समाचारं

पूर्वोत्तरचीनदेशस्य पूर्वधनवान् पुरुषः धनं दातुं न शक्नोति, चत्वारि बङ्काः त्वरितरूपेण सन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राच्यसमूहस्य निदेशकमण्डलस्य अध्यक्षः झाङ्ग होङ्गवेई. चित्र स्रोतः : दृश्य चीन


 


ऋणं परिशोधयितुं धनस्य अभावः भवति चेदपि ते "रक्तस्रावम्" कुर्वन्ति । पूर्वोत्तरचीनदेशस्य एकदा प्रसिद्धः धनी जनः झाङ्ग होङ्ग्वेइ इत्यस्य स्थितिः सम्प्रति अतीव दुर्गता अस्ति ।

चू क्षियाओकियांग丨लेख
"यदि भवान् एकलक्षयुआन् ऋणं गृह्णाति तर्हि भवान् बैंकात् भीतः अस्ति; यदि भवान् एककोटियुआन् ऋणं गृह्णाति तर्हि भवान्, बैंकः च किञ्चित् आतङ्कितः भवति;यदि भवन्तः १ अर्बं ऋणं गृह्णन्ति तर्हि बैंकः भवतः भीतः भविष्यति।
एतत् उक्तवान् धनिकतमः पुरुषः मा जनदृष्ट्या क्षीणः अभवत्, परन्तु तस्य वचनस्य पृष्ठतः दृश्यं...पूर्वोत्तरचीनदेशस्य अन्यस्य धनिकस्य झाङ्ग होङ्ग्वेइ इत्यस्य कृते एतत् भवति।
यथा झाङ्ग होङ्ग्वेई इत्यस्य "प्राच्यसमूहः" तरलतासंकटेन पतितः, केचन बङ्काः भयभीताः आसन् यत् सः धनं न दातुं शक्नोति, अतः ते प्राच्यसमूहं न्यायालयं नेतुम् उपक्रमं कृतवन्तः, ऋणस्य शीघ्रं परिशोधनस्य आग्रहं कृतवन्तः
केचन ऋणदातारः पूर्वीयसमूहस्य पुनर्गठनार्थं मासद्वयात् पूर्वमेव न्यायालये आवेदनमपि कृतवन्तः यतः तस्य ऋणदातृत्वस्य विषये गम्भीरचिन्ता आसीत् । सम्प्रति, २.प्राच्यसमूहः पुनर्गठनपूर्वपदे प्रविष्टः अस्ति, पुनर्गठनार्थं निवेशकान् मुक्ततया नियोजयति च।
परन्तु अत्यन्तं धनस्य अभावस्य अस्मिन् परिस्थितौ पूर्वीयसमूहस्य...स्थावरजङ्गमक्षेत्रम् अद्यापि "रक्तस्रावस्य" अवस्थायां वर्तते।, निःसंदेहं चोटे अपमानं योजयति।
अधुना एव कतिपयदिनानि पूर्वं बीजिंग-नगरस्य किङ्ग्लोङ्ग-सरोवर-खण्डे ओरिएंटल-समूहस्य संयुक्त-विकास-परियोजनायाः "पन्ना-पश्चिम-सरोवरस्य" परियोजना-कम्पनी बीजिंग-किङ्ग्लोन्गु-शेङ्गटोङ्ग-रियल-एस्टेट्-विकास-कम्पनी-लिमिटेड्-इत्यस्य बीजिंग-फेङ्गता-न्यायालयेन गृहीतम् अस्तिनिष्पादनस्य अधीनः व्यक्तिः इति सूचीकृतः, कुलनिष्पादनस्य राशिः प्रायः ६.९३ मिलियन युआन् अस्ति ।

