2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के राष्ट्रियचिकित्साबीमाप्रशासनेन "निर्दिष्टचिकित्सासंस्थानां प्रासंगिककर्मचारिणां कृते चिकित्साबीमाभुगतानयोग्यताप्रबन्धनव्यवस्थायाः स्थापना" इति प्रासंगिकस्थितेः परिचयार्थं पत्रकारसम्मेलनं कृतम्
राष्ट्रीयचिकित्सबीमाप्रशासनस्य उपनिदेशकः यान किङ्ग्हुई इत्यनेन उक्तं यत् राष्ट्रियचिकित्साबीमाप्रशासनेन विगत २० वर्षेषु विभिन्नस्थानेषु चिकित्साबीमाभुगतानयोग्यताप्रबन्धनस्य स्थापनायाः सुधारस्य च अनुभवात् पूर्णतया शिक्षितः, अवशोषितः च, तथा च स्कोरप्रबन्धनं करोति निर्दिष्टचिकित्सासंस्थानां प्रासंगिकजिम्मेदारानाम् कृते चिकित्साकर्मचारिणः निदानस्य उपचारस्य च मानकानां पालनम् अवश्यं कुर्वन्ति। प्रबन्धन-उपायानां कार्यान्वयनम् अग्रे प्रवर्धयितुं राष्ट्रिय-चिकित्साबीमा-प्रशासनं, राष्ट्रिय-स्वास्थ्य-आयोगः, राज्य-खाद्य-औषध-प्रशासनं च संयुक्तरूपेण मार्गदर्शनं जारीकृतवन्तः, यत्र प्रबन्धन-उद्देश्य-मूल-सिद्धान्ताः, स्कोरिंग्-मानकाः, पर्यवेक्षणं च इत्यादीनां प्रमुख-सामग्रीणां स्पष्टीकरणं कृतम् management.
यान किङ्ग्हुई इत्यनेन परिचयः कृतः यत् "चिकित्सासुरक्षानिधिनिरीक्षणव्यवस्थायाः सुधारस्य प्रवर्धनस्य मार्गदर्शकमतानि" तथा "चिकित्सासुरक्षानिधिनिधिनां उपयोगस्य पर्यवेक्षणप्रबन्धनप्रबन्धनविनियमाः" इत्यादीनां कानूनानां, नियमानाम्, नीतीनां च श्रृङ्खलायां स्पष्टतया उक्तम् अस्ति कि पर्यवेक्षणस्य केन्द्रबिन्दुः चिकित्साव्ययनियन्त्रणात् चिकित्साव्ययस्य चिकित्सासेवानां च कृते स्थानान्तरं करिष्यति, तथा च चिकित्साबीमाविभागाय उल्लङ्घकानां कृते चिकित्साबीमाभुगतानयोग्यतां निलम्बयितुं उपायान् कर्तुं अधिकारं ददाति।
राष्ट्रीयचिकित्साबीमाप्रशासनं दलकेन्द्रीयसमितेः निर्णयान् व्यवस्थां च दृढतया कार्यान्वितं करोति तथा च राष्ट्रियस्वास्थ्यआयोगेन, राज्यस्य खाद्यऔषधप्रशासनेन अन्यविभागैः सह सहकार्यं सक्रियरूपेण सुदृढं करोति। विभिन्नविभागानाम् समर्थनेन चिकित्साबीमाभुगतानयोग्यताप्रबन्धनव्यवस्थायाः स्थापना चिकित्साबीमाकोषपरिवेक्षणव्यवस्थायां सुधारार्थं महत्त्वपूर्णयोजना इति गण्यते तथा च कार्यान्वयनस्य पूर्णतया प्रचारः भवति।
यान किङ्ग्हुई इत्यनेन उक्तं यत् निर्दिष्टचिकित्सासंस्थानां प्रासंगिककर्मचारिणां कृते चिकित्साबीमाभुगतानयोग्यताप्रबन्धनव्यवस्थायाः स्थापना चिकित्साबीमाकोषपरिवेक्षणस्य व्यावहारिकसमस्यानां समाधानार्थं तत्काल आवश्यकता अस्ति। अन्तिमेषु वर्षेषु चिकित्साबीमानिधिनां पर्यवेक्षणं निरन्तरं सुदृढं भवति, परन्तु निर्दिष्टैः चिकित्सासंस्थाभिः चिकित्साबीमानिधिना अवैधप्रयोगः अद्यापि पुनः पुनः अन्वेषणं कृत्वा प्रतिबन्धितः अस्ति पारम्परिकं पर्यवेक्षणप्रतिरूपं केवलं औषधसंस्थानां दण्डं दातुं शक्नोति तथा च "जनानाम् पर्यवेक्षणं कर्तुं दण्डं च दातुं शक्नोति" इति एतत् महत्त्वपूर्णं कारणम् अस्ति । इदं पारम्परिकं पर्यवेक्षणप्रतिरूपं न केवलं अल्पसंख्याकानां जनानां साहसं करोति ये कानूनविनियमानाम् उल्लङ्घनं कुर्वन्ति, अपितु कानूनविनियमानाम् अनुपालनं कुर्वतां प्रति अन्यायः अपि भवति चिकित्साबीमाभुगतानयोग्यताप्रबन्धनव्यवस्थां स्थापयित्वा नियामकपरिधिः विशिष्टानां उत्तरदायीव्यक्तिनां कृते विस्तारितः भवति, तथा च उल्लङ्घनस्य उत्तरदायीनां स्कोरः प्रबन्धितः च भवति, यत् पर्यवेक्षणस्य सटीकताम् प्रकाशयति तथा च उल्लङ्घकाः स्वस्य उचितमूल्यं दातुं शक्नुवन्ति, यत् प्रभावीरूपेण नियन्त्रणं कर्तुं शक्नोति चिकित्साबीमानिधिनां दुरुपयोगः तस्मिन् एव काले एतत् औषधसम्बद्धानां कर्मचारिणां रक्षणम् अपि अस्ति ये कानूनविनियमानाम् अनुपालनं कुर्वन्ति।