समाचारं

“बीजिंग-तियानजिन्-हेबेई सामाजिकसुरक्षाकार्ड एककार्डविनियमः” पारितः, तथा च नागरिकाः कार्डं धारयित्वा अधिकानि आजीविकासेवाः प्राप्तुं शक्नुवन्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के १६ तमे बीजिंगनगरपालिकाजनकाङ्ग्रेसस्य स्थायीसमितेः १२ तमे सत्रे "बीजिंगनगरपालिकायाः ​​प्रावधानाः बीजिंग, तियानजिन्, हेबेइ च सर्व-एक-सामाजिकसुरक्षाकार्डस्य प्रचारार्थं" इति मतदानं कृतम् बीजिंग-तियानजिन्-हेबेई सामाजिकसुरक्षाकार्डः "एकः कार्डः" सामाजिकसुरक्षाकार्डं अधिकानि आजीविकासेवाकार्यं ददाति, अस्य आधारेण च क्षेत्रीयपरस्परसंयोजनं प्रवर्धयति तथा च सामाजिकसुरक्षाप्रक्रियाकरणे, परिवहने, पर्यटने, सांस्कृतिकानुभवे इत्यादिषु एककार्डसुचारुयात्रायाः साक्षात्कारं करोति .
नगरीयजनकाङ्ग्रेसस्य स्थायीसमित्याः पत्रकारसम्मेलनेन संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे बीजिंग-तियानजिन्-हेबेइ-देशयोः संयुक्तरूपेण बीजिंग-तियानजिन्-हेबेइ-"सर्व-एक-कार्ड"-अनुप्रयोग-परिदृश्य-सूचीयाः प्रथमः बैचः प्रकाशितः, यस्मिन् ३० आवेदनानि समाविष्टानि सन्ति जनानां जीवनेन सह निकटतया सम्बद्धेषु ४ प्रमुखक्षेत्रेषु परिदृश्यानि। त्रयः स्थानानि २५ मानवीयसामाजिकसेवासु "एककार्डप्रवेशः", १९३ पर्यटनस्थलेषु "एककार्डप्रवेशः", २३ संग्रहालयेषु "एककार्डप्रवेशः" च प्राप्तवन्तः
बीजिंग, तियानजिन्, हेबेइ च ६४,००० तः अधिकानां निर्दिष्टानां चिकित्सासंस्थानां “एककार्डसम्बन्धस्य” साक्षात्कारं कृतवन्तः
बीजिंगनगरीयजनकाङ्ग्रेसस्य विधायीकार्यसमितेः उपाध्यक्षः नगरीयजनकाङ्ग्रेसस्य स्थायीसमितेः कानूनीकार्यसमितेः निदेशकः वाङ्ग रोङ्गमेई इत्यनेन परिचयः कृतः यत् बीजिंग-तियानजिन्-हेबेई-नगरस्य प्रमुखराष्ट्रीयरणनीत्याः कार्यान्वयनस्य दशमवर्षः समन्वितः विकासः बीजिंग-तियानजिन्-हेबेई समन्वितविधानस्य दशमवर्षम् अपि अस्ति । विगतदशवर्षेषु बीजिंग, तियानजिन्, हेबेई च त्रयाणां प्रान्तानां नगरपालिकानां च जनकाङ्ग्रेसस्य स्थायीसमित्याः समन्वितविकासस्य प्रवर्धनस्य स्वस्य मिशनं निरन्तरं सुदृढं कृतवन्तः, बीजिंग, तियानजिन्, हेबेई क्षेत्रे क्षेत्रीयसमन्वितविधानस्य सक्रियरूपेण प्रचारं कृतवन्तः, तथा च क्रमशः मोटरवाहनानां गैर-सडक-चल-यन्त्राणां च प्रदूषण-उत्सर्जनस्य निवारणस्य नियन्त्रणस्य च नियमाः निर्मितवन्तः, तथा च शीतकालीन-ओलम्पिक-क्रीडायाः रक्षणार्थं सर्वकारं अधिकृतं कृतवन्तः, येषु अस्थायी-प्रशासनिक-उपायाः, ग्राण्ड-नहर-संस्कृतेः रक्षणं, उत्तराधिकारः, उपयोगः च सन्ति तथा च सहकारि-नवाचार-समुदायस्य निर्माणं सर्वं एकेन पाठेन, युगपत्-समीक्षया, युगपत्-मतदानेन, एकत्रैव कार्यान्वयनेन च त्रिषु स्थानेषु कार्यान्वितम् अस्ति
