समाचारं

"पूञ्जीविपण्यं वर्धयितुं प्रयत्नाः" इति प्रस्तावः दुर्लभः अस्ति ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, सितम्बर २६ (रिपोर्टर गाओ यान्युन्) २.२६ सितम्बर् दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा अग्रिमस्य आर्थिककार्यस्य योजनां कर्तुं सभा आयोजितवती। पूर्वसमागमानाम् तुलने अस्मिन् पोलिट्ब्यूरो-समागमे नीतिपरिवर्तनानि के सन्ति? अनेकानाम् दलालानाम् मुख्यकार्यकारीणां गहनं विच्छेदनं कृतम् ।

प्रथमं तु अस्य पोलिट्ब्यूरो-समागमस्य समयः व्यापकं विपण्य-अवधानं आकर्षितवान् ।

जीएफ सिक्योरिटीजस्य मुख्य अर्थशास्त्री गुओ लेइ इत्यनेन उक्तं यत् सितम्बरमासस्य अन्ते आर्थिककार्यस्य अध्ययनार्थं पोलिट्ब्यूरो-समागमः नियमितसमागमः नास्ति, यत् स्वयं वर्तमान-आर्थिककार्यस्य महत्त्वं दर्शयति।

citic securities इत्यस्य स्थूल-अर्थशास्त्रस्य नीतिस्य च मुख्यविश्लेषकः yang fan इत्यनेन शोधप्रतिवेदने उल्लेखः कृतः यत् पूर्वनीतिनियमानुसारं सितम्बरमासस्य पोलिट्ब्यूरो-सभायां सामान्यतया अर्थव्यवस्थायाः चर्चा दुर्लभा एव भवति, परन्तु एषा सभा आर्थिकस्थितेः विश्लेषणं प्रति केन्द्रीभूता अस्ति, यत् निर्णयं प्रतिबिम्बयितुं शक्नोति -स्थूल-आर्थिक-नीतीनां वर्धने निर्मातृणां रुचिः नियमनं सुदृढं करोति, प्रतिचक्रीय-समायोजनं च सुदृढं करोति।

द्वितीयं, पोलिट्ब्यूरो-समागमेन दुर्लभतया एव "पूञ्जी-विपण्यं वर्धयितुं प्रयत्नाः" प्रस्ताविताः ।

गैलेक्सी सिक्योरिटीजस्य मुख्यः अर्थशास्त्री, शोधसंस्थायाः डीनः च झाङ्ग जुन् इत्यस्य मतं यत् "पूञ्जीबाजारं वर्धयितुं प्रयत्नाः" पूर्वस्य "सक्रियपूञ्जीबाजारस्य" अपेक्षया अधिकसक्रियाः सन्ति तथा च निवासिनः धनप्रभावस्य रक्षणाय अधिकं ध्यानं ददति

हुआजिन प्रतिभूतिसंशोधनसंस्थायाः सहायकमुख्यस्थूलविश्लेषकः किन् ताई इत्यनेन उक्तं यत् आर्थिकसंस्थानां विश्वासस्य व्यापकप्रतिबिम्बरूपेण तथा च नवीनउत्पादकशक्तयः मुख्यवित्तपोषणमार्गरूपेण पूंजीबाजारस्य नीतिमहत्त्वं अधिकं वर्धितम् अस्ति।

गुओ लेई इत्यनेन उक्तं यत् पूंजीबाजारस्य पुनः उल्लेखः प्रमुखविषयत्वेन कृतः, यत् दर्शयति यत् नीतिः स्वस्य पूंजीकेन्द्रस्य अपेक्षितमार्गदर्शनकार्यस्य च महत्त्वं ददाति। "नीतितलम्" मूलतः पुष्टिः भवति ।

तृतीयम्, पोलिट्ब्यूरो-समागमेन स्थावरजङ्गम-विपण्यस्य कृते अतीव स्पष्टः स्वरः निर्धारितः यत् "पतनं त्यक्त्वा स्थिरं कर्तुं" विपण्यस्य प्रचारः करणीयः इति ।

झाङ्ग जुन् इत्यनेन उक्तं यत् "अचलसम्पत्बाजारस्य पतनं स्थगयितुं स्थिरतां च प्रवर्तयितुं", पूर्वस्य "अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयितुं" तुलने, अचलसम्पत्बाजारस्य स्थिरीकरणाय अधिकानि आवश्यकतानि अग्रे स्थापितानि।

