2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के सायं चीनसंसाधनसञ्जिउ इत्यनेन बैंकवित्तीयपदार्थानाम् क्रयणविषये घोषणा कृता ।
चीनसंसाधनसन्जिउ इत्यनेन घोषणायाम् उक्तं यत् निष्क्रियनिधिनां यथोचितप्रयोगाय कम्पनी तस्याः सहायककम्पनयः च कम्पनीयाः पूर्णविचारं कृत्वा स्वस्य निधिस्य कुलम् ७ अरब युआन् अधिकं न बङ्केषु कम्पनीषु च निवेशयितुं योजनां कुर्वन्ति भविष्यस्य कार्यपुञ्जं तथा जोखिमानां प्रतिफलानाञ्च व्यापकमूल्यांकनं तस्य बैंकधनप्रबन्धनसहायककम्पनीनां धनप्रबन्धनोत्पादाः (झुहाई चीनसंसाधनबैङ्कस्य धनप्रबन्धनोत्पादाः विहाय)।
घोषणायाः अनुसारं चाइना रिसोर्सेज संजिउ इत्यस्य निवेशलक्ष्यं मुख्यतया मध्यम- तथा न्यून-जोखिम-प्रतिफल-वित्तीय-उत्पादाः सन्ति उत्पादप्रकारः स्थिर-आय-गारण्टीकृत-प्लवक-रिटर्न-प्रकारः अस्ति, तथा च जोखिम-रेटिंग् r2 (r2 सहितम्) तथा च बैंकस्य अन्तः उत्पादाः सन्ति संरचितनिक्षेपाः । धनस्य उपयोगः रोलिंग आधारेण कर्तुं शक्यते, तथा च एकस्य उत्पादस्य अवधिः षड्मासाभ्यः अधिका न भविष्यति
चीनसंसाधनसन्जिउ इति एकः विशालः राज्यनियन्त्रितः औषधसूचीकृतः कम्पनी अस्ति यस्याः पूर्ववर्ती १९८५ तमे वर्षे स्थापिता शेन्झेन् नानफाङ्ग औषधकारखानम् आसीत् ।अयं २००० तमे वर्षे मार्चमासस्य ९ दिनाङ्के शेन्झेन्-स्टॉक-एक्सचेंजे सूचीकृतम्, ततः २००८ तमे वर्षे आधिकारिकतया चीन-संसाधनसमूहे प्रवेशं प्राप्तवान् । २०१० तमे वर्षे कम्पनीयाः नाम आधिकारिकतया "चाइना रिसोर्सेस् सन्जिउ फार्मास्युटिकल् कम्पनी लिमिटेड्" इति परिवर्तितम् ।
मुख्यव्यापारस्य दृष्ट्या चीनसंसाधनसन्जिउ इत्यस्य मूलव्यापारः सीएचसी (स्वयं निदानं चिकित्सा च) स्वास्थ्यग्राहकवस्तूनाम् क्षेत्रे स्थितः अस्ति तथा च 2023 तमे वर्षे 100 मिलियन युआनतः अधिकस्य वार्षिकविक्रयस्य तस्य किस्माः "999 ganmaoling" इति ", "999 piyanping" and "sanjiu". weitai", "999 children's cold granules" and "999 antiviral oral liquid", इत्यादि 39.
