समाचारं

जापानदेशस्य "कागा" विमानं f-35b जहाजस्य उड्डयनस्य अवरोहणस्य च परीक्षणार्थं अमेरिकादेशं गतः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य समुद्रीय आत्मरक्षाबलस्य प्रमुखः सतोशी सैटो इत्यनेन अद्यैव घोषितं यत् जापानी इजुमो-वर्गस्य हेलिकॉप्टरविध्वंसकं "कागा" अमेरिकादेशस्य कैलिफोर्निया-देशस्य सैन् डिएगो-नगरस्य समीपे जलं गत्वा एफ-३५बी-युद्धविमानानाम् जहाज-उड्डयन-अवरोहण-परीक्षणं कृतवान् अस्ति . जापानस्य समुद्रीय-आत्मरक्षा-सेनायाः एफ-३५बी-जहाजस्य उड्डयन-अवरोहण-परीक्षणं द्वितीयवारं कृतम् अस्ति, यस्य अर्थः अपि अस्ति यत् "कागा" विमानवाहक-पोतरूपेण परिवर्तनं त्वरयति

अमेरिकादेशस्य अस्मिन् यात्रायां "कागा" अमेरिकी-नौसेनायाः, समुद्री-सेनायाः च समर्थनेन एफ-३५बी-विमानस्य अल्पदूरस्य उड्डयनस्य, ऊर्ध्वाधर-अवरोहणस्य च क्षमतायाः परीक्षणं करिष्यति तत्सह, लिफ्टद्वारा विमानस्य अड्डे स्थानान्तरणस्य प्रक्रियायाः सत्यापनम् अपि करिष्यति, विमानवाहकस्य अड्डा, गोलाबारूदनिक्षेपादिकेबिनानां कृते परिवर्तनयोजनां निर्धारयिष्यति, तथा च पुष्टयिष्यति यत् समये विविधसाधनानाम् आयामेषु किमपि समस्या अस्ति वा इति ईंधन भरणं, अनुरक्षणं, बन्दीकरणं च। परीक्षणपरिणामाः "इजुमो" "कागा" इत्येतयोः अनन्तरं परिवर्तनस्य सन्दर्भं प्रदास्यति ।

योजनानुसारं जापानदेशस्य इजुमो-वर्गस्य हेलिकॉप्टरविध्वंसकविमानानाम् विमानवाहकपोतरूपान्तरणं द्वयोः चरणयोः विभक्तम् अस्ति । प्रथमः चरणः मुख्यतया उड्डयन-स्तरस्य तथा उड्डयन-अवरोहण-प्रणाल्याः विषये केन्द्रितः अस्ति विशेषतया, अस्मिन् धनुष-भागस्य समतल-आकारस्य परिवर्तनं, चिह्न-रेखायाः पुनः चित्रणं, उच्च-तापमान-प्रतिरोधी-लेपनेन च डेकस्य चित्रणं च अन्तर्भवति f-35b इञ्जिनेन सिञ्चितस्य उच्च-तापमानस्य वायुप्रवाहस्य सहनशीलता -35b स्की जम्प टेक-ऑफ डेक् तथा ऊर्ध्वाधर-अवरोहण-सहायता-प्रणाल्या सह सुसज्जितः अस्ति; अस्मिन् वर्षे मार्चमासे "कागा" इत्यनेन परिवर्तनस्य प्रथमचरणं सम्पन्नं कृत्वा परीक्षणार्थं अमेरिकादेशं गता । "इजुमो" २०२१ तमे वर्षे परिवर्तनस्य प्रथमचरणं अपि सम्पन्नं करिष्यति तथा च वास्तविकं उड्डयन-अवरोहणपरीक्षां करिष्यति । द्वितीयचरणस्य मुख्यतया जहाजस्य आन्तरिकसंरचनायाः परिवर्तनं भवति, यत्र हैङ्गर-गोलाबारूद-निक्षेप-आदि-स्थानानां पुनः योजना, एवियोनिक्स-प्रणालीनां उन्नयनं च विशिष्टा परिवर्तनयोजना जापान-अमेरिका-देशयोः निर्धारिता भविष्यति तदनन्तरं "इजुमो" "कागा" इत्येतयोः नवीनीकरणं २०२५ तमस्य वर्षस्य आरम्भे आरभ्य २०२७ तमस्य वर्षस्य मार्चमासपर्यन्तं सम्पन्नं कर्तुं योजना अस्ति ।

