चीनस्य नीतिः "संयोजनमुष्टि" निरन्तरं बलं प्रयोजयति चीनस्य आर्थिकविकासस्य सम्भावनायाः विषये विश्वमाध्यमाः आशावादीः सन्ति।
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य नीतिः "संयोजनं" निरन्तरं बलं प्रयोजयति, मार्केट्-संस्थानां विश्वासं वर्धयति, स्पष्टं संकेतं प्रसारयति यत् सः विकास-वातावरणं निरन्तरं सुधारयिष्यति, उच्च-गुणवत्ता-विकासं च अविचलतया प्रवर्धयिष्यति |.
फ्रेंच "यूरोपीयकालः": चीनस्य आर्थिकजीवनशक्तिं उत्तेजयन्
चीनस्य अर्थव्यवस्थायाः बाह्यवातावरणे वर्धमानस्य अनिश्चिततायाः पृष्ठभूमितः चीनस्य जनबैङ्केन सम्पत्तिबाजारस्य स्थिरीकरणे, उपभोगस्य प्रवर्धनं, निवेशस्य रक्षणं च कर्तुं केन्द्रीकृत्य मौद्रिकनीतीनां श्रृङ्खलायाः घोषणा कृता अस्ति रिजर्व-आवश्यकता-अनुपातं न्यूनीकर्तुं बङ्कानां ऋण-योग्य-पूञ्जीम् वर्धयितुं शक्यते तथा च ब्याज-दरं न्यूनीकर्तुं व्यक्तिगत-ऋण-व्याज-दराः प्रत्यक्षतया न्यूनीकर्तुं शक्यन्ते तथा च बंधक-ऋणानां न्यूनतम-पूर्व-भुगतान-अनुपातस्य एकीकरणं प्रत्यक्षतया अचल-संपत्तिं प्रति लक्षितम् अस्ति मार्केट्, अचलसम्पत्विपण्यस्य जीवनशक्तिं उत्तेजयति तथा च स्थावरजङ्गमविपण्यस्य आकर्षणं सुधारयितुम् अनुकूलम्। एतेन आन्तरिक-अन्तर्राष्ट्रीय-आर्थिक-स्थितेः विषये निर्णयकर्तृणां निर्णयः, आर्थिक-पुनरुत्थानस्य रक्षणार्थं तेषां दृढनिश्चयः च दर्शितः भवति ।
सिङ्गापुरस्य लिआन्हे ज़ाओबाओ: सकारात्मकं संकेतं प्रेषयति
सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कर्तुं, आर्थिककार्यस्य अग्रिमपदस्य योजनां कर्तुं, आवश्यकवित्तव्ययस्य सुनिश्चित्य, सशक्तव्याजदरे कटौतीं कार्यान्वितुं, प्रवर्धनं च इत्यादीनां आवश्यकतानां कृते २६ सितम्बर् दिनाङ्के एकां बैठकं कृतवती अचलसम्पत्विपण्यस्य स्थिरीकरणं। एते परिनियोजनाः सकारात्मकसंकेतान् मुञ्चन्ति, मौद्रिकनीत्या सह अधिकं निकटतया एकीकृताः भवन्ति, तथा च अचलसम्पत्, पूंजीबाजार इत्यादीनां क्षेत्राणां संयोजनं कुर्वन्ति, येन आर्थिकसुधारं प्रवर्धयन्तः नीतयः समन्वयः भविष्यति विश्लेषकाः वदन्ति यत् वरिष्ठनेतृभिः स्थूलस्तरात् दिशां सूचयित्वा पश्चात् सूक्ष्मस्तरस्य अधिकानि वृद्धिशीलनीतयः प्रवर्तयिष्यन्ते।
हाङ्गकाङ्ग-डागोङ्ग-जालम् : विदेशीयनिवेशकाः चीनीयविपण्यस्य विषये आशावादीः सन्ति
अनुकूलनीतीनां श्रृङ्खलायाः विमोचनेन विदेशीयसंस्थानां निवेशविश्वासः अधिकं वर्धितः, चीनीयसम्पत्तौ पदं योजयितुं केचन प्रतिक्रियाशीलाः विदेशनिधिः अग्रणीः अभवन् चीनदेशे सकारात्मकप्रभावस्य एषः दौरः वैश्विक-शेयर-बजारेषु, वस्तु-बाजारेषु, उदयमान-अर्थव्यवस्थासु मुद्रा-बाजारेषु च विकीर्णः अस्ति, यत् चीनस्य आर्थिक-मूलभूत-विषयेषु विश्वासं दर्शयति अनेकाः विदेशीयनिवेशसंस्थाः अवदन् यत् चीनस्य अर्थव्यवस्थायां महती क्षमता अस्ति, सशक्ततया च दृढतया लचीलेन च ते चीनस्य अर्थव्यवस्थायाः दीर्घकालीनविकासस्य विषये दृढतया आशावादीः सन्ति तथा च आरएमबी-सम्पत्त्याः वैश्विक-आकर्षणस्य विषये क प्रवृत्ति आधार।
रूसस्य "मास्को टाइम्स्" : नीतितीव्रता अपेक्षां अतिक्रमति
चीनस्य नीति"संयोजनानां" श्रृङ्खलानां सामर्थ्यं कवरेजं च अपेक्षाभ्यः दूरं अतिक्रान्तम्, आर्थिकसंभावनासु निवेशकानां विश्वासः अपि बहु वर्धितः अस्ति नीतेः कार्यान्वयनानन्तरं पूंजीविपणेन दृढप्रतिक्रिया दत्ता, येन नीतेः प्रति विपण्यस्य सकारात्मकप्रतिक्रिया दर्शिता । ज्ञातव्यं यत् शेयरबजारस्य स्थिरविकासाय समर्थनार्थं प्रथमवारं नूतनं मौद्रिकनीतिसाधनं निर्मितम् अस्ति। एतेन ज्ञायते यत् चीनदेशे विविधचुनौत्यस्य प्रतिक्रियां दातुं निरन्तरं स्वस्थं च आर्थिकविकासं प्रवर्धयितुं च क्षमता आत्मविश्वासः च अस्ति। तदनन्तरं नवीनतायाः प्रवर्धनं, औद्योगिकशृङ्खलायाः स्तरस्य उन्नयनं, उपभोगस्य उन्नयनस्य प्रवर्धनं च स्थायिविकासस्य प्राप्त्यर्थं महत्त्वपूर्णाः दिशाः भविष्यन्ति स्रोतः सीसीटीवी डॉट कॉम