समाचारं

अश्लीलविज्ञापनं बहुधा साझासाइकिलेषु दृश्यते, मेइटुआन्, हेलो च प्रतिक्रियां ददति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर इत्यनेन ज्ञापितस्य "साझासाइकिलेषु नित्यं अश्लीलसूचनामुद्राणां" विषये २६ दिनाङ्के मेइटुआन् सायकलस्य प्रभारी व्यक्तिः अवदत् यत् सामान्यसफाईयाः आधारेण मेइटुआन् सायकलः समीपस्थेषु संचालितवाहनानां केन्द्रीकृतसफाईं, अनुरक्षणं च करिष्यति future.; अपरपक्षे अवैध उत्पादनस्य दमनार्थं प्रासंगिकविभागाः सम्बद्धाः भविष्यन्ति। मेइटुआन् सायकलेन उक्तं यत् यदि नागरिकाः पश्यन्ति यत् साझासाइकिलेषु अवैधविज्ञापनं स्थापितं वा चित्रितं वा तर्हि ते सम्बन्धितविभागेभ्यः अथवा संचालकेभ्यः प्रतिक्रियां दातुं शक्नुवन्ति।

हेलो राइड् वुहान इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् २५ सितम्बर् दिनाङ्के हेलो राइड् इत्यनेन एकस्मिन् दिने १३,००० सायकलविज्ञापनं क्लियर कृतम्। "अन्तिमेषु वर्षेषु हेलो साइकिलिंग् इत्यनेन कारस्य शरीरे लघुविज्ञापनानाम् सफाईं परिचालनकर्मचारिणां दैनिकसफाई-समाप्ति-कार्ययोः समावेशः कृतः अस्ति । सायकल-वातावरण-प्रबन्धन-परियोजनायां प्रायः १५० जनानां निवेशः कृतः अस्ति

पूर्वोक्तस्य हेलो राइडिंग् वुहानस्य प्रभारी व्यक्तिः अवदत् यत् अधिकतया संचालकाः प्रातःकाले एव कस्मिन्चित् क्षेत्रे वाहनानि स्वच्छं कृतवन्तः, अपराह्णे च लघुविज्ञापनैः पूरिताः आसन्। गृहभाडायाः, भरणस्य च साधारणलघुविज्ञापनानाम् अतिरिक्तं अवैधरूपेण लघुविज्ञापनाः अपि सन्ति, येषां स्वच्छता अतीव कठिना भवति "ते कतिपयसेकेण्ड् यावत् तत् लसयन्ति, परन्तु तस्य शोधनार्थं संचालनस्य, अनुरक्षणस्य च कर्मचारिणां कृते अर्धदिनस्य समयः भवति। तेषां प्रतिदिनं विशेषाणि चिपकणं निष्कासकानि, फाल्तुः च वहितव्यानि, तेषां कृते प्रतिदिनं शताधिकानि वाहनानि स्वच्छानि कर्तव्यानि सन्ति। " " .

प्रभारी व्यक्तिः अवदत् यत् लघुविज्ञापनस्य प्रकाशनं निवारयितुं बहवः परिचालन-रक्षण-कर्मचारिणः कानून-भङ्गैः धमकी अपि प्राप्नुवन्ति, परिचालन-कम्पनयः अपि अतीव परेशानाः सन्ति, ते आशां कुर्वन्ति यत् ते कानून-प्रवर्तन-एककैः सह सहकार्यं कृत्वा वाहन-शरीर-विज्ञापनानाम् उपरि दमनं करिष्यन्ति | स्रोतः।

तस्मिन् एव दिने वुहान १२३४५ नागरिकहॉटलाइनस्य एकः कर्मचारी अवदत् यत् उपर्युक्तस्थितेः प्रतिक्रियारूपेण वुहानस्य जियाङ्ग'आन्-मण्डलस्य प्रासंगिकमार्गाः स्वक्षेत्रस्य अन्तर्गतखण्डे लघुविज्ञापनानाम् निबन्धनं कृत्वा सायकलकम्पनीया सह सम्पर्कं कृत्वा सफाईं कृतवन्तः them up यतो हि साझासाइकिलाः अत्यन्तं चलन्ति, युक्त्या च भवन्ति, अतः लेबर-वीथिकायां अग्रिमः सोपानः गस्ती-दलस्य सुदृढीकरणं, साझा-साइकिल-निष्कासनस्य पर्यवेक्षणं च भविष्यति

द पेपर इत्यनेन पूर्वं ज्ञापितं यत् अद्यैव वुहान-नगरस्य नागरिकः झाङ्ग-लिन् (छद्मनाम) द पेपर-सार्वजनिक-अन्तर्क्रियाशील-मञ्चे "servicepai" (https://tousu.thepaper.cn) इत्यस्मै ज्ञापितवान् यत् सः अद्यैव जियाङ्ग-नगरस्य बहुषु मेट्रो-स्थानकेषु निर्गमेषु अश्लील-स्टिकर्-आविष्कृतवान् 'एकः मण्डलम्। "मेट्रोयानात् निर्गत्य साझासाइकिलानां सम्पूर्णा पङ्क्तिः मुद्राभिः अथवा लघुविज्ञापनैः आच्छादिता आसीत्। सूचना अधिकतया अश्लीलजालस्थलस्य url आसीत्, परन्तु द्यूतजालस्थलानां, एजेन्सीचालानस्य, वेश्यावृत्तेः शङ्कितायाः आग्रहस्य इत्यादीनां विषये सूचना अपि आसीत्।

वुचाङ्ग-मण्डलस्य ज़ुडोङ्ग-व्यापारमण्डले अपि झाङ्ग-लिन्-इत्यनेन अपि एतादृशी स्थितिः आविष्कृता । “सम्पूर्णं (व्यापारमण्डले सायकलानि) नष्टानि सन्ति।” . "गृहं भाडेन ग्रहीतुं, अनुज्ञापत्रस्य मुद्रणं कर्तुं, चिकित्साबीमायाः कृते नगदं निष्कासयितुं, चालकस्य अनुज्ञापत्रस्य बिन्दुसङ्ग्रहस्य च स्टिकरविज्ञापनाः अपि सन्ति, परन्तु अत्यन्तं प्रमुखाः अश्लीलविज्ञापनाः सन्ति। न केवलं कारसीटेषु मुद्रणं भवति, अपितु तेषु अपि मुद्रितम् अस्ति कारशरीरे स्टिकर् भवन्ति, यत् विशेषतया गम्भीरम् अस्ति” इति ।

पेपरेन अवलोकितं यत् एषा पुरातना समस्या अस्ति यत् साझासाइकिलाः अवैधरूपेण अथवा ग्रे-उत्पादिताः लघुविज्ञापनवाहकाः अभवन् प्रारम्भिकेषु दिनेषु एते लघुविज्ञापनाः प्रायः सायकलस्य आसनेषु अथवा अग्रभागेषु स्टिकररूपेण स्थापिताः आसन् "मुद्रणस्य" रूपाणि प्रादुर्भूताः । एकः वकिलः द पेपर इत्यस्मै अवदत् यत् साझासाइकिलेषु मनमानारूपेण लघुविज्ञापनं स्थापयितुं न केवलं असभ्यं कार्यं, अपितु अवैधं कार्यम् अपि अस्ति। लोकसुरक्षाप्रशासनदण्डकानूनस्य अनुच्छेद ४९ अनुसारं यदि गम्भीरपरिणामानां कारणं भवति तथा च तस्य इच्छया सम्पत्तिक्षतिः इति शङ्का भवति तर्हि सः आपराधिकरूपेण उत्तरदायी भविष्यति।