विभिन्नपरीक्षाणां प्रचारस्य अतिरिक्तं जापानस्य समुद्रीयस्वरक्षाबलं f-35b उपयोक्तृदेशेभ्यः आँकडान् प्राप्तुं अपि प्रयतते । ब्रिटिश-नौसेनायाः विमानवाहक-पोतस्य "क्वीन् एलिजाबेथ्"-इटालियन-नौसेनायाः विमानवाहक-पोतस्य "कावूर्"-इत्यस्य च जापान-भ्रमणस्य समये जापानी-पक्षः तेषां सह एफ-३५बी-इत्यस्य उपयोगस्य विषये संवादं कृतवान् २०२३ तमस्य वर्षस्य नवम्बरमासे ब्रिटिश-नौसेनायाः विमानवाहक-नौका "प्रिन्स् आफ् वेल्स" इत्यनेन संयुक्तराज्यसंस्थायाः पूर्वतटे एफ-३५बी-परीक्षणं कृतम् ।

सम्प्रति जापानदेशेन १४७ एफ-३५ विमानानाम् आदेशः दत्तः, येषु १०५ एफ-३५ए, ४२ एफ-३५बी च सन्ति । तेषु षट् एफ-३५बी-विमानानाम् प्रथमः समूहः २०२४ वित्तवर्षस्य अन्ते वितरितः भविष्यति, वायुआत्मरक्षाबलस्य च प्रशिक्षणस्य, संचालनस्य च दायित्वं भविष्यति अतः अस्मिन् समये वायुआत्मरक्षासेना "कागा" इत्यनेन सह प्रायः २० जनान् परीक्षायां भागं ग्रहीतुं अमेरिकादेशं प्रेषितवती ।

विश्लेषकाः सूचितवन्तः यत् "कागा" इत्यस्य विमानवाहकस्य परिवर्तनं त्वरितम् अस्ति, परन्तु प्रारम्भिकयुद्धप्रभावशीलतां निर्माय विमानवाहकयुद्धसमूहस्य निर्माणं कर्तुं अद्यापि बहु दूरं गन्तव्यम् अस्ति

प्रथमं विकारस्य द्वितीयचरणस्य प्रगतिः । अयं चरणः मुख्यतया जहाजसंरचनायाः, सहायकसाधनस्य च परिवर्तनं प्रति केन्द्रितः अस्ति, यस्मिन् आन्तरिकस्थानस्य पुनर्नियोजनं भवति

द्वितीयं वाहक-आधारित-विमानानाम् वितरण-स्थितिः । सम्प्रति जापानदेशेन आदेशितस्य एफ-३५बी इत्यस्य वितरणस्य समये बहुवारं विलम्बः जातः, यस्य प्रभावः "कागा" इत्यस्य अनन्तरं परीक्षणे भविष्यति । .

तृतीयः प्रणालीसहकारिप्रशिक्षणप्रभावः अस्ति । विमानवाहकयुद्धसमूहस्य प्रारम्भिकयुद्धक्षमतायाः निर्माणस्य अर्थः अस्ति यत् जहाजात् आरभ्य वाहक-आधारितविमानपर्यन्तं पूर्वचेतावनी-रडार-प्रणालीपर्यन्तं प्रणाल्याः एकीकरणं कृतम् अस्ति "कागा" अद्यापि परिवर्तनस्य प्रारम्भिकपदे अस्ति । (गीतं)

(सम्पादकाः चेन यू, लियू युआन्युआन्)

साझां कुर्वन्तु येन अधिकाः जनाः द्रष्टुं शक्नुवन्ति