2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्के स्थानीयसमये चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो-सदस्यः विदेशमन्त्री च वाङ्ग यी ब्राजील्-राष्ट्रपतिस्य मुख्यविशेषसल्लाहकारेन अमोरिम् इत्यनेन सह मिलित्वा पत्रकारैः सह मिलितवान् न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये युक्रेनसंकटविषये "शान्तिमित्राः" इति समूहस्य मन्त्रिसमागमः।
वाङ्ग यी इत्यनेन उक्तं यत् ब्राजील्, चीन, दक्षिण आफ्रिका, मिस्र, इन्डोनेशिया, तुर्की इत्यादयः "वैश्विकदक्षिण" देशाः संयुक्तरूपेण युक्रेनसंकटस्य विषये "शान्तिमित्राः" इति प्रारब्धवन्तः यतोहि अधिकाधिकाः देशाः अवगतवन्तः यत् युक्रेनसंकटः तस्मात् बहिः वर्धयितुं न शक्नोति control and the international community वयं विभाजनकारीसङ्घर्षे स्खलितुं न शक्नुमः। अस्माभिः मिलित्वा एकीकृत्य शान्तिपूर्णं समाधानं अन्वेष्टव्यम्। अद्यतनसमागमः व्यापकसहमतिं प्राप्तवान् अस्माकं स्थितिः स्पष्टा निर्विवादा च अस्ति।
वयं शान्तिपक्षे दृढतया तिष्ठामः। युद्धेषु विजयिनः न सन्ति विग्रहेषु च भविष्यत्। शान्तिं अवसरं दातव्यम्। सर्वोच्चप्राथमिकता अस्ति यत् स्थितिं शीतलं कर्तुं, युद्धक्षेत्रस्य प्रसारं निवारयितुं, युद्धस्य वर्धनं परिहरितुं च अस्माभिः सामूहिकविनाशकारीणां शस्त्राणां प्रयोगस्य, परमाणुप्रसारस्य, परमाणुविद्युत्संस्थानानां इत्यादीनां शान्तिपूर्णपरमाणुसुविधानां आक्रमणानां च स्पष्टतया विरोधः करणीयः |.
वयं मेलस्य पक्षे दृढतया तिष्ठामः। रूस-युक्रेन-देशयोः प्रतिवेशिनः सन्ति येषां दूरं गन्तुं न शक्यते, सामञ्जस्येन जीवनं च एकमात्रः यथार्थः विकल्पः । दुर्गणना न वर्धयेत्, द्वेषः न सञ्चयेत्। वयं रूस-युक्रेन-देशयोः स्व-राष्ट्रस्य मौलिक-दीर्घकालीन-हितात् अग्रे गन्तुं, संयुक्त-राष्ट्र-सङ्घस्य चार्टर्-प्रयोजनानां सिद्धान्तानां च अनुरूपं परस्परं संप्रभुतायाः, स्वातन्त्र्यस्य, प्रादेशिक-अखण्डतायाः च सम्मानं कर्तुं, परस्परस्य उचित-वैध-चिन्तानां अनुकूलतां कर्तुं, प्रोत्साहयामः, शीघ्रं युद्धविरामं प्राप्य युद्धस्य समाप्तिम् अकुर्वन्, संयुक्तरूपेण च संकटस्य व्यापकं स्थायिसमाधानं च अन्वेष्टुम्।
वयं संवादस्य पार्श्वे दृढतया तिष्ठामः। कियत् अपि विशालः विग्रहः भवतु, कियत् अपि गभीरः विरोधः भवतु, अन्ते सः संवादस्य, वार्तायां च पटले पुनः आगमिष्यति । वयम् आशास्महे यत् अन्तर्राष्ट्रीयसमुदायः राजनैतिकनिपटनं संयुक्तप्रयत्नानाम् दिशारूपेण मन्यते, रूस-युक्रेन-देशयोः मान्यताप्राप्तस्य अन्तर्राष्ट्रीयशान्तिसम्मेलनस्य समये आह्वानस्य समर्थनं करिष्यति, सर्वेषां पक्षानाम् समानरूपेण भागं ग्रहीतुं अनुमतिं ददाति, सर्वेषु शान्तिविकल्पेषु निष्पक्षविमर्शं च करिष्यति, येन सन्तुलितं, प्रभावी, स्थायिसुरक्षावास्तुकला निर्मातुं। संकटस्य बहानेन अन्यदेशेषु एकपक्षीयप्रतिबन्धानां अविवेकीरूपेण आरोपणस्य वयं विरोधं कुर्मः। दोषस्य स्थानान्तरणं स्थितिं शीतलं कर्तुं न साहाय्यं करिष्यति, न च राजनैतिकसमाधानस्य प्रचारं कर्तुं साहाय्यं करिष्यति।