2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"स्टॉक गॉड" बफेट् इत्यस्य बर्कशायर हैथवे इत्यस्य बैंक आफ् अमेरिका (बैङ्क आफ् अमेरिका) इत्यस्य "निष्कासनं न्यूनीकरणं च" निरन्तरं वर्तते, यत्र शेयरधारकानुपातः १०.३% इत्येव अधिकं न्यूनीकृतः, नियामकदहलीजस्य महत्त्वपूर्णस्य महत्त्वपूर्णस्य बिन्दुस्य समीपं गच्छति
एसईसी-समित्याम् दाखिलस्य नूतनदस्तावेजस्य अनुसारंबर्कशायर हैथवे इत्यनेन २०२४ तमस्य वर्षस्य सितम्बरमासस्य २५, २६, २७ दिनाङ्केषु त्रयः व्यापारदिनानि यावत् बैंक् आफ् अमेरिका इत्यस्य स्टॉक्स् इत्यस्य धारणा न्यूनीकृता, यत्र कुलम् ११.६७८ मिलियनं भागाः अभवन्, येन प्रायः ४६१ मिलियन अमेरिकी डॉलरं नकदं कृतम्बैंक् आफ् अमेरिका बर्कशायर हैथवे इत्यस्य तृतीयः बृहत्तमः होल्डिङ्ग् अस्ति ।
वस्तुतः जुलै-मासस्य मध्यभागात् 1999 तमे वर्षे ।बफेट् इत्यनेन एकदर्जनाधिकवारं बैंक् आफ् अमेरिका विक्रीतम्, कुलम् प्रायः ९.४ अब्ज अमेरिकी-डॉलर्-रूप्यकाणि नगदं कृत्वा, स्वस्थानं स्वच्छं कुर्वन् इव दृश्यते । नवीनतमविक्रयणस्य अनन्तरं बर्कशायर-हैथवे अद्यापि द्वितीय-बृहत्तमस्य अमेरिकी-बैङ्कस्य १०.३% भागं धारयति, यत् १०% "नियामक-टिपिंग-बिन्दु" इत्यस्य समीपं गच्छति
कथ्यते यत्, .एकदा तस्य धारणाः तस्मात् सीमायाः अधः पतति तदा बफेट् इत्यस्य व्यवहारान् व्यावसायिकदिनद्वये एव प्रकटयितुं न प्रयोजनं भविष्यति यथा सः सम्प्रति करोतिवस्तुतः सः स्वयमेव शीघ्रं सार्वजनिकप्रकाशनं विना स्टॉक् क्रयविक्रयं कर्तुं रोचते ।
केचन विश्लेषकाः वदन्ति यत् यदि बफेट् स्वस्य वर्तमानमार्गे अटति तर्हि बैंक् आफ् अमेरिका इत्यस्मिन् तस्य धारणा प्रायः एकसप्ताहे १०% तः अधः पतति।अनेन सः तत्क्षणमेव व्यवहारं प्रकटयितुं न प्रवृत्तः । एकदा बर्कशायरस्य धारणा अस्य स्तरात् अधः पतति तदा तस्य स्थाने त्रैमासिकं अद्यतनं दातुं शक्नोति ।
किन्तु तदपि .शुक्रवासरस्य समापनमूल्यस्य आधारेण बर्कशायरस्य बङ्के अवशिष्टस्य भागस्य मूल्यं प्रायः ३२ अरब डॉलर अस्ति, अतः अद्यापि बैंक् आफ् अमेरिका इत्यस्य बृहत्तमः भागधारकः अस्ति
२०११ तमे वर्षे बफेट् इत्यनेन ५ अरब डॉलरस्य प्राधान्य-स्टॉक-वारण्ट्-सौदानां माध्यमेन बङ्क्-ऑफ्-अमेरिका-देशे बर्कशायर-निवेशः स्थापितः । बफेट् वर्षाणां यावत् बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य भागं योजयति, बैंकस्य नेतृत्वस्य प्रशंसाम् अपि कृतवान्, परन्तु एतावता सः स्वस्य धारणानां न्यूनीकरणस्य अद्यतननिर्णयस्य सार्वजनिकव्याख्यानं न दत्तवान्
केचन विश्लेषकाः मन्यन्ते यत् कारणेषु बैंक् आफ् अमेरिका इत्यस्य अतिमूल्यांकनं, सार्धचतुर्वर्षेभ्यः परं फेडरल् रिजर्व् इत्यस्य व्याजदरे कटौती च अन्तर्भवति । एतत् अवगम्यते यत् ब्यान्क् आफ् अमेरिका व्याजदरेषु चक्रीयपरिवर्तनेषु अतीव संवेदनशीलः अस्ति, सम्भवतः अन्येभ्यः बङ्क-उद्योगस्य समवयस्कानाम् अपेक्षया अपि अधिकं संवेदनशीलः अस्ति
२०२२ तमस्य वर्षस्य मार्चमासे यदा फेडरल् रिजर्वस्य ४० वर्षेषु सर्वाधिकं आक्रामकं दरवृद्धिचक्रं आरब्धम् तदा बैंक् आफ् अमेरिका इत्यनेन महती लाभः प्राप्ता । फेडस्य गतसप्ताहे ५० आधारबिन्दुषु "आक्रामकपरिधिः" तथा च सम्भाव्य भविष्ये दरकटनस्य अर्थः अस्ति यत् बैंक् आफ् अमेरिका इत्यस्य शुद्धव्याजस्य आयस्य समवयस्कानाम् अपेक्षया अधिकं क्षतिः भवितुम् अर्हति।
यथा बफेट् इत्यस्य निरन्तरविक्रयणस्य वास्तविकः अर्थः अस्ति यत् सः बैंक् आफ् अमेरिका इत्यत्र स्वस्थानं स्वच्छं कर्तुम् इच्छति वा इति विषये अद्यापि न ज्ञायते। परन्तु यथा तस्य प्रथा यदा सः कस्यचित् स्टॉकस्य विक्रयं आरभते तदा सः अन्ते तस्य परिसमापनं करोति । अपि च, अन्तिमेषु वर्षेषु बर्कशायर-नगरेण यू.एस.बैङ्क्, वेल्स फार्गो, बैंक् आफ् न्यूयॉर्क मेलोन् इत्यादिषु अनेकेषु बङ्केषु स्टॉक् परिसमाप्तः अस्ति ।