याङ्ग फैन् तथा citic securities इत्यस्य अनेकाः मुख्यकार्यकारीः अवदन् यत् एतत् तार्किकरूपेण आवासमूल्यानां पतनं, विद्यमानं बंधकऋणं च इत्यादिभिः कारकैः निवासिनः उपभोगस्य इच्छायाः कर्षणं न्यूनीकर्तुं साहाय्यं करिष्यति।

समग्रतया विक्रेतासंशोधनस्य सामान्यतया सकारात्मकदृष्टिकोणः भवति यत् एतत् स्पष्टं संकेतं यत् प्रतिचक्रीयनीतयः रिले तथा हवाई ईंधन भरणं निरन्तरं कर्तुं शक्नुवन्ति।

citic construction investment इत्यस्य मुख्य अर्थशास्त्री huang wentao इत्यनेन उक्तं यत्, एषा पोलिट्ब्यूरो-समागमः विकासस्य स्थिरीकरणस्य प्रति केन्द्रसर्वकारस्य दृढदृष्टिकोणं पूर्णतया प्रदर्शितवती तथा च मार्केट्-अपेक्षां महत्त्वपूर्णतया वर्धितवती यत् एतेन मार्केट्-मध्ये अधिका तरलता प्रविष्टा भविष्यति, औद्योगिक-एकीकरणं प्रवर्धितं भविष्यति, मार्केट्-मूल्यनिर्धारणे च सुधारः भविष्यति । कुशलता।

गुओ लेई - प्रतिचक्रीयनीतयः निरन्तरं भविष्यन्ति इति अपेक्षा अस्ति

गुओ लेइ इत्यनेन शोधप्रतिवेदने उक्तं यत् अष्टौ प्रमुखाः पक्षाः उल्लेखनीयाः सन्ति ।

प्रथमं, पोलिट्ब्यूरो-समागमाः प्रायः एप्रिल-मासस्य अन्ते, जुलै-मासस्य अन्ते, अक्टोबर्-मासस्य अन्ते, अथवा डिसेम्बर-मासस्य आरम्भे आर्थिककार्यस्य अध्ययनार्थं पोलिट्ब्यूरो-समागमाः नित्यं न भवन्ति । सेप्टेम्बरमासस्य आह्वानं स्वयं वर्तमानस्य आर्थिककार्यस्य महत्त्वं दर्शयति।

द्वितीयं, सभा दर्शितवती यत् "आर्थिककार्य्ये उत्तमं कार्यं कर्तुं उत्तरदायित्वस्य तात्कालिकतायाः च भावः प्रभावीरूपेण वर्धयन्तु" इत्यादि। एषः स्पष्टः संकेतः अस्ति यत् २४ सितम्बर् दिनाङ्के नीतिसङ्कुलस्य अग्रणीत्वं स्वीकृत्य प्रतिचक्रीयनीतयः वायुतले निरन्तरं रिले करिष्यन्ति, ईंधनं च पूरयिष्यन्ति इति अपेक्षा अस्ति।

तृतीयम्, सभायां राजकोषीय-मौद्रिकनीतीनां तीव्रीकरणस्य आवश्यकतायाः विषये अपि बलं दत्तम्। वित्तनीतेः विषये वर्धमानप्रयत्नानाम् अर्थः अस्ति यत् वित्तनीतिः अधिका महत्त्वपूर्णां भूमिकां निर्वहति, नीतिस्थानं च निरन्तरं विस्तारं प्राप्स्यति । मौद्रिकनीतेः विषये सभायां सूचितं यत् "निक्षेपभण्डार-अनुपातं न्यूनीकर्तुं व्याजदरेषु दृढं कटौतीं च कार्यान्वितुं आवश्यकम्" इति ।

चतुर्थं, एतत् ज्ञातव्यं यत् २४ सितम्बर् दिनाङ्के नीतिपैकेजे न केवलं मौद्रिकनीतेः सीमान्तशिथिलीकरणं, अपितु वित्तीयनीतेः सीमान्तसमायोजनमपि अन्तर्भवति। वित्तीयनीतिसमायोजनेन सह मिलित्वा एतत् धनप्रदायसमायोजनं नूतनऋणराशिषु अनन्तरं परिवर्तनं जनयिष्यति इति अपेक्षा अस्ति।

पञ्चमम्, पोलिट्ब्यूरो-समागमेन स्थावरजङ्गम-विपण्यस्य कृते अतीव स्पष्टः स्वरः निर्धारितः यत् "पतनं त्यक्त्वा स्थिरं कर्तुं" विपण्यस्य प्रचारः करणीयः इति ।