वाङ्ग रोङ्गमेई इत्यनेन उक्तं यत् "बीजिंग-तिआन्जिन्-हेबेई-प्रान्ते सामाजिकसुरक्षाकार्डस्य प्रचारस्य प्रावधानाः" अद्यैव त्रयाणां स्थानानां जनकाङ्ग्रेसस्य स्थायीसमित्याः पारिताः, कानूनीग्रन्थेषु विधायिकासु च उच्चस्तरीयसमन्वयं प्राप्तवन्तः त्रयाणां स्थानानां प्रक्रियाः महत्त्वपूर्णाः विधायिकाः।
ज्ञातं यत् गतवर्षस्य दिसम्बरमासे बीजिंग-तियानजिन्-हेबेइ-नगरयोः मानवसंसाधन-सामाजिकसुरक्षाविभागयोः "बीजिंग-तियानजिन्-हेबेई-सामाजिकसुरक्षाकार्डनिवासीसेवा "एककार्ड" सहकाररूपरेखासम्झौते" हस्ताक्षरं कृतम् अस्मिन् वर्षे मेमासे बीजिंग-तियानजिन्-हेबेई-पक्षस्य, सर्वकारनेतृणां च मञ्चे त्रयः स्थानानि संयुक्तरूपेण बीजिंग-तियान्जिन्-हेबेई-कार्डदृश्यं प्रकाशितवन्तः।
त्रयः स्थानानि २५ मानवीयसामाजिकसेवासु "एककार्डप्रवेशः", ६४,००० तः अधिकेषु निर्दिष्टचिकित्सासंस्थासु "एककार्डप्रवेशः", ३,९०० तः अधिकपरिवहनरेखासु "एककार्डप्रवेशः", "एककार्डयात्रा" च प्राप्तवन्तः " १९३ पर्यटनस्थलेषु, तथा च "एक-कार्ड-यात्रा" २३ संग्रहालयेभ्यः। एक-कार्ड-पठनम्", १७१ पुस्तकालयेषु "एक-कार्ड-पठनम्" अस्ति ।
"अस्मिन् वर्षे अगस्तमासपर्यन्तं बीजिंग-तियान्जिन्-हेबेई-क्षेत्रे सामाजिकसुरक्षाकार्डधारकाणां संख्या ११६ मिलियनं जातम्, मूलतः 'प्रतिव्यक्तिं एकं कार्डं' प्राप्तवती, इलेक्ट्रॉनिकसामाजिकसुरक्षाकार्डं प्राप्यमाणानां जनानां संख्या च ९२.९३ मिलियनं प्राप्तवती अस्ति . -तियानजिन्-हेबेई कार्ड नियमाः बीजिंग-तियानजिन्-हेबेई क्षेत्रे क्षेत्रीयनीतीनां समन्वयं उत्तमरीत्या प्रवर्धयितुं साहाय्यं करिष्यन्ति मानकसमन्वयः सेवासमन्वयः च एकीकृतविकासे जनानां आजीविकायां न्यूनतां पूरयिष्यति, समीकरणे सुधारं करिष्यति, सार्वभौमिकलाभं च बीजिंग-तियानजिन्-हेबेई क्षेत्रे मूलभूतसार्वजनिकसेवानां सुविधा सन्तुष्टिः महत्त्वपूर्णा अस्ति।
वयं कार्ड्-उपयोग-परिदृश्यानां विस्तारं करिष्यामः, जनानां आजीविकायाः ​​अधिकेषु क्षेत्रेषु “एक-कार्ड-यात्रा” इति साक्षात्कारं करिष्यामः |