तदनुरूपं ९.प्राच्य समूहस्य अचल सम्पत्ति व्यवसाय संचालन इकाई - प्राच्य anyi (बीजिंग) शहरी विकास निवेश कं, लिमिटेड (अतः "प्राच्य anyi" इति उच्यते)दशवर्षेभ्यः अधिकं कालात् अस्य हानिः भवति ।एकदा सञ्चितहानिः ७.३ अरब युआन् अतिक्रान्तवती ।
ऋणं परिशोधयितुं धनस्य अभावः भवति चेदपि ते "रक्तस्रावम्" कुर्वन्ति । पूर्वोत्तरचीनदेशस्य एकदा प्रसिद्धः धनी जनः झाङ्ग होङ्ग्वेइ इत्यस्य स्थितिः सम्प्रति अतीव दुर्गता अस्ति ।
यदि पुनर्गठनं विफलं भवति तर्हि कम्पनी दिवालियापनस्य परिसमापनस्य अधीनः भविष्यति तथा च पुनर्गठनस्य विफलतायाः कारणात् दिवालिया घोषिता भविष्यति। यदि कम्पनी दिवालिया घोषिता भवति, "शंघाई स्टॉक एक्सचेंज स्टॉक लिस्टिंग नियम" इत्यस्य प्रासंगिकप्रावधानानाम् अनुसारं, कम्पनीयाः शेयर्स् सूचीकरणात् समाप्तेः जोखिमस्य सामनां कर्तुं शक्नुवन्ति। "ओरिएंटल ग्रुप् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने कम्पनीयाः जोखिमानां विषये चेतावनी दत्ता।"
━━━━
के तट "कम्पन्ति" ?
अस्मिन् वर्षे जूनमासे प्राच्यसमूहेन क्रमेण अनेकाः घोषणाः प्रकाशिताः ।"निक्षेपप्रतिबन्धात्" "नियामकजाँचः" यावत्, "जोखिमस्य सूचीकरणात्" "अनुसन्धानं" यावत्, सर्वं "कम्पनीयाः उदय-पतनेन" सम्बद्धम् अस्ति, तथा च मालिकः झाङ्ग होङ्ग्वेई अभिभूतः अस्ति
प्राच्यसमूहः झाङ्ग होङ्ग्वेइ इत्यस्मिन् महत्त्वपूर्णां भूमिकां निर्वहति, अन्येषु त्रयेषु सूचीकृतेषु कम्पनीषु च भागं गृह्णाति येषु सः नियन्त्रयति——संयुक्त ऊर्जा, जिन्झौ पोर्ट, चीन मिनशेंग बैंक, ते मिलित्वा तस्य "प्राच्यव्यवस्था" निर्मितवन्तः । एतेन "व्यापारसाम्राज्य" इत्यनेन सहझाङ्ग होङ्ग्वेई एकदा अप्रतिमः आसीत्, तस्य सम्पत्तिः दशकोटिरूप्यकाणि आसीत्, सः च विभिन्नेषु धनिकसूचौ "निम्नवारं" अभवत् ।
इदानीं यदा "प्राच्य" संकटः अधिकाधिकं प्रकाशितः अस्ति, अयं सप्ततिवर्षीयः ईशान्यस्य दिग्गजः स्वस्य व्यापारसाम्राज्येन सह भंवरस्य केन्द्रं प्रति गच्छति, यत् अपि करोतिये बैंकाः धनं ऋणी भवन्ति ते अतीव चिन्तिताः सन्ति, केचन बङ्काः पूर्वमेव ऋणं याचयितुम् कानूनी उपायान् कृतवन्तः।
अधुना एव,चीनव्यापारिबैङ्कस्य हार्बिन्-शाखा ओरिएंटल-समूहस्य विरुद्धं मुकदमान् अकरोत्, यत् पूर्वं प्रायः १.०९२ अरब-युआन्-रूप्यकाणां ऋणं परिशोधयितुं प्रवृत्ता ।यदि राशिः दातुं न शक्यते तर्हि बैंकेन न्यायालयेन अनुरोधः कृतः यत् ओरिएंटलसमूहस्य स्वामित्वे स्थापितानां मिन्शेङ्गबैङ्कस्य तत्सम्बद्धानां भागानां (प्रतिज्ञागारण्टीरूपेण उपयुज्यमानस्य) नीलामस्य विक्रयस्य च आयस्य पुनर्भुक्तिं प्राप्तुं प्राच्यसमूहस्य प्राथमिकता अस्ति।

संकटस्य उद्भवानन्तरं चीनव्यापारिबैङ्कः एव धनार्थं चिन्तितः नासीत् ।शंघाई पुडोंग विकास बैंक, औद्योगिक बैंक, चीन के कृषि बैंकईशानप्रदेशस्य शाखाः अपि उद्विग्नाः भूत्वा क्रमेण कार्यं कृतवन्तः, पूर्वीयसमूहात् धनं याचयितुम् अपि मुकदमानां आश्रयं कृतवन्तः
यथा - २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत् ।प्राच्यसमूहस्य शङ्घाईपुडोङ्गविकासबैङ्कस्य हार्बिन् शाखायाः २० कोटियुआन् ऋणं वर्तते, जुलैमासस्य ५ दिनाङ्के ऋणस्य अवधिः पूर्वमेव समाप्तः भविष्यति इति बैंकेन घोषितं, मुकदमा च दाखिलः;
पूर्वंअस्य समूहस्य औद्योगिकबैङ्कस्य हार्बिन् गार्डन् शाखायाः ४६९ मिलियन युआन् ऋणं वर्तते, जुलै २४ दिनाङ्के बैंकेन घोषितं यत् ऋणस्य अवधिः पूर्वमेव समाप्तः भविष्यति, अतः तस्य परिशोधनस्य आवश्यकता अस्ति;
ओरिएंटल ग्रुप् सहायककम्पनी ओरिएंटल सेरियल्स् एण्ड् ऑयल्स् इत्यस्य शङ्घाई पुडोङ्ग् डेवलपमेण्ट् बैंक् इत्यस्य १५ कोटि युआन् ऋणं वर्तते, ऋणस्य समयः पूर्वमेव भवति इति बैंकेन घोषितं, मुकदमा च दाखिलः;
डोङ्गफाङ्ग अनाजस्य तेलस्य च चीनस्य कृषिबैङ्कस्य फाङ्गझेङ्ग काउण्टी शाखायाः ३० कोटि युआन् ऋणं वर्तते, यस्य १० कोटि युआन् जुलैमासे देयम् आसीत्, २० कोटि युआन् अगस्तमासे देयम् आसीत् यतः उभयत्र ऋणं देयम् आसीत् किन्तु तस्य परिशोधनं न कृतम्, अतः चीनस्य कृषिबैङ्कस्य फाङ्गझेङ्ग् काउण्टी शाखा अपि मुकदमा आरब्धा
ये बैंकाः धनं ऋणी भवन्ति ते वस्तुतः तस्मात् दूरम् अधिकाः सन्ति।
२०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदनात् वयं ज्ञातवन्तः यत् यस्मात् बैंकात् ओरिएंटल ग्रुप् तस्य सहायककम्पनयः च धनं ऋणं गृहीतवन्तःन्यूनातिन्यूनं १५