समाचारं

अनेकाः दलालीः अस्थायीरूपेण परदिने आदेशकार्यं बन्दं कृतवन्तः: कारणद्वयं भवितुम् अर्हति।

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यवहारस्य "विस्फोटक-आदेशानां" आघात-तरङ्गः आगच्छति!

२७ सितम्बर् दिनाङ्कस्य अपराह्णे सायं च एसडीआईसी सिक्योरिटीज, जीएफ सिक्योरिटीज, गुओहाई सिक्योरिटीज इत्यादिभिः अनेके प्रतिभूतिसंस्थाभिः घोषणाः जारीकृताः यत् परदिवसस्य न्यासकार्यं २७ सितम्बर् तः अस्थायीरूपेण बन्दं भविष्यति, परदिवसस्य न्यासस्य विशिष्टः समयः च उद्घाटनीयं कार्यं पृथक् सूचितं भविष्यति।

उद्योगस्य अन्तःस्थजनाः चाइना सिक्योरिटीज जर्नल् इत्यस्मै अवदन् यत् दलालानां कृते व्यापारिकन्याससेवानां निलम्बनस्य कारणद्वयं भवितुम् अर्हति।

प्रथमं, एतत् शेयर-बजारे अद्यतन-उत्साहेन सह सम्बद्धम् अस्ति तथा च लेनदेन-मात्रायां आकस्मिक-वृद्ध्या सह लेनदेन-मात्रायां वर्धमानस्य सामना कर्तुं तकनीकी-कर्मचारिभिः दलाली-लेनदेनानां संजाल-ब्रॉडबैण्ड्-सम्पदां मेजबान-सम्पदां च आपत्कालीन-विस्तार-परिवर्तनं कर्तुं आवश्यकम् अस्ति ;

द्वितीयं, कालः शङ्घाई-स्टॉक-एक्सचेंज-मध्ये व्यापार-विकृतयः अभवन्, येन ग्राहक-व्यवहारः प्रभावितः अभवत्, प्रतिभूति-संस्थानां कृते दीर्घकालं यावत् परिसमापन-समयस्य आवश्यकता भवितुम् अर्हति

अनेकाः प्रतिभूतिसंस्थाः घोषणां कृतवन्तः

२७ सितम्बर् दिनाङ्के विपण्यस्य बन्दीकरणानन्तरं प्रमुखदलालसहिताः बहवः दलालीः रात्रौ न्याससेवाः स्थगयितुं सूचनाः जारीकृतवन्तः ।

एसडीआईसी सिक्योरिटीज इत्यनेन घोषितं यत् कम्पनी अस्थायीरूपेण परदिवसस्य न्यासकार्यं 27 सितम्बर 2024 दिनाङ्के 16:30 वादनात् बन्दं करिष्यति।अनन्तरदिवसस्य न्यासकार्यस्य उद्घाटनस्य विशिष्टसमयः पृथक् सूचितः भविष्यति।

तस्य प्रतिक्रियारूपेण एसडीआईसी सिक्योरिटीज इत्यनेन उक्तं यत् विस्तारितायाः परिसमापनसमयस्य, प्रणालीरक्षणस्य, प्रणालीपरीक्षणस्य इत्यादीनां कारणानां कारणात् कम्पनी अस्थायीरूपेण "अग्रदिने न्याससेवा" बन्दं करिष्यति। निवेशकाः कम्पनीयाः मोबाईल-प्रतिभूति-एपीपी, आधिकारिक-जालस्थलं, एनी-वित्तीय-टर्मिनल्, एनीरी-संस्करणस्य ऑनलाइन-व्यापार-सॉफ्टवेयर-व्यापार-घोषणासु च ध्यानं दातुं शक्नुवन्ति

जीएफ सिक्योरिटीज इत्यनेन अपि घोषितं यत् कम्पनी 27 सितम्बर 2024 (शुक्रवासर) तः 28 सितम्बर् (शनिवासर) पर्यन्तं प्रणाली परिसमापनस्य समाप्तेः अनन्तरं व्यापारव्यवस्थायाः अनुरक्षणं करिष्यति। अनुरक्षणकालस्य कालखण्डे यिताजिन एपीपी, ऑनलाइनव्यापारटर्मिनल्, ९५५७५ दूरभाषचैनलः च लेनदेनविश्वाससेवाः स्थगयिष्यन्ति । यदि भवान् प्रणाल्यां प्रवेशं करोति तर्हि त्रुटिसन्देशः निवेदितः भवितुम् अर्हति, अथवा प्रतिभूति-उद्धरणं, विपण्यमूल्यं, सम्पत्तिप्रदर्शनं च अशुद्धं भवितुम् अर्हति । सामान्यसेवाः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २९ दिनाङ्के (रविवासरे) प्रातःकाले पुनः आरभ्यन्ते इति अपेक्षा अस्ति ।

