समाचारं

विदेशीयमाध्यमाः : नाटो-संस्थायाः योजना अस्ति यत् फिन्लैण्ड्-देशे अतिरिक्तं भू-सेना-मुख्यालयं स्थापयितुं शक्नोति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के फिन्निश्-माध्यमानां समाचारानुसारं नाटो-संस्थायाः योजना अस्ति यत् अस्मिन् वर्षे एप्रिल-मासे घोषितस्य नॉर्डिक्-सेना-कमाण्डस्य अतिरिक्तं नूतनं अग्रे भू-सेना-मुख्यालयं योजितं भविष्यति एतत् कदमः दर्शयति यत् फिन्लैण्ड्-देशः अन्ये च नॉर्डिक्-देशाः नाटो-शिबिरे स्वस्य एकीकरणं त्वरयन्ति, यूरोपस्य रक्षा-प्रकारं च पुनः आकारयन्ति |.

फिन्निश् सेनाद्वारा सुसज्जितं तेन्दू २ मुख्ययुद्धटङ्कम् ।

समाचारानुसारं नॉर्डिक् सेनाकमाण्ड् दक्षिणफिन्लैण्ड्देशस्य मिक्केली-नगरे स्थिता भविष्यति, अमेरिकादेशस्य नॉर्फोक्-नगरे नाटो-संयुक्त-सेना-कमाण्डस्य अधिकारक्षेत्रे भविष्यति अस्य अधिकारक्षेत्रे कुलबलं प्रायः ८०,००० अस्ति । अग्रे भूसेनाकमाण्ड् उत्तरफिन्लैण्ड्देशस्य रोवानीएमी अथवा सोडन्किला इत्यत्र भवितुं योजना अस्ति । स्वीडिश-देशस्य रक्षामन्त्री अद्यैव घोषितवान् यत् स्वीडेन्-देशः नाटो-संस्थायाः नूतनस्य अग्रे-भू-सेना-कमाण्डस्य स्थापनायां समन्वयात्मकां भूमिकां निर्वहति, नूतन-कमाण्डस्य नेतृत्व-दायित्वं च स्वीकुर्यात् |.

विश्लेषकाः दर्शितवन्तः यत् नवस्थापितं अग्रे भूसेना मुख्यालयं स्थानस्य, आज्ञावस्तूनाम्, नेतृत्वसंरचनायाः च दृष्ट्या विशेषतया सार्थकम् अस्ति।

स्थापनास्थानस्य दृष्ट्या अग्रे भूसेनाकमाण्डः आर्कटिकवृत्तस्य अन्तः लैपलैण्ड्-क्षेत्रे स्थितः अस्ति, यत् उत्तर-यूरोपस्य पूर्वीय-यूरोपस्य च भौगोलिकं चौराहम् अस्ति अस्य अर्थः अस्ति यत् उत्तर-यूरोपः आर्कटिक-क्षेत्रं च क्रमेण नूतनं केन्द्रं भवति नाटो रक्षा। तदतिरिक्तं पूर्वमेव रोवानीएमी-वायुस्थानकं, अनेके सेनाशिबिराणि, सुविधाश्च अस्मिन् क्षेत्रे सन्ति, यत्र अमेरिकीसैन्यस्य योजना न्यूनातिन्यूनं एकं एफ-३५ए-युद्धविमानदलं नियोक्तुं योजना अस्ति अग्रे भूसेनाकमाण्डस्य स्थापनायाः कारणात् नाटोसैनिकानाम् नूतनविन्यासस्य निर्माणं त्वरितं भविष्यति।

आज्ञावस्तूनाम् दृष्ट्या अग्रे स्थलबलाः नाटो-सङ्घस्य त्रिस्तरीययुद्धसज्जताप्रणाल्यां प्रथमस्तरीययुद्धसज्जताबलस्य अन्तर्भवन्ति, तेषां द्रुतनियोजनस्य लक्षणं भवति सम्प्रति फिन्लैण्ड्देशः अमेरिका, ब्रिटेन, नॉर्वे इत्यादिभिः देशैः सह अग्रे भूसेना कमाण्डे कार्मिकनियोजनस्य विषये चर्चां कुर्वन् अस्ति यत् अग्रे भूसेना कमाण्डे कर्मचारिणां संख्या सहस्राधिकं यावत् वर्धते इति अपेक्षा अस्ति युद्धकाले ।

नेतृत्वसंरचनायाः दृष्ट्या अग्रे भूमिबलकमाण्डस्य नेतृत्वं स्वीडेन्देशेन क्रियते, यत् "फिन्लैण्ड्देशस्य दक्षिणसीमारक्षायां ध्यानं दातुं आवश्यकम्" इति विचारेण आधारितम् अस्ति तथा च नाटोकमाण्डव्यवस्थायाः श्रमविभागं अनुकूलनं च अधिकं प्रवर्धयितुं शक्नोति

विश्लेषकाः दर्शितवन्तः यत् २०२३ तमस्य वर्षस्य एप्रिलमासे फिन्लैण्ड्-देशः नाटो-सङ्घस्य सदस्यतां प्राप्तवान् तदा आरभ्य अमेरिका-देशस्य नेतृत्वे नाटो-संस्थायाः सैन्यीकरण-परिवर्तनं वर्धितम्, यत् यूरोपस्य पूर्वीय-पार्श्वभागस्य प्रचारार्थं महान्-शक्ति-क्रीडायाः अग्रणीः भवितुं प्रयत्नः कृतः नाटो-सङ्घस्य लक्ष्यं प्राप्तुं यत् सकलराष्ट्रीयउत्पादस्य २% भागं भवति इति रक्षाव्ययस्य कृते फिन्लैण्ड्-देशेन अद्यैव बजट-समागमे ६७ मिलियन-यूरो (प्रायः ७४.६४ मिलियन अमेरिकी-डॉलर्) अतिरिक्तविनियोगः प्रस्तावितः पर्याप्तं आव्हानं भवति। भविष्ये फिन्लैण्ड्देशे नाटो-सङ्घस्य द्वयोः कमाण्डयोः विशिष्टसञ्चालनस्य विषये अद्यापि अधिकं अवलोकनस्य आवश्यकता वर्तते ।