समाचारं

सामुदायिक आपत्कालीन उद्धारक्षमतासु सुधारं कुर्वन्तु! बीजिंग-नगरस्य ११९ आवासीयक्षेत्राणि एईडी-इत्यनेन सुसज्जितानि सन्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के संवाददातृभिः ज्ञातं यत् बीजिंगनगरस्य वैन्केसेवायाः प्रबन्धने ११९ आवासीयपरियोजनासु स्वचालितबाह्यविफिब्रिलेटर (aed) उपकरणानां शतप्रतिशतम् कवरेजं प्राप्तम्, तथा च १,७६४ सम्पत्तिकर्मचारिभिः प्रासंगिकप्रशिक्षणं सम्पन्नम्, येन निवासिनः स्वास्थ्यसंरक्षणं उत्तमरीत्या प्रदास्यति। .
"यदि कस्यचित् अचानकं चेतना नष्टा भवति, श्वसनं च नष्टं भवति तर्हि वयं सुवर्णचतुर्निमेषेषु यथासम्भवं प्राणान् रक्षितुं उपायान् कर्तुं शक्नुमः।" of china ) कौशलप्रशिक्षणवर्गः प्रचलति, तथा च वन्के सेवायाः अग्रपङ्क्तिसम्पत्कर्मचारिणः ध्यानपूर्वकं शृण्वन्ति।
"यदि समुदायस्य समीपे एईडी आसीत् तर्हि मम पिता सम्भवतः स्वर्गं न प्राप्नुयात् स्म।" . २०२२ तमे वर्षे शीशान-आङ्गणसमुदायस्य कृते शुभसमाचारः आगतः सम्पत्ति-प्रबन्धनेन स्वामिनः कृते एईडी-क्रयणार्थं क्राउड्फण्डिंग्-अभियानं प्रारब्धम्, सुश्री ची-महोदयेन च सकारात्मकरूपेण प्रतिक्रिया दत्ता, उत्साही-स्वामिभिः सह मिलित्वा क्राउड्फण्डिंग्-अभियानं च कृतम्
५६ स्वामिनः भागं गृहीतवन्तः तथा च द्वयोः घण्टाभ्यः अधिके क्राउड्फण्डिंग् सम्पन्नम् अभवत् तथा च बीजिंगस्य क्षिशान् कोर्टयार्ड समुदायः प्रथमेषु समुदायेषु अन्यतमः अभवत् यत्र स्वामिनः एईडी उपकरणानि क्रेतुं क्राउड्फण्डिंग् कृतवन्तः। अतः पूर्वं सामुदायिकसम्पत्त्याः प्रबन्धनकम्पनीयाः सर्वेषां कर्मचारिणां सीपीआर-प्रशिक्षणं सम्पन्नम् आसीत् तदतिरिक्तं सुश्री चि तस्याः प्रतिवेशिनः अपि स्वामिनः कृते सीपीआर-प्रशिक्षणे सक्रियरूपेण भागं गृहीतवन्तः सर्वे प्रथमचिकित्साज्ञानं ज्ञात्वा अन्येषां स्वस्य च सहायतां कर्तुं आशां कुर्वन्ति।
क्षिशान् प्राङ्गणसमुदायस्य अनुभवेन "जीवनरक्षककलाकृती" इति नाम्ना प्रसिद्धाः एईडी-उपकरणाः अधिकसमुदायेषु लोकप्रियतां प्राप्तुं आरब्धाः । बीजिंग-वन्के-सेवायाः प्रथमशाखायाः महाप्रबन्धकः यान् चाङ्गजियान् इत्यनेन उक्तं यत् बीजिंग-नगरे प्रबन्धनाधीनानां कम्पनीयाः ११९ आवासीयपरियोजनानां १००% भागः एईडी-उपकरणैः आच्छादितः अस्ति तेषु स्वामिभ्यः क्राउड्फण्डिंग्-निधिना ५५ उपकरणानि क्रीतानि तदतिरिक्तं केचन उपकरणानि समुदायैः, सम्पत्ति-प्रबन्धन-समित्याः, उद्यमैः, अन्यैः संस्थाभिः च दानं कृतवन्तः
राष्ट्रीयस्तरतः वन्के सेवाद्वारा प्रबन्धितसमुदायेषु ४८,००० तः अधिकाः कर्मचारिणः सीपीआर प्रमाणीकरणं प्राप्तवन्तः, २,२०० तः अधिकाः एईडी सुसज्जिताः, जीवनरक्षणार्थं च सीपीआर, एईडी च २२ वारं उपयोगः कृतः अस्ति
अधुना आपत्कालीन-उद्धार-व्यवस्थानां निर्माणार्थं समुदायानाम् कृते एईडी-उपकरणानाम् आवश्यकता क्रमेण अभवत् । चाङ्गपिङ्ग-मण्डलस्य हुइलोङ्गगुआन-गलीयां जिन्यु-अन्तर्राष्ट्रीय-समुदायस्य पार्टी-शाखासचिवः चेन्-डोङ्ग्यान्-इत्यनेन उक्तं यत् सामुदायिकसङ्गठनेन "जिन्यु-अन्तर्राष्ट्रीय-दूत-आपातकालीन-स्वयंसेवी-दलस्य" स्थापना कृता, तथा च क्राउड्फण्डिंग्-माध्यमेन एईडी-उपकरणानाम् क्रयणं कृतम् the community party branch, neighborhood committees, volunteers, property management, and express delivery agencies निवासिनः सुरक्षायाः रक्षणार्थं मिलित्वा कार्यं कुर्मः ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : लु याङ्ग
प्रतिवेदन/प्रतिक्रिया