2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, टोक्यो, २८ सितम्बर (रिपोर्टर कियान झेङ्ग) पूर्वी जापान रेलवे कम्पनी (जेआर ईस्ट) इत्यस्य जापानस्य भूमि, आधारभूतसंरचना, परिवहनं पर्यटनं च मन्त्रालयेन २४ दिनाङ्के रेलयानस्य संयोजनस्य समये दबावस्य आँकडानां छेदनस्य कारणेन अन्वेषणस्य अनन्तरं axles, a subsidiary of the company सः अपि २७ दिनाङ्के एतादृशं दुराचारं स्वीकृतवान् ।
जनरल रोलिंग स्टॉक मैन्युफैक्चरिंग कं, लिमिटेड एकः रोलिंग स्टॉक तथा कंटेनर निर्माता अस्ति यस्य स्वामित्वं 100% jr east इत्यस्य अस्ति। व्यापक रोलिंग स्टॉक निर्माण कम्पनी लिमिटेड इत्यनेन २७ दिनाङ्के एकं वक्तव्यं जारीकृतं यत् रेलस्य अक्षस्य संयोजनप्रक्रियायां दबावदत्तांशनिरीक्षणपरिणामेषु छेड़छाड़स्य समस्या अस्ति इति स्वीकृतम्।
वक्तव्ये उक्तं यत् २०१३ तः आरभ्य आँकडानां परीक्षणानन्तरं जनरल् व्हीकल मैन्युफैक्चरिंग् कम्पनी लिमिटेड् इत्यनेन ज्ञातं यत् मूल्यानि जापानी औद्योगिकमानकेन (jis) निर्दिष्टे परिधिमध्ये पतितुं अक्षदाबदत्तांशैः सह छेड़छाड़स्य समस्या अस्ति . कम्पनी २०१३ तमे वर्षात् चक्रस्य अक्षस्य च संयोजनस्य अभिलेखान् रक्षति । अस्मिन् निरीक्षणे ८,१०० तः अधिकाः चक्राः अक्षाः च सम्मिलिताः, येषु २१०० तः अधिकेषु चक्रेषु दबावः मानकमूल्यात् अतिक्रान्तः अथवा अधः पतितः परिवर्तितदत्तांशयुक्ताः अक्षाः २९ रेलकम्पनीभ्यः वितरिताः ।
वक्तव्ये विशिष्टानां २९ कम्पनीनां उल्लेखः न कृतः । जापानी-माध्यमेषु ज्ञातं यत् आँकडा-छेड़-छाड़-सम्बद्धानां अक्षानां वितरण-लक्ष्येषु टोक्यु-इलेक्ट्रिक-रेलवे, इजुक्यु-कम्पनी, एनोशिमा-इलेक्ट्रिक-रेलवे-कम्पनी इत्यादयः सन्ति, येषु टोक्यु-इलेक्ट्रिक-रेलवे-इत्यस्मै आपूर्तिकृतानां मालस्य परिमाणं कुलस्य ७०% अधिकं भवति
ज्ञातं यत् जापानदेशस्य भूमि, आधारभूतसंरचना, परिवहनं, पर्यटनमन्त्रालयः ३० दिनाङ्के जनरल् रोलिंग स्टॉक मैन्युफैक्चरिंग् कम्पनी लिमिटेड् तथा टोक्यु इलेक्ट्रिक रेलवे इत्येतयोः विषये स्थले एव अन्वेषणं आरभेत।
पूर्वजापानरेलवेकम्पनी २० तमे दिनाङ्के स्वीकृतवती यत् २००८ तः २०१७ पर्यन्तं नियमितरेखारेलयानेषु अनुरक्षणकार्यक्रमेषु दबावदत्तांशैः सह छेदनं कृतवती यत् मूल्यानि कम्पनीयाः आन्तरिकविनियमानाम् अनुरूपाः भवेयुः अस्मिन् काले स्थापनाप्रक्रियायाः कालखण्डे कुलम् प्रायः ४,९०० चक्र-अक्षेषु निर्दिष्टपरिधितः अधिकं दबावः अभवत्, येषु प्रायः १२०० चक्र-अक्षेषु तेषां दाब-दत्तांशैः जानी-बुझकर छेदनं कृतम् (उपरि)