अवगम्यते यत् चीनसंसाधनसन्जिउ इत्यस्य सीएचसीव्यापारः "सान्जिउ बिजनेस रोड्" इत्यस्य ग्राहकप्रणाल्यां निर्भरः अस्ति, देशे सर्वत्र ६,००,००० तः अधिकानि औषधालयाः कवरं कृत्वा "सन्जिउ बिजनेस रोड्" इति सान्जिउ इत्यस्य वाणिज्यस्य च मध्ये सामान्यवृद्धिः अस्ति, तथैव वाणिज्यस्य च वाणिज्यम् । २०२४ तमस्य वर्षस्य प्रथमार्धे सीएचसी-व्यापारस्य वृद्ध्या चालितः चाइना रिसोर्सेज-सान्जिउ-संस्थायाः समग्र-सञ्चालन-प्रदर्शने उत्तमः प्रदर्शनः अभवत् 7.30%;
चीनसंसाधनसञ्जिउ इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनसंसाधनसञ्जिउ इत्यनेन विपण्यसंरचनायाः समायोजनस्य अवसरः गृहीतः, संयुक्तोत्पादनक्षेत्रे स्वस्य विपण्यभागः महत्त्वपूर्णतया वर्धितः, सूत्रकणिकाविक्रये पुनर्स्थापनात्मकवृद्धिः च प्राप्ता, परन्तु सकललाभस्य दृष्टिकोणः मार्जिन तथा शुद्धलाभमार्जिनम् अद्यापि कतिपयानि आव्हानानि सन्ति . भविष्ये कम्पनी अत्यन्तं प्रतिस्पर्धात्मके विपण्ये तुल्यकालिकरूपेण अग्रणीस्थानं निर्वाहयितुम् प्रयत्नार्थं पायलट्-उद्यमानां प्रथम-गति-लाभस्य उपयोगं करिष्यति
अद्यतननिवेशकसर्वक्षणे चीनसंसाधनसन्जिउ इत्यनेन उक्तं यत् कम्पनीयाः शीतचिकित्सा अन्ये च मुख्यवर्गाः चैनलसूचीषु उत्तमस्थितौ सन्ति , तथा च चैनल् इन्वेण्ट्री स्तरः न्यूनः अस्ति । समग्रं चैनलसूची सामान्यतया २.५-३ मासानां परितः भवति । २०२४ तमस्य वर्षस्य प्रथमार्धे चीनसंसाधनसञ्जिउ इत्यस्य शीतवर्गः उत्तमं प्रदर्शनं कृतवान्, मुख्यतया यतोहि शीतौषधानि ऋतुकाले उतार-चढावैः प्रभावितानि भवन्ति, सामान्यतया वसन्त-शीतकालयोः पारम्परिकाः शिखरविक्रयऋतुः भवति
२०२४ तमे वर्षे चीन-संसाधन-सञ्जिउ इत्यस्य परिचालन-आयः उद्योगस्य औसत-वृद्धि-दरं अतिक्रम्य, द्वि-अङ्कीय-वृद्धि-लक्ष्यं प्राप्तुं प्रयतते, तदनुरूप-उचित-लाभ-वृद्धि-दरैः च मेलयितुम् अपेक्षते
ज्ञातव्यं यत् सितम्बरमासात् आरभ्य अनहुई प्रान्ते गणमाओ लिङ्ग इत्यस्य केन्द्रीकृतक्रयणे समावेशस्य योजना अस्ति इति वार्ता चीनसंसाधनसञ्जिउ इत्यस्य विषये विपण्यस्य ध्यानं आकर्षितवती अस्ति। ९ सितम्बर् दिनाङ्के अनहुई-प्रान्तीय-संयुक्त-औषध-क्रयण-कार्यालयेन "चीनी-पेटन्ट-औषधानां अनहुई-प्रान्तीय-२०२४ केन्द्रीकृत-मात्रायां क्रयण-दस्तावेजः (टिप्पण्याः कृते मसौदा)" जारीकृतः, यस्मिन् सूचितं यत् अस्मिन् क्रयणे १८ प्रजातयः सन्ति, तथा च गणमाओ लिङ्गः इति सूचीकृतः अस्ति एकः क्रयणदस्तावेजः अस्ति ।
अस्मिन् विषये चीनसंसाधनसञ्जिउ इत्यस्य मतं यत् शीतवर्गे ९९९ गणमाओलिंग् इत्यस्य उपरि अस्याः सूचनायाः प्रभावः अत्यन्तं सीमितः अस्ति । कम्पनीयाः कथनमस्ति यत् गणमाओ लिङ्गः राष्ट्रियचिकित्साबीमासूचौ नास्ति चीनसंसाधनसन्जिउ ९९९ गणमाओ लिंग उत्पादः ओटीसी (ओवर-द-काउण्टर औषध) बाजारे केन्द्रितः अस्ति तथा च उपभोक्तृभिः स्वपसन्देन क्रियते warm and considerate" उपभोक्तृणां हृदयेषु ब्राण्डप्रतिष्ठा। , चीनसंसाधनसंजिउ प्रासंगिकनीतिषु ध्यानं दास्यति तथा च टिप्पणीकालस्य कालखण्डे सक्रियरूपेण संवादं करिष्यति।