2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(पाठ/लिन लिंगजिन) २.
रायटर्-पत्रिकायाः २६ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ब्राजीलस्य लघुमालवाहक-चार्टर्-विमानसेवा टोटल-लिन्हास-एरियास्-इत्यनेन कोमाक्-संस्थायाः चत्वारि c919-विमानानि क्रेतुं योजना अस्ति, एशिया-देशात् बहिः प्रथमा कम्पनी भवितुम् अर्हति यः कोमाक्-संस्थायाः विमानं क्रेतुं शक्नोति
कथ्यते यत् टोटल एयरवेज तथा कोमाक् इत्येतयोः मध्ये कतिपयान् मासान् यावत् वार्तालापः अस्ति, तथा च टोटल एयरवेस् इत्यस्य नियन्त्रणसहभागी पाउलो अल्माडा इत्यनेन उक्तं यत् सः अक्टोबर् मासे कोमाक् इत्यस्य भ्रमणं कृत्वा चतुर्णां c919 विमानानाम् उपरि सम्भाव्यमानानां विषयाणां विषये चर्चां करिष्यति।
ब्राजीलस्य बन्दरगाहविमानस्थानकमन्त्री सिल्विओ कोस्टा फिल्हो इत्यनेन उक्तं यत् टोटल एयरलाइन्स् इत्यनेन ब्राजीलसर्वकाराय कोमाक् इत्यस्मात् विमानक्रयणस्य अभिप्रायः प्रकटितः, परन्तु एतावता औपचारिकयोजना प्रस्ताविता नास्ति।
अल्माडा इत्यनेन उक्तं यत् कम्पनी एयरबस्-बोइङ्ग्-इत्येतयोः परं द्रष्टुं "बाध्यतां" प्राप्तवती यतः पाश्चात्त्यनिर्मातारः आपूर्तिशृङ्खलायाः बाधाभिः सह जूझन्ति, टोटलस्य नूतनविमानानाम् आग्रहं पूरयितुं असमर्थाः च।
परन्तु कोमाक् अस्मान् अवदत् यत् ते आगामिवर्षस्य मार्चमासस्य पूर्वं विमानं वितरितुं शक्नुवन्ति।
समाचारानुसारं एतत् सौदान्तरं ब्राजील-चीन-देशयोः विमाननक्षेत्रे निकटसम्बन्धं प्रवर्तयिष्यति ।
सत्ताधारी लेबरपार्टी इत्यस्य सिनेटरः रोजेरियो कार्वाल्हो नामकः टोटल एयरवेस्, कोमाक् इत्यनेन सह वार्तायां भागं गृहीतवान् सः अवदत् यत् एषः सम्झौता ब्राजीलस्य कृते "माइलस्टोन्" भवितुम् अर्हति। सः अपि अवदत् यत् चीनस्य एम्ब्रायर-विमानानाम् आग्रहः अपि वर्धमानः अस्ति, चीन-ब्राजील्-देशयोः मध्ये परस्परं लाभं प्राप्तुं सः प्रतीक्षते।
एम्ब्रायर चीनदेशं प्रमुखं विपण्यं मन्यते, परन्तु २०१६ तमे वर्षात् तत्र नूतनव्यापारे कम्पनी कष्टानि अनुभवति ।
गतवर्षे ब्राजीलस्य राष्ट्रपतिः लूला चीनदेशस्य भ्रमणानन्तरं एम्ब्रायर इत्यनेन लान्झौ विमानन उद्योगविकाससमूहकम्पनी लिमिटेड इत्यनेन सह सहकार्यरूपरेखासमझौते हस्ताक्षरस्य घोषणा कृता एम्ब्रायरः लान्झौ विमानन उद्योगसमूहं २० ई-श्रृङ्खला मालवाहकविमानानाम् (e190f तथा च... e195f) सेवाः; उभयपक्षः एम्ब्रायर ई-श्रृङ्खलायात्री-माल-रूपान्तरण-परियोजनां मार्गदर्शकरूपेण गृह्णीयात्, विमानन-उद्योगे स्व-स्व-लाभानां लाभं लप्स्यते, तथा च लान्झौ-नगरस्य विमान-परिवहनस्य विमानस्थानक-अर्थव्यवस्थायाः च विकासं प्रवर्धयिष्यति |.