षष्ठं, पूंजीबाजारस्य पुनः उल्लेखः एकः प्रमुखः विषयः अस्ति, यत् दर्शयति यत् नीतिः स्वस्य पूंजीकेन्द्रस्य अपेक्षितमार्गदर्शनकार्यस्य च महत्त्वं ददाति।

सप्तमम्, अन्ये केचन उपायाः सूक्ष्म-अपेक्षां दर्शयन्ति, यथा "कम्पनीनां कठिनतानां ज्वार-प्रयोगे सहायता" इत्यादयः ।

अष्टमम्, २६ सितम्बर् दिनाङ्के पोलिट्ब्यूरो-समागमेन स्थिरवृद्धिचक्रस्य आरम्भस्य अपि पुष्टिः अभवत् ।

झाङ्ग जुन् : अस्मिन् समये “पूञ्जीविपण्यं वर्धयितुं प्रयत्नाः” इति कथनं अधिकं सक्रियम् अस्ति

झाङ्ग जुन् तथा गैलेक्सी सिक्योरिटीज मैक्रो रिसर्च दलेन एकं शोधप्रतिवेदनं प्रकाशितं तथा च अस्याः पोलिट्ब्यूरो-समागमस्य षट् प्रमुखपक्षेषु स्वविचाराः प्रस्ताविताः।

प्रथमं कठिनतानां सामना कृत्वा वार्षिकं आर्थिकसामाजिकविकासलक्ष्याणि कार्याणि च सम्पन्नं कर्तुं प्रयत्नः करणीयः। सामान्यपरिस्थितौ आर्थिककार्यं सितम्बरमासस्य पोलिट्ब्यूरो-समागमस्य मुख्यविषयः नास्ति |.

द्वितीयं, स्थिरता सर्वोच्चप्राथमिकता अस्ति, केषुचित् क्षेत्रेषु नीतिवक्तव्येषु पर्याप्तं परिवर्तनं जातम् । "पतनं त्यक्त्वा स्थिरं कर्तुं अचलसम्पत्बाजारस्य प्रचारं कुर्वन्तु", पूर्वस्य "अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयन्तु" इत्यस्य तुलने, अचलसम्पत्बाजारस्य स्थिरीकरणाय अधिकानि आवश्यकतानि अग्रे स्थापयति। "पूञ्जीबाजारं वर्धयितुं प्रयतस्व" पूर्वस्य "सक्रियपूञ्जीबाजारस्य" अपेक्षया अधिकं सक्रियः अस्ति तथा च निवासिनः धनप्रभावस्य रक्षणाय अधिकं ध्यानं ददाति

तृतीयं पूंजीविपण्यं वर्धयितुं परिश्रमं कर्तुं सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनं च "दीर्घकालीननिवेशं" प्रति मार्गदर्शनं कर्तुं च । अस्मिन् समये "पूञ्जीविपण्यं वर्धयितुं प्रयत्नाः" इति कथनं अधिकं सक्रियम् अस्ति तथा च स्थिरीकरणनिधिप्रवर्तनस्य सम्भावनायां केन्द्रितम् अस्ति

चतुर्थं गृहमूल्यानां स्थिरीकरणं, सूचीं न्यूनीकर्तुं, पतनं त्यक्त्वा स्थिरं कर्तुं स्थावरजङ्गमविपण्यस्य प्रचारः च ।

पञ्चमम्, प्रतिचक्रीयसमायोजनं तीव्रं भविष्यति, स्थूल-आर्थिकनीतेः स्थिरता सुदृढा भविष्यति, वित्तनीतिः रेखायां भविष्यति, अद्यापि मौद्रिक-शिथिलीकरणस्य स्थानं वर्तते |. सभायां सूचितं यत् "अतिदीर्घकालीनविशेषकोषबन्धनानि स्थानीयसर्वकारविशेषबन्धनानि च निर्गताः भवेयुः, सम्यक् उपयोगः च भवितुमर्हति", तथा च अद्यापि अतिदीर्घकालीनविशेषकोषबन्धकानां विशेषबन्धकानां च अतिरिक्तनिर्गमनस्य सम्भावना अस्ति वर्ष।

