2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अद्यैव उक्तवान् यत् सः परमाणुशस्त्राणां उपयोगाय देशस्य सिद्धान्तेषु संशोधनं करिष्यति, यदि रूसदेशः पारम्परिकक्षेपणास्त्रैः आक्रमणं करोति तर्हि सः प्रतियुद्धाय परमाणुशस्त्राणां उपयोगं कर्तुं शक्नोति इति उक्तवान्, येन अन्तर्राष्ट्रीयसमुदायस्य ध्यानं प्रेरितम् अस्ति।
tass, reuters इत्यादीनां समाचारानुसारं गुरुवासरे स्थानीयसमये क्रेमलिनेन प्रतिक्रिया दत्ता यत् पुटिन् यत् उक्तवान् तत् पाश्चात्यदेशेभ्यः "स्पष्टं" संकेतं गणनीयम्, तेभ्यः चेतयति यत् यदि ते रूसविरुद्धेषु आक्रमणेषु भागं गृह्णन्ति तर्हि ते सहन्ते इति गम्भीराः परिणामाः ।
रायटर् इत्यनेन दर्शितं यत् रूसस्य आधिकारिकपरमाणुसिद्धान्तस्य पुनरीक्षणस्य मास्को-देशस्य निर्णयः अमेरिका-ब्रिटेन-योः मध्ये चर्चायाः प्रतिक्रिया अस्ति यत् युक्रेन-देशः रूस-देशं प्रति पाश्चात्य-दीर्घदूर-क्षेपणास्त्र-प्रक्षेपणं कर्तुं शक्नोति वा इति अमेरिकीविदेशसचिवः ब्लिङ्केन् इत्यनेन तस्मिन् एव दिने अमेरिकीमाध्यमेषु पुटिन् इत्यस्य वचनस्य निन्दां कृत्वा रूसस्य एतत् कदमम् "पूर्णतया गैरजिम्मेदारिकम्" इति उक्तम् ।
रूसीमाध्यमानां समाचारानुसारं २०२० तमे वर्षे रूसदेशेन आरब्धस्य "रूसीसङ्घस्य परमाणुनिवारणस्य राष्ट्रियनीतेः मूलभूतसिद्धान्ताः" इति नियमः अस्ति यत् रूसदेशः विशेषपरिस्थितौ एव परमाणुशस्त्राणां उपयोगं कर्तुं शक्नोति यदा रूसस्य राष्ट्रियसार्वभौमत्वं वा क्षेत्रं वा खतरे भवति
बुधवासरे (२५ तमे) स्थानीयसमये रूसीसङ्घस्य सुरक्षापरिषदः परिधिमध्ये परमाणुनिवारणविषये स्थायीसमागमे पुटिन् इत्यनेन घोषितं यत् सः अस्य दस्तावेजस्य सामग्रीं परमाणुशस्त्राणां उपयोगस्य सिद्धान्तेषु अद्यतनं करिष्यति।
प्रासंगिकसामग्रीप्रवर्तनं कुर्वन् पुटिन् विशेषतया उल्लेखितवान् यत् अद्यतनरूसीपरमाणुसिद्धान्ते नियमः अस्ति यत् रूसदेशे कस्यापि देशस्य पारम्परिकः आक्रमणः यदि परमाणुशक्त्या समर्थितः अथवा भागं गृह्णाति तर्हि रूसदेशे संयुक्ताक्रमणरूपेण गण्यते।
सः एतादृशस्य आक्रमणस्य प्रतिक्रियारूपेण परमाणुशस्त्राणां उपयोगं करिष्यति वा इति न निर्दिष्टवान्, परन्तु रूसदेशः तस्य सार्वभौमत्वस्य कृते गम्भीरं खतराम् उत्पद्यते इति पारम्परिक-आक्रमणानां प्रतिक्रियारूपेण परमाणुशस्त्राणां उपयोगं कर्तुं शक्नोति इति बोधितवान् यदा रूसदेशः विश्वसनीयसूचनाः प्राप्नोति यत् रूससीमायाः पारं बृहत्प्रमाणेन क्षेपणास्त्राणि, ड्रोन् इत्यादीनि शस्त्राणि प्रक्षेपितानि इति सूचयति तदा रूसदेशः अपि प्रतिक्रियारूपेण परमाणुशस्त्राणां प्रयोगं कर्तुं विचारयितुं शक्नोति