टोटल एविएशनस्य नियन्त्रणसाझेदारः अल्माडा इत्यनेन अपि उक्तं यत् टोटल एयरलाइन्स् तथा कोमाक् इत्येतयोः आदेशाः चीनविकासबैङ्कतः वित्तपोषणस्य कुलमूल्यस्य ८०% भागं अपि प्राप्तुं शक्नुवन्ति, यस्य अधिकतमं अवधिः १० वा १२ वर्षाणि भवति। सः अपि अवदत् यत् प्रत्येकस्य c919 इत्यस्य मूल्यं प्रायः ९० मिलियन अमेरिकी-डॉलर् (प्रायः ६३० मिलियन युआन्) अस्ति ।
टोटलस्य वर्तमानबेडायां एटीआर ४२-५०० टर्बोप्रोप् विमानाः, बोइङ्ग् ७३७-४०० मालवाहकाः च सन्ति । c919 १९२ यात्रिकान् यावत् वहितुं शक्नोति, बोइङ्ग् ७३७, एयरबस् ए३२० इत्येतयोः समानवर्गे अस्ति ।
टोटल एयरलाइन्स् इत्यनेन अपि उक्तं यत् ब्राजील्देशे प्रमाणीकरणं प्राप्तुं c919 इत्यस्य प्रचारं करिष्यति।
१९ सितम्बर् दिनाङ्के c919 विमानं प्रथमवारं wechat सार्वजनिकलेखं "big aircraft" आगतं ।
c919 बृहत् यात्रीविमानं मम देशस्य प्रथमं मुख्यरेखा जेटविमानम् अस्ति यत् अन्तर्राष्ट्रीयरूपेण स्वीकृतविमानयोग्यतामानकानुसारं स्वतन्त्रतया विकसितं तथा च स्वतन्त्रबौद्धिकसम्पत्त्याधिकारः अस्ति। प्रथमं विमानयानं २०१७ तमे वर्षे आसीत्, प्रथमं वाणिज्यिकविमानयानं २०२३ तमस्य वर्षस्य मेमासे प्राप्तं भविष्यति ।
सम्प्रति ग्राहकानाम् कृते कुलम् ९ सी९१९ विमानानि वितरितानि सन्ति । तेषु चाइना ईस्टर्न् एयरलाइन्स् ७ विमानानि चालयति, एयर चाइना, चाइना साउथर्न् एयरलाइन्स् च अगस्तमासस्य २८ दिनाङ्के एकस्मिन् एव समये प्रथमं c919 विमानं प्राप्तवन्तौ ।
चीन ईस्टर्न् एयरलाइन्स् इत्यनेन २०२४ तमे वर्षे अर्धवार्षिकप्रदर्शनविषये परिचयः कृतः यत् तस्य c919-बेडाः १०,००० तः अधिकानि सुरक्षितविमानघण्टाः सञ्चितवन्तः, ३,७०० तः अधिकानि वाणिज्यिकविमानयानानि संचालितवन्तः, ५,००,००० तः अधिकान् यात्रिकान् च वहन्ति
तदतिरिक्तं कोमाक् इत्यस्य एआरजे२१ विमानं विदेशेषु विक्रीतम् अस्ति, यत्र इन्डोनेशियादेशस्य एयर एशिया प्रथमग्राहकः अस्ति । २०२३ तमस्य वर्षस्य एप्रिलमासे लिन्या-विमानसेवा एआरजे२१ विमानस्य उपयोगेन वाणिज्यिककार्यक्रमं आरभेत, यत् राजधानी जकार्तातः बाली-नगरं प्रति उड्डीयते ।
गतवर्षस्य सितम्बरमासे ब्रुनेई-विमानसेवा comac-सङ्गठनेन सह ३० विमानानाम् क्रयणस्य आशयपत्रे हस्ताक्षरं कृतवती, यत्र c919, arj21 मॉडल् च सन्ति । qiji airlines comac तथा brunei इत्यस्य नागरिकविमानननियामकेन सह वर्षस्य अन्तः arj21 विमानस्य संचालनं आरभ्य वायुसञ्चालकप्रमाणपत्रं प्रकारप्रमाणपत्रस्य अनुमोदनं च प्राप्तुं कार्यं कुर्वती अस्ति।