परन्तु जीएफ सिक्योरिटीज इत्यनेन पूर्वं २३ अगस्तदिनाङ्के ६ सितम्बर् दिनाङ्केषु व्यापारव्यवस्थायाः अनुरक्षणस्य निलम्बनस्य घोषणाः जारीकृताः आसन् ।

गुओहाई सिक्योरिटीज इत्यनेन अपि २७ सितम्बर् दिनाङ्के सायं घोषणा कृता यत् कम्पनीयाः व्यवस्थानुसारं २०२४ तमस्य वर्षस्य सितम्बर् २७ दिनाङ्के रात्रौ न्यासः स्थगितः भविष्यति इति

फाउंडर सिक्योरिटीज इत्यनेन निवेशकानां कृते सूचना अपि जारीकृता यत् उत्तमसेवाः प्रदातुं फाउंडर सिक्योरिटीजः २८ सितम्बर् २०२४ (अस्मिन् शनिवासरे) व्यापारव्यवस्थायाः अनुरक्षणं करिष्यति, अस्मिन् शुक्रवासरे (२७ सितम्बर्) सर्व् इत्यत्र रात्रौ मार्केट् आयोगाः निलम्बिताः भविष्यन्ति। प्रणाली-रक्षणस्य समये व्यवहारसम्बद्धाः सेवाः स्थगिताः भविष्यन्ति ।

नॉर्थईस्ट सिक्योरिटीज इत्यनेन २६ सितम्बर् दिनाङ्के नाइट् मार्केट् कमीशनसेवानां निलम्बनस्य विषये २७ सितम्बर् तः २९ सितम्बर् पर्यन्तं सूचना जारीकृता।

रिपोर्ट्-अनुसारं प्रतिभूति-संस्थानां रात्रौ न्यासानां कृते निवेशकाः न्यस्त-व्यापार-निर्देशान् स्थापयित्वा, एते न्यासाः अस्थायीरूपेण प्रतिभूति-कम्पनी-प्रणाल्यां संगृहीताः भविष्यन्ति, द्वितीय-व्यापार-दिवसस्य व्यापार-समये विनिमय-होस्ट्-इत्यस्मै एकरूपेण प्रतिवेदनं भविष्यति

रात्रिबाजारस्य न्यासस्य समर्थनं कुर्वन्ति येषु प्रजातयः सन्ति तेषु शङ्घाई तथा शेन्झेन् स्टॉक एक्सचेंजस्य स्टॉक्स् (साधारणव्यापारः, क्रेडिट् व्यापारः), बाण्ड्, निधिः, विज्ञानं प्रौद्योगिकी च नवीनता बोर्डः, स्टॉक् स्थानान्तरणम् इत्यादयः सन्ति, मूल्यसीमायाः क्रयविक्रयस्य अनुमतिः अस्ति

उल्लेखनीयं यत् यतः रात्रौ विपण्य-आयोगः केवलं अस्थायीरूपेण दलालस्य सर्वरे व्यवहार-आदेशं संगृह्णाति, अनेके प्रतिबन्धाः सन्ति, आयुक्तः व्यवहारः वैधः, सम्पन्नः च भविष्यति इति गारण्टीं दातुं न शक्यते तदतिरिक्तं यदि न्यस्तप्रतिभूतिषु व्यापारस्य निलम्बनं, मूल्यपरिधिसीमायाः अतिक्रमणं, प्रणालीविफलता इत्यादयः अप्रत्याशितबलस्थितयः सन्ति तर्हि व्यापारव्यवस्थायाः कृते रात्रौ विपण्यक्रमः अमान्यः भवितुम् अर्हति अथवा विनिमयस्थाने प्रस्तुतुं असमर्थः भवितुम् अर्हति .

“लेनदेनमात्रायां तीव्रवृद्धेः प्रतिक्रियारूपेण प्रतिभूतिसंस्थानां अव्यापारसमये क्षमताविस्तारपरिवर्तनं तत्कालं कर्तुं आवश्यकम् अस्ति।”दक्षिणचीनदेशस्य एकस्य दलालीसंस्थायाः अभियंता ब्रोकरेजचीनतः संवाददातारं प्रति अवदत् यत्, “अद्य (शनिवासरे)... कम्पनीयाः it-कर्मचारिणः क्षमताविस्तारपरिवर्तनं कर्तुं कम्पनीं प्रति प्रत्यागमिष्यन्ति, यत्र जालपरिवर्तनं, होस्ट्-संसाधनं, मार्केट-स्थलेषु प्रयुक्ताः क्लाउड्-होस्ट्-इत्यादीनां च विस्तारस्य योजना अस्ति

तस्मिन् एव काले कालः शङ्घाई-स्टॉक-एक्सचेंज-मध्ये असामान्य-व्यापारस्य कारणात् अनेकेषां दलाली-ग्राहकानाम् व्यवहाराः प्रभाविताः अभवन् "कालस्य बन्दीकरणानन्तरं शङ्घाई-स्टॉक-एक्सचेंज-मध्ये काश्चन व्यापार-समस्याः पूर्णतया न निराकृताः, तस्य स्वच्छतायै च अधिकं समयः भवितुं शक्नोति।" ." उपर्युक्तः दलाली व्यक्तिः अवदत्।

