समाचारं

बालकस्य आधानेन मृत्योः आधिकारिकप्रतिवेदनानन्तरं चिकित्सालयः चिकित्सा अभिलेखानां संशोधनं कृतवान्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के काङ्गनन् काउण्टी हेल्थ ब्यूरो इत्यनेन स्थितिप्रतिवेदनं जारीकृतम् : "अस्पतालेन स्वीकृतं यत् इन्फ्यूजनस्य अनन्तरं मृतस्य बालकस्य चिकित्सा अभिलेखः परिवर्तितः" इति विषये हाले एव ऑनलाइन सूचनायाः प्रतिक्रियारूपेण अस्माकं ब्यूरो तस्य महत् महत्त्वं ददाति तथा च करिष्यति प्रासंगिकस्थितिं सत्यापयन्तु।

अधुना स्थितिः निम्नलिखितरूपेण ज्ञाता अस्ति यत् बालकः सु मौमौ, पुरुषः, ५ वर्षीयः, तस्य परिवारेण २० अगस्त २०२४ दिनाङ्के १५:३० वादने किआन्कु-नगरस्य केन्द्रीयस्वास्थ्यकेन्द्रं, काङ्गनान्-मण्डलं प्रति नीतः ।निदानं सम्पन्नं कृत्वा च... तस्मिन् दिने १६:५५ वादने उपचारः, , असुविधायाः शिकायतां न कृतवान्, तस्य परिवारजनैः स्वास्थ्यकेन्द्रात् अपहृतः च । तस्याः रात्रौ २१:२० वादने परिवारस्य सदस्याः अकस्मात् अस्वस्थं बालकं आपत्कालीनचिकित्सायै काङ्गनन् काउण्टी तृतीयजनचिकित्सालये प्रेषितवन्तः। बालस्य परिवारजनाः किआन्कु-नगरस्य केन्द्रीयस्वास्थ्यकेन्द्रस्य बहिःरोगीचिकित्सा अभिलेखानां विषये आपत्तिं कृतवन्तः, बालस्य मृत्युकारणं च। अस्माकं ब्यूरो तत्क्षणमेव अन्वेषणदलस्य स्थापनां कृतवान् यत् अन्वेषणं कर्तुं शक्नोति।

अन्वेषणानन्तरं : २०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के सायं किआन्कु-नगरस्य केन्द्रीयस्वास्थ्यकेन्द्रे उपस्थितः चिकित्सकः बालस्य सु मौमौ इत्यस्य बहिःरोगीचिकित्सा अभिलेखे "वर्तमानरोगस्य इतिहासः" "शारीरिकपरीक्षा" च सुधारं कृतवान्, सुधारं च कृतवान् "मुख्यशिकायतां" "निदानं" च "औषधं, मात्रा, उपयोगः" इत्यादिषु सामग्रीषु परिवर्तनं न कृतम् "चिकित्साविवादनिवारणविनियमानाम्" अनुसारं, एषः व्यवहारः पूरयितुं असफलता अस्ति आवश्यकतानुसारं चिकित्सा अभिलेखः, अस्माकं ब्यूरो च चिकित्सां कुर्वन्तं चिकित्सकं अन्वेष्टुं प्रकरणं उद्घाटितवान् अस्ति।

रोगी परिवारेण आवेदनं कृत्वा न्यायिकमूल्यांकनसंस्थायाः २८ अगस्त २०२४ दिनाङ्के शवपरीक्षा कृता संक्रमणद्वारा, तीव्रं जनयति हृदयविफलतायाः मृत्युः एनाफिलेक्टिक आघातात् मृत्युं न समर्थयति।

एकः चिकित्साप्रशासनिकविभागः इति नाम्ना अस्माकं ब्यूरो बालस्य मृत्योः विषये गहनं दुःखं सहानुभूतिञ्च प्रकटयति, तथा च अन्वेषणपरिणामानां आधारेण कानूनविनियमानाम् अनुसारं तस्य निवारणं करिष्यति, निदानस्य चिकित्साप्रथानां च अधिकं मानकीकरणं करिष्यति।