङ्ग