तदतिरिक्तं, सामान्यवित्तस्य अद्यापि वृद्धिः अपेक्षिता अस्ति, नीतिवित्तीयसाधनानाम् पुनः आरम्भे अथवा नूतनस्थापने केन्द्रीकृत्य, यस्य उपयोगः त्रयाणां प्रमुखपरियोजनानां कृते अथवा विद्यमानस्थानीयसम्पत्त्याः पुनः सजीवीकरणाय कर्तुं शक्यते मौद्रिकनीतिः निरन्तरं बलं प्रयोक्ष्यति इति अपेक्षा अस्ति, मुख्यतया वित्तेन सह समन्वयं निर्मातुं वर्षे अद्यापि २५ तः ५० बीपी आरआरआर-कटाहस्य स्थानं वर्तते, व्याजदरे १० तः २० बीपीपर्यन्तं कटौतीयाः सम्भावना, सुचारुविमोचनं च अस्ति सरकारीबन्धकानां क्रयविक्रयद्वारा वृद्धिशीलवित्तसाधनानाम्।

षष्ठं, अस्माभिः उपभोगस्य प्रवर्धनं जनानां आजीविकायाः ​​लाभाय, उपभोक्तृवाउचरेषु केन्द्रीकरणं, न्यूनमध्यम-आय-समूहानां आय-वर्धनं च संयोजितव्यम् |. सभायां एतदपि बोधितम् यत् "कम-आय-जनानाम् कृते राहतं सहायतां च सुदृढां कर्तव्यम्" इति चीन-देशस्य साम्यवादी-दलस्य केन्द्रीय-समितेः तृतीय-पूर्ण-सत्रस्य परिनियोजनानुसारं निवासिनः सम्पत्ति-आयः बहुविध-माध्यमेन वर्धनीया प्रभावीरूपेण न्यूनावस्थायाः समूहानां आयं वर्धयति।

citic securities: मौद्रिकनीतिशिथिलतां वर्धयितुं शक्नोति

याङ्ग फैन् तथा अनेकाः मुख्यविश्लेषकाः शोधप्रतिवेदने उल्लेखं कृतवन्तः यत् सितम्बरमासे पोलिट्ब्यूरो-समित्या आर्थिकस्थितेः विश्लेषणं अध्ययनं च दुर्लभम् आसीत्, यत् निर्णयकर्तारः स्थूलनियन्त्रणं वर्धयितुं प्रतिचक्रीयसमायोजनं सुदृढं कर्तुं च महत्त्वं प्रतिबिम्बयन्ति।

तदनन्तरं राजकोषीयनीतीनां ध्यानं न्यून-मध्यम-आय-समूहानां सहायतां प्रति झुकितुं शक्यते तथा च व्यय-केन्द्रीकरणे परिवर्तनं विकासस्य राजकोषीय-स्थिरीकरणस्य दक्षतां सुधारयितुम् सहायकं भविष्यति।

मौद्रिकनीतेः दृष्ट्या अस्याः पोलिट्ब्यूरो-समागमेन "निक्षेप-भण्डार-अनुपातं न्यूनीकर्तुं, ब्याज-दरेषु शक्तिशालिनः कटौतीं च कार्यान्वितुं" आह्वानं कृतम् ।

अचलसम्पत्विपण्यस्य पतनं स्थगयितुं स्थिरतां च प्रवर्धयितुं सभा आह्वानं कृतवती यत् अचलसम्पत्विपण्यस्य समायोजने किञ्चित् जडता अस्ति इति विचार्य नीतिः यदा प्रभावं प्राप्स्यति इति अद्यापि पालनस्य आवश्यकता वर्तते।

सभायां पूंजीबाजारस्य उन्नयनस्य, निजी उद्यमानाम् सहायतायाः, रोजगारस्य स्थिरीकरणस्य च व्यवस्था कृता आसीत् यत् वयं आगामिनि "बाजारे मध्यम-दीर्घकालीन-पूञ्जी-प्रवेशं प्रवर्तयितुं मार्गदर्शक-मताः" इति विषये निरन्तरं ध्यानं दद्मः | "निजी अर्थव्यवस्थाप्रवर्धनकानूनम्" अन्यदस्तावेजाः कानूनानि च, तथैव विश्वविद्यालयानाम् सहायतार्थं स्नातकानाम् प्रमुखवंचितसमूहानां च रोजगारस्य नीतिपरिपाटनानि।

अन्ते सभायां सुदृढप्रतिबद्धतायाः एकतायाः च आह्वानं कृतम् अपेक्षा अस्ति यत् भविष्ये उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं समग्रसमाजस्य उत्साहं, उपक्रमं, सृजनशीलतां च पूर्णतया उत्तेजितं भविष्यति।

