समाचारं

वाङ्ग यी मध्यपूर्वविषये संयुक्तराष्ट्रसुरक्षापरिषदः उच्चस्तरीयसमागमे भागं गृहीतवान्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के स्थानीयसमये सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-सदस्यः विदेशमन्त्री च वाङ्ग यी न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये मध्यपूर्वविषये सुरक्षापरिषदः उच्चस्तरीयसभायां भागं गृहीत्वा भाषणं कृतवान्

वाङ्ग यी इत्यनेन उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य एषः दौरः ३०० दिवसाभ्यः अधिकं यावत् चलितः अस्ति, यत्र अभूतपूर्वाः मानवीयसंकटाः, भयानकाः युद्धदुःखदघटनाश्च सन्ति। लेबनानतः सीरियापर्यन्तं, यमनतः इरान्पर्यन्तं द्वन्द्वानां प्रसारः निरन्तरं प्रसरति, क्षेत्रीयाः उष्णस्थानानि परस्परं सम्बद्धानि, प्रतिध्वनितानि च सन्ति, मध्यपूर्वस्य स्थितिः च चिन्ताजनकः अस्ति। मध्यपूर्वः अस्थिरः अस्ति, विश्वं च विपत्तौ अस्ति।वर्तमानकठिनतानां, आव्हानानां च सम्मुखे अन्तर्राष्ट्रीयसमुदायः दूरं स्थातुं न शक्नोति, सुरक्षापरिषदः किमपि कर्तुं न शक्नोति ।

वाङ्ग यी चीनस्य चतुर्बिन्दुयुक्तं प्रस्तावम् अग्रे कृतवान् यत् -

प्रथमं युद्धसङ्घर्षः निरन्तरं न भवितुं शक्नोति, अतः तत्क्षणमेव व्यापकं युद्धविरामं प्राप्तव्यम् ।यदि युद्धं एकं दिवसं यावत् निरन्तरं भवति तर्हि अधिकाः नागरिकाः मारिताः भविष्यन्ति, परिवाराः च भग्नाः भविष्यन्ति, यदि संघर्षः अन्यक्षेत्रे प्रसरति तर्हि अधिकाः संकटाः प्रसृताः भविष्यन्ति, द्वेषः च उत्पद्यते अस्माभिः गाजा-देशस्य "स्थायी-युद्धविरामस्य व्यापक-सैनिक-निवृत्तेः च" प्रवर्धनार्थं सर्वाधिकं तात्कालिकतायाः उपयोगः करणीयः येषु देशेषु सम्बन्धितपक्षेषु महत्त्वपूर्णः प्रभावः भवति, तेषां निश्छलं उत्तरदायी च मनोवृत्तिः स्वीकुर्वन्तु, युद्धस्य निवारणे अधिकाधिकं रचनात्मकं भूमिकां निर्वहन्तु, संकटस्य प्रसारणं च प्रभावीरूपेण प्रबन्धयितुं निवारयितुं च अर्हन्ति लेबनानस्य सार्वभौमत्वस्य समर्थनं करणीयम्, लेबनानदेशस्य जनानां सुरक्षा च रक्षिता भवेत्।

द्वितीयं, वयं "पाकिस्तानजनाः पाकिस्ताने शासनं कुर्वन्ति" इत्यस्मात् व्यभिचरितुं न शक्नुमः, युद्धोत्तरशासनस्य प्रवर्धनार्थं च मिलित्वा कार्यं कर्तव्यम्।गाजा-देशः कदाचित् विविधसभ्यतानां चौराहः आसीत्, परन्तु अधुना युद्धेन विध्वस्तः अस्ति, सर्वत्र भग्नावशेषः, विनाशः च अस्ति । अस्माभिः "प्यालेस्टिनी-नेतृत्वेन, प्यालेस्टिनी-स्वामित्वं, प्यालेस्टिनी-शासितं च" इति सिद्धान्तस्य पालनम्, गाजा-देशे युद्धोत्तर-शासनस्य उन्नयनस्य समन्वयः च कर्तव्यः |. प्यालेस्टिनीगुटान् प्रोत्साहयन्तु यत् ते विभाजनस्य समाप्तिविषये बीजिंगघोषणायां प्यालेस्टिनीराष्ट्रीयैकतायाः सुदृढीकरणे च कार्यान्विताः भवेयुः, प्यालेस्टिनीराष्ट्रीयप्राधिकरणस्य अधिकारं शासनक्षमतां च वर्धयितुं समर्थनं कुर्वन्तु, सर्वेषु प्यालेस्टिनीप्रदेशेषु प्रभावी अधिकारक्षेत्रं प्राप्तुं, प्यालेस्टिनीजनेन सह विशिष्टशासनविषयान् निर्वहन्ति च मुख्य शरीर। चीनदेशः युद्धोत्तरपुनर्निर्माणसम्मेलनस्य आह्वानं करोति, अन्तर्राष्ट्रीयसमुदायस्य, क्षेत्रीयदेशानां, क्षेत्रीयसङ्गठनानां च सक्रियभागित्वस्य वकालतम् करोति च।