2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
► लेख पर्यवेक्षक.com xiong chaoran
ब्लूमबर्ग्-नगरस्य २६ सितम्बर्-दिनाङ्के स्थानीयसमये प्रकाशितस्य प्रतिवेदनस्य अनुसारं तस्मिन् दिने फ्रांस्-देशस्य नूतनः विदेशमन्त्री जीन्-नोएल-बैरोट् इत्यनेन दावितं यत् चीन-उत्पादानाम् उपरि यूरोपीयसङ्घस्य प्रतिबन्धानां समर्थनं फ्रांस्-देशः करोति यतोहि चीन-देशः उद्योगे स्वस्य वर्चस्वं स्थापयितुं अनुदानस्य उपयोगं कुर्वन् आसीत् विद्युत्वाहनानां शुल्कं भवति। एषा स्थितिः जुलैमासे फ्रांस-सर्वकारस्य पूर्व-यूरोपीयसङ्घस्य मतदानेन सह सङ्गता अस्ति ।
"यूरोपीयसङ्घस्य शुल्कं वर्धयितुं अभिप्रायः चीनविरुद्धं किमपि प्रकारस्य संरक्षणवादीनीतिं स्वीकुर्वितुं नास्ति। मूलतः एतत् समतलं क्रीडाक्षेत्रं निर्मातुं वर्तते स्वातन्त्र्यं, अधिका आर्थिकं सामरिकं च स्वायत्तता” इति ।
अस्मिन् वर्षे जुलैमासे एव यूरोपीयआयोगेन २७ सदस्यराज्येभ्यः चीनीयविद्युत्वाहनानां अतिरिक्तशुल्कविषये लिखितरूपेण असार्वजनिकरूपेण च मतदानं कर्तुं आह। रायटर् इत्यनेन दर्शितं यत् एतत् "परामर्शमतं" सदस्यराज्यानां मतानाम् एकीकरणाय उद्दिष्टम् अस्ति तथा च बाध्यकारी नास्ति, परन्तु यूरोपीय-आयोगस्य अन्तिम-निर्णयं प्रभावितं करिष्यति। यदि यूरोपीयआयोगः स्वस्य अन्वेषणं निरन्तरं कृत्वा औपचारिकरूपेण अतिरिक्तशुल्कं आरोपयितुं आवश्यकं मन्यते तर्हि सदस्यराज्येषु बाध्यकारीमतदानं करिष्यति।
सूत्रैः रायटर्-पत्रिकायाः समक्षं प्रकटितं यत् फ्रान्स्, इटली, स्पेनदेशाः च समाविष्टाः १२ देशाः पक्षे मतदानं कृतवन्तः, जर्मनी, फिन्लैण्ड्, स्वीडेन् च सहिताः ११ देशाः मतदानं न कृतवन्तः, अन्ये ४ देशाः विरोधं कृतवन्तः यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घः अवदत् यत् अतिरिक्तशुल्कस्य आरोपणस्य विरुद्धं बहुवारं वदन् हङ्गरीदेशः तस्य विरुद्धं मतदानं कृतवन्तः देशेषु अन्यतमः भवेत् इति "तुल्यकालिकरूपेण समीचीनम्"।
आगामिमासे यूरोपीयसङ्घस्य २७ सदस्यराज्याः चीनदेशस्य विद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयितुं निर्णयं कर्तुं पुनः मतदानं कर्तुं योजनां कुर्वन्ति। ब्लूमबर्ग् इत्यनेन २४ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्यैव अस्मिन् विषये परिचिताः बहवः जनाः प्रकटितवन्तः यत् यूरोपीयसङ्घः शुल्कमसौदे एकं खण्डं योजयिष्यति यत् विधेयकस्य मतदानानन्तरं यूरोपीयसङ्घः चीनदेशेन सह शुल्कविषयेषु वार्तायां निरन्तरं कर्तुं शक्नोति।