हुआङ्ग वेण्टाओ : आत्मविश्वासं सुदृढं कुर्वन्तु, सहमतिम् निर्मायन्तु, नीतयः अपेक्षितुं शक्यन्ते

हुआङ्ग वेण्टाओ इत्यनेन उक्तं यत् एषा पोलिट्ब्यूरो-समागमः "एकः बैंकः, एकः ब्यूरो, एकः च सभा" इत्यनेन २४ सितम्बर् दिनाङ्के आयोजितस्य "उच्चगुणवत्ता-विकासस्य वित्तीयसमर्थनम्" इति पत्रकारसम्मेलनस्य प्रतिध्वनिं कृतवान्, यत् विकासं स्थिरीकर्तुं केन्द्रसर्वकारस्य दृढदृष्टिकोणं पूर्णतया प्रदर्शयति, महत्त्वपूर्णतया च boosting the market expectations are that औद्योगिकसमायोजनं प्रवर्धयितुं मार्केटमूल्यनिर्धारणदक्षतां च सुधारयितुम् अधिकपर्याप्ततरलता विपण्यां प्रविष्टा भविष्यति।

प्रथमं, सभायाः समग्रः स्वरः सकारात्मकः सक्रियः च आसीत्, यत्र नीतिप्रयत्नानाम् आवश्यकतायाः तात्कालिकतायाश्च अधिकं बलं दत्तम् आसीत् द्वितीयं, अचलसम्पत्नीतेः दृष्ट्या प्रथमवारं प्रस्तावितं यत् "अचलसम्पत्विपण्यस्य प्रचारः आवश्यकः अस्ति पतनं त्यक्त्वा स्थिरं कर्तुं"; तृतीयम् उद्यमानाम् दृष्ट्या "उद्यमानां महामारीया: जीवितुं साहाय्यं कर्तुं आवश्यकम्" इति बोधितम्। कठिनतां दूरीकर्तुं उद्यमसम्बद्धानां कानूनप्रवर्तनानां नियामकव्यवहारानाञ्च अधिकं मानकीकरणं च निवासिनः आयं वर्धयितुं रोजगारं च प्रवर्धयितुं, तथा च जनानां आजीविकायाः ​​रक्षणाय उपभोगस्य प्रवर्धनार्थं च प्रयत्नः करणीयः, षष्ठं च पूंजीबाजारं वर्धयितुं मध्यमदीर्घकालीननिधिं च विपण्यां प्रवेशार्थं प्रबलतया मार्गदर्शनं कर्तुं; "मनः मुक्तिः, अग्रणीः, प्रयासः च" इति भावना औपचारिकतां सम्यक् कर्तुं तृणमूलस्य भारं न्यूनीकर्तुं च अस्ति ।

हुआङ्ग वेण्टाओ इत्यनेन उक्तं यत् अस्मिन् सत्रे प्रस्ताविताः व्याजदरेषु कटौतीः, रिजर्व-आवश्यकता-अनुपाताः च, विद्यमान-बंधक-व्याज-दराः न्यूनीकर्तुं, मध्यम-दीर्घकालीन-निधिनां विपण्यां प्रवेशं प्रवर्धयितुं, सूचीकृत-कम्पनीनां विलय-अधिग्रहण-पुनर्गठनस्य च समर्थनं मूलतः एव सन्ति केन्द्रीयबैङ्कस्य चीनप्रतिभूतिनियामकआयोगस्य च पूर्वनीतिविमोचनैः सह सङ्गतम्, तथा च विशेषतया सूचीबद्धकम्पनीनां विलयस्य अधिग्रहणस्य च पुनर्गठनस्य आवश्यकतां दर्शितवान् , सार्वजनिकनिधिसुधारं निरन्तरं प्रवर्धयितुं, अवरोधबिन्दून् उद्घाटयितुं सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनि निधयः विपण्यां प्रवेशं कर्तुं, लघुमध्यमनिवेशकानां रक्षणार्थं नीतयः उपायाः च अध्ययनं प्रवर्तयितुं च, पूंजीबाजारसुधारार्थं अधिकविस्तृताः आवश्यकताः अग्रे स्थापयितुं च अपेक्षा अस्ति यत् सर्वकारः बाजारतरलतायां अधिकं पर्याप्तं प्रविष्टं करिष्यति, औद्योगिकसमायोजनं प्रवर्धयिष्यति, बाजारमूल्यनिर्धारणदक्षतां च सुधारयिष्यति।

(वित्तीय एसोसिएटेड् प्रेस संवाददाता गाओ यान्युन्)
प्रतिवेदन/प्रतिक्रिया