2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[global network report] लेबनान-राष्ट्रीय-समाचार-संस्थायाः २८ तमे दिनाङ्के ज्ञापितं यत् लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु पुनः एकवारं इजरायल-सेनायाः बृहत्-प्रमाणेन वायु-आक्रमणेन तस्मिन् एव दिने प्रातःकाले आहतः। ब्रिटिश-प्रसारणनिगमेन (bbc) अवलोकितं यत् इजरायल-प्रधानमन्त्रीकार्यालयेन तस्मिन् दिने नेतन्याहू-महोदयस्य कार्य-चित्रं प्रकाशितम्, तथा च कथ्यते यत् सः अमेरिका-देशस्य न्यूयॉर्क-नगरे स्वस्य होटेल-कक्षे वायु-प्रहारं अधिकृतवान् इति
चित्रे इजरायलस्य प्रधानमन्त्रिकार्यालयेन २८ दिनाङ्के प्रकाशितं छायाचित्रं दृश्यते स्रोतः - ब्रिटिशमाध्यमाः
बीबीसी-पत्रिकायाः तस्य छायाचित्रस्य शीर्षकम् उद्धृत्य उक्तं यत् एषः एव क्षणः यदा नेतन्याहुः विमानप्रहारस्य अधिकृततां दत्तवान्, तस्य पुरतः मेजस्य उपरि संचारसाधनं च आसीत्
बीबीसी-संस्थायाः कथनमस्ति यत् यदा नेतन्याहू न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां स्वभाषणस्य समापनम् अकरोत् तदा एव बेरूत-देशे बृहत्-प्रमाणेन आक्रमणं कृतम्, येन अधिकं दर्शितं यत् इजरायल्-देशः सम्प्रति लेबनान-देशे युद्ध-विरामस्य अभिप्रायं न करोति इति
टाइम्स् आफ् इजरायल् इत्यादिभिः माध्यमैः २६ दिनाङ्के प्राप्तानां समाचारानुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू तस्य पत्नी सारा च तस्मिन् दिने प्रातःकाले अमेरिकादेशस्य न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं विमानं आरुह्य इजरायलप्रधानमन्त्रीकार्यालयेन पुष्टिः कृता यत् नेतन्याहू संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणात् पूर्वं बेरूतनगरे लेबनानदेशस्य हिजबुलमुख्यालये इजरायलसेनायाः आक्रमणस्य अनुमोदनं कृतवान्। भाषणानन्तरं नेतन्याहू पूर्वसमये २७ सितम्बर् दिनाङ्के सायं न्यूयॉर्कतः उड्डीय पूर्वमेव इजरायलदेशं प्रति आगमिष्यति।