हाङ्गझौ रेलस्थानकेन "प्रथमश्रेणीयाः आसनानि अनुपलब्धाः इति यात्रिकाः दावान् कृतवन्तः" इति विषये वक्तव्यं प्रकाशितवान् ।
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शङ्घाई रेलवे ब्यूरो हाङ्गझौ स्टेशनस्य आधिकारिकः वेइबो इत्यनेन २५ दिनाङ्के स्थितिवक्तव्यं प्रकाशितम्, यत् "जी३२ रेलयानस्य शरीरं अस्थायीरूपेण प्रतिस्थापितम् अस्ति, केषाञ्चन यात्रिकाणां आसनानि नास्ति" इति ऑनलाइन-समाचारस्य प्रतिक्रियारूपेण
स्रोतः @ railwayhangzhoustation
२१ सितम्बर् दिनाङ्के जी३२ रेलयानं हाङ्गझौ पूर्वस्थानकात् प्रस्थानपूर्वं उपकरणविफलतां प्राप्नोत् । रेलविभागेन तत्क्षणमेव आपत्कालीनयोजना आरब्धा तथा च यात्रिकाणां आयोजनं कृत्वा हॉट-स्टैण्डबाई ईएमयू रेलयानेषु स्थानान्तरणं कृतम् यत् हॉट्-स्टैण्डबाई ईएमयू रेलयानक्षमता मूलरेलशरीरस्य क्षमतायाः अपेक्षया न्यूना अस्ति इति वास्तविकस्थितेः आधारेण सक्रियरूपेण किञ्चित् लघु समन्वयं कृतवान् -दूरस्थयात्रिकाणां टिकटं परिवर्तयितुं नानजिंगदक्षिणरेलवेस्थानके स्थानान्तरणं च कर्तुं यात्रिकक्षमतां वर्धयितुं कारशरीरं प्रतिस्थापयितुं, मूलतः प्रथमश्रेणीयाः आसनानि व्यापारिकवर्गस्य आसनानि च क्रीतवन्तः यात्रिकाः मूल्यान्तरं प्रतिदातुं, सर्वोत्तमं कर्तुं च उपायाः सेवां व्याख्यातुं । यात्रिकाणां असुविधायाः कृते रेलविभागः गभीरं क्षमायाचनां करोति।
मीडिया-समाचार-अनुसारं अद्यैव केचन यात्रिकाः निवेदितवन्तः यत् हाङ्गझौ-पूर्व-रेलस्थानकात् बीजिंग-दक्षिण-रेलस्थानकं प्रति g32 "fuxing" इति रेलयानं भग्नं जातम् इति down.याने यात्रिकाः "प्रथमश्रेणीयाः आसनानि" इत्यस्मात् "आसनानि नास्ति" इति परिवर्तन्ते स्म । पश्चात् रेलयानं नानजिङ्ग् दक्षिणरेलस्थानकं प्रति गत्वा पुनः रेलयानं परिवर्तयति स्म । (स्रोतः : china.com लेखकः wu ce lengzhu)