2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सितम्बर् दिनाङ्के स्थानीयसमये सीआरआरसी चाङ्गके कम्पनी लिमिटेड् इत्यनेन विकसितस्य हाइड्रोजन ऊर्जानगरस्य रेलयानस्य, नगरस्य सी-प्रकारस्य रेलयानस्य च २०२४ तमे वर्षे जर्मनीदेशस्य बर्लिननगरे अन्तर्राष्ट्रीयरेलपारगमनप्रौद्योगिकीप्रदर्शने (innotrans) अनावरणं कृतम्, ततः व्यापकं ध्यानं प्राप्तम् प्रेक्षकाः ।
जर्मनीदेशस्य बर्लिननगरे अन्तर्राष्ट्रीयरेलपारगमनप्रौद्योगिकीप्रदर्शनी वैश्विकरेलपारगमनक्षेत्रे बृहत्तमा प्रभावशाली च उद्योगप्रदर्शनी अस्ति, तथा च रेलपारगमनउद्योगस्य "ओलम्पिक" इति प्रसिद्धा अस्ति द फ्यूचर आफ् मोबिलिटी इति विषयेण अस्मिन् प्रदर्शने ४२ प्रदर्शनीभवनानि सन्ति तथा च ३.५ किलोमीटर् दूरे प्रदर्शनीक्षेत्रं २,००,००० वर्गमीटर् अधिकम् अस्ति । "कम-कार्बन-भविष्यस्य प्रति" इति विषयेण सह सीआरआरसी इत्यनेन अनेकैः तारा-उत्पादैः, अनेकैः उन्नत-प्रौद्योगिकीभिः च पदार्पणं कृतम् ।
हरित ऊर्जाबचनस्य नूतनं प्रतिरूपम्-हाइड्रोजन ऊर्जा नगरीयरेलयानम्
अस्मिन् वर्षे मार्चमासे मम देशस्य प्रथमा हाइड्रोजन ऊर्जा नगरीयरेलयाने परीक्षणरेखायां १६० कि.मी./घण्टा पूर्णभारसञ्चालनपरीक्षणं कृतम् प्रथमवारं हाइड्रोजनस्य पूर्णप्रणाली, पूर्णपरिदृश्यं, बहुस्तरीयं च कार्यप्रदर्शनसत्यापनम् -ऊर्जा रेलयानं प्राप्तम्, रेलयानस्य क्षेत्रे हाइड्रोजन ऊर्जायाः प्रयोगे एकः उपलब्धिः अभवत् । अस्मिन् प्रदर्शने सीआरआरसी इत्यनेन बुद्धिमान् अन्तरक्रियाशीलप्रणाल्याः माध्यमेन हाइड्रोजन ऊर्जानगरीयरेलयानानां तकनीकीलक्षणं विश्वं प्रति प्रदर्शितम्।
सीआरआरसी चाङ्गके राष्ट्रियरेलयात्रीवाहनइञ्जिनीयरिङ्गसंशोधनकेन्द्रस्य नवीनप्रौद्योगिकीसंशोधनविभागस्य उपनिदेशकस्य वाङ्गजियान् इत्यस्य मते वाहनसञ्चालनार्थं सशक्तं दीर्घकालं यावत् स्थायित्वं च प्रदातुं रेलयाने हाइड्रोजनविद्युत्प्रणाली अन्तर्निर्मितः अस्ति रेलयानं बहु-ऊर्जा-भण्डारणं बहु-हाइड्रोजन-ऊर्जा-प्रणालीं वितरितं संकर-विद्युत्-आपूर्ति-समाधानं च प्रयोजयति, एतत् सीआरआरसी चाङ्गके-द्वारा स्वतन्त्रतया विकसितं हाइड्रोजन-विद्युत्-संकर-ऊर्जा-प्रबन्धन-प्रणालीं च स्वीकरोति, येन सम्पूर्णस्य वाहन-नियन्त्रणस्य गहनं एकीकरणं च बहुधा भवति रेलयानस्य दक्षतायां सुधारं कृत्वा ऊर्जा-आपूर्ति-दक्षतायां सुधारं करोति ।
हाइड्रोजन ऊर्जा नगरीयपरिवहनस्य स्वच्छता, पर्यावरणसंरक्षणं, सरलसञ्चालनं, अनुरक्षणं च, अल्पनिर्माणकालः, न्यूननियतनिवेशः च अस्य उच्चगतिः, बृहत् परिवहनमात्रा, द्रुतगति-अवरोहणं, सुरक्षा-गुप्तचरता इत्यादीनां लक्षणं भवति , यत् नगरीययानस्य आवश्यकतां सम्यक् पूरयति ।
स्मार्टरूपेण बुद्धिमान् यात्रा - नगरीयः c-प्रकारस्य रेलयानम्
स्मार्ट वक्ररूपेण युक्ता नगरीयः सी-रेलयानः प्रदर्शन्यां विशेषतया दृष्टिगोचरः अस्ति । "नगरीय-सी-प्रकारस्य रेलयानेषु उच्चगतिः, बृहत् यात्रिकक्षमता, उच्चस्तरस्य बुद्धिः, सुरक्षा, आरामः च इति लक्षणं भवति । अस्य रेलयानस्य अधिकतमं परिचालनवेगः १६० कि.मी./घण्टा अस्ति, ८-कारस्य अधिकतमं २,१८० यात्रिकाणां क्षमता च भवति train.
नगरीय-सी-प्रकारस्य रेलयाना उच्चगति-रेल-प्रौद्योगिकी-मञ्चस्य आधारेण विकसिता अस्ति, एषा ध्वनि-इन्सुलेशनस्य, शोर-कमीकरणस्य, वायु-तंगता-प्रदर्शनस्य च दृष्ट्या उच्च-गति-रेल-प्रौद्योगिकी-समाधानं निरन्तरं करोति, तथा च सार्वजनिक-परिवहन-सञ्चालनस्य लक्षणं संयोजयति कार्यप्रदर्शनस्य अनुकूलनं कुर्वन्तु। वाहनानि बुद्धिमान् यात्रासेवाः, बुद्धिमान्निरीक्षणं, बुद्धिमान् संचालनं, अनुरक्षणं च, बुद्धिमान् चालनं च इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां स्वीकरणं कुर्वन्ति, प्रकाशसमायोजनं, दबावतरङ्गबुद्धिमान् समायोजनं, वायरलेस् चार्जिंग् इत्यादीनां विचारणीयबुद्धिमान् सेवाः प्रदास्यन्ति, येन नगरीयस्य बुद्धिमत्तास्तरः सुधरति रेलमार्गवाहनानि ।
रेलयाने मुख्यरेखारेलमार्गेण सह अन्तरसंयोजनस्य शर्ताः सन्ति, मुख्यरेखारेलमार्गान् नगरीयरेलपारगमनजालं च प्रभावीरूपेण संयोजयति, तस्मिन् एव काले प्रथमवारं हेडकारस्य मध्यकारस्य च वाहनदीर्घतायाः डिजाइनं च प्रदाति स्वीकृतं भवति, यत् 4-कार-समूहीकरणं 4+4 च साकारं कर्तुं शक्नोति लचील-मार्शलिंग-रूपं यथा भारी-कर्तव्य-मार्शलिंग् तथा च स्थिर-8-वाहन-मार्शलिंग् अनुकूलित-सञ्चालन-आवश्यकतानां पूर्तये भवितुम् अर्हति
स्रोतः- जिलिन् रेडियो तथा दूरदर्शनस्थानकम्
प्रारम्भिक समीक्षा : झांग नान
समीक्षा : qu ao
अन्तिम न्यायाधीशः चेन यूक्सिन्