विपण्यस्य स्थितिः अपेक्षितापेक्षया अधिका अस्ति

२७ सेप्टेम्बर् दिनाङ्के ए-शेयर-विपण्यं बहिः अपेक्षां अतिक्रम्य प्रफुल्लितं आसीत् ।

२७ सितम्बर् दिनाङ्के समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः २.८९% वर्धमानः ३,१०० अंकानाम् समीपं गतः, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्कः ६.७१%, चिनेक्स्ट्-सूचकाङ्कः १०% च वर्धितः शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः १.४ खरब-युआन्-अधिकः अभवत्, यत् पूर्वदिनस्य अपेक्षया प्रायः ३०० अरब-युआन्-अधिकम् अस्ति, तथा च त्रयः व्यापारदिनानि यावत् एक-खरब-युआन्-अधिकं जातम्

उद्योगक्षेत्रेषु ऊर्जाधातुः, बैटरी, सॉफ्टवेयरविकासः, प्रकाशविद्युत्साधनं, प्रतिभूतिः, चिकित्सासेवा, सङ्गणकसाधनं, अर्धचालकाः, ब्रेविंग्-उद्योगः, जैविक-उत्पाद-क्षेत्राणि च शीर्ष-लाभकारिणां मध्ये आसन्, यदा तु केवलं बैंक-क्षेत्रं एव पतितम्

व्यक्तिगत-स्टॉकस्य दृष्ट्या वर्धमान-स्टॉक्-सङ्ख्या ५,२०० अतिक्रान्तवती, यत् १०० स्टॉक्-इत्यस्य दैनिक-सीमाम् अतिक्रान्तवती ।

"मे-जून-मासेषु अस्माकं विक्रयविभागस्य दैनिकं औसतं कारोबारं प्रायः १० कोटि (युआन्) आसीत् । कालः (सेप्टेम्बर् २६) ४०० तः ५० कोटि युआन् यावत् अभवत्, अद्य च (२७ सितम्बर्) तस्मात् अपि अधिकः भविष्यति इति अपेक्षा अस्ति। एकः बीजिंग-परिवारः एकस्याः प्रतिभूति-कम्पन्योः विक्रय-विभागस्य प्रभारी व्यक्तिः चीन-प्रतिभूति-पत्रिकायाः ​​समीपे अवदत् यत्, "बहवः पुराणाः ग्राहकाः ये पूर्वं मौनम् आसन्, ते अपि व्यापारं आरब्धवन्तः, केचन ग्राहकाः च प्रत्यक्षतया 10 कोटि-युआन्-रूप्यकाणि पदस्थानानि योजितवन्तः। वित्तीयसेवानां विषये पृच्छा तथा वित्तीयसेवासु अपि वृद्धिः अभवत्” इति ।

उष्णविपण्यस्य अधः "अवरुद्धादेशाः" अपि भवितुम् अर्हन्ति । २७ सितम्बर् दिनाङ्के केचन निवेशकाः शङ्घाई-स्टॉक-एक्सचेंज-व्यापार-व्यवस्थायां विलम्बं अनुभवन्ति इति अवदन् । केचन दलालाः निवेशकान् अवदन् यत् तस्मिन् दिने विपण्यस्य उद्घाटनानन्तरं व्यापारः सक्रियः अस्ति, शाङ्घाई-स्टॉक-एक्सचेंज-मध्ये केषाञ्चन आदेशानां प्रक्रियायै बहुकालं यावत् समयः अभवत् केचन दलालाः अवदन् यत् शङ्घाई-स्टॉक-एक्सचेंजस्य व्यापार-व्यवस्था "आदेश-अवरोधः" अनुभवति स्म तथा च दलाली-व्यवस्था आदेशस्य व्यापारं कर्तुं वा रद्दं कर्तुं वा असमर्था अस्ति, विनिमयस्य पृष्ठभागस्य च तान् संसाधितुं समयः नास्ति इति

२७ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः एक्स्चेन्ज-मध्ये असामान्य-स्टॉक-बोल-व्यवहारस्य विषये घोषणा कृता । घोषणायाम् उक्तं यत् २७ सितम्बर् दिनाङ्के मार्केट् उद्घाटनस्य अनन्तरं शङ्घाई-स्टॉक-एक्सचेंजस्य स्टॉक-बोल-व्यवहारेषु मन्द-लेनदेन-पुष्टिकरणस्य असामान्य-स्थितिः अभवत्, येन व्यवहारः प्रभावितः अभवत् निपटानानन्तरं क्रमेण ११:१३ वादने स्टॉक् बोलीव्यवहारः पुनः आरब्धः । अस्याः असामान्यस्थितेः घटने शङ्घाई-स्टॉक-एक्सचेंजः गभीरं क्षमायाचनां करोति ।