दलस्य नेतृत्वसमूहस्य सचिवः, बीजिंगनगरपालिकस्य मानवसंसाधनसामाजिकसुरक्षाब्यूरो-निदेशकः च वाङ्ग किङ्ग्वाङ्गः परिचयं दत्तवान् यत् नागरिकानां कार्ड-उपयोगस्य अनुभवं सुनिश्चित्य नगरेण विभिन्नक्षेत्रेषु कार्ड-उपयोग-हार्डवेयरस्य उन्नयनस्य सशक्ततया प्रचारः कृतः अस्ति . नगरपालिका उद्यानेषु, राजधानीपुस्तकालये इत्यादिषु प्रायः ५०० यन्त्राणां अनुकूलनं उन्नयनं च।
तस्मिन् एव काले १५ सहकारीबैङ्कानां उपरि अवलम्ब्य ३,५१६ सामाजिकसुरक्षाकार्डसेवास्थानकानि स्थापितानि, येषु ३,०६९ विक्रयस्थानानि "जिंगटॉन्ग्" एप्लेट्, बीजिंग पीपुल् एण्ड् सोशल सिक्योरिटी एपीपी इत्यादिषु मञ्चेषु "तत्क्षणं कार्ड् उत्पादनं" प्राप्तवन्तः; सामाजिकसुरक्षाकार्डस्य आवेदनानि पृच्छनानि च उद्घाटितानि सन्ति, बीजिंग-तियानजिन्-हेबेई सामाजिकसुरक्षाकार्डस्य कृते विशेषः ऑनलाइनसेवाक्षेत्रः "ऑल-इन्-वन-कार्ड" इति मिन्शेङ्ग-ऑल-इन्-वन-कार्ड-मिनी-कार्यक्रमे उद्घाटितः अस्ति,। नागरिकानां कृते कार्डस्य उपयोगं अधिकं सुलभं कृत्वा।
वाङ्ग किङ्ग्वाङ्ग् इत्यनेन उक्तं यत् त्रयाणां स्थानानां जनकाङ्ग्रेसस्य स्थायीसमित्याः समन्वितविधानस्य समाप्तिः एतत् चिह्नयति यत् बीजिंग, तियानजिन्, हेबे च इत्यत्र "एककार्डस्य" सामाजिकसुरक्षाकार्डस्य निर्माणं कानूनीविकासस्य नूतनपदे प्रविष्टम् अस्ति। अग्रिमे चरणे, बीजिंग नगरपालिका मानवसंसाधनस्य सामाजिकसुरक्षायाः ब्यूरो बीजिंग-तियानजिन्-हेबेई “सामाजिकसुरक्षाकार्डलाभसेवाऋतुः” इत्यादीनां क्रियाकलापानाम् आयोजनं करिष्यति, व्यापककानूनीलोकप्रियीकरणं कर्तुं, व्यापकप्रतिस्थापनस्य उत्तमं कार्यं करिष्यति तृतीय-पीढीयाः सामाजिकसुरक्षाकार्डाः, तथा च “सर्व-एकस्मिन्-कार्डस्य” सामाजिकजागरूकतां वर्धयन्ति ।
उत्तमं जीवनं सशक्तं कर्तुं सामाजिकसुरक्षाकार्डस्य प्रचारं निरन्तरं कुर्वन्तु। जनसमूहस्य आवश्यकतासु ध्यानं दत्तव्यं, कार्डस्य उपयोगस्य परिदृश्यानां अधिकं विस्तारं कुर्वन्तु, जनानां आजीविकायाः ​​अधिकक्षेत्रेषु "एककार्डयात्रा" प्राप्तुं प्रयतन्ते च “सर्व-एक-कार्ड”-सेवानां गुणवत्तायाः कार्यक्षमतायाः च सुधारं प्रवर्तयन्तु । त्रिषु स्थानेषु सामाजिकसुरक्षाकार्ड-अनुप्रयोग-मञ्चानां डॉकिंग् सुदृढं कुर्वन्तु, आँकडा-मानकान्, अन्तरफलक-विनिर्देशान् च एकीकृत्य, "एक-कार्ड्"-अनलाईन-क्षेत्रस्य कार्येषु निरन्तरं सुधारं कुर्वन्तु, येन बीजिंग, तियानजिन्, हेबेइ-नगरेषु सामाजिकसुरक्षाकार्ड्-परिवर्तनं कर्तुं शक्यते "सार्वभौमिक" तः "सुलभप्रयोगः" यावत् त्रिषु स्थानेषु जनानां अधिकलाभं कर्तुं।
बीजिंग न्यूजस्य संवाददाता वु वेई
सम्पादक बाई शुआंग चुन मिन प्रूफरीड
प्रतिवेदन/प्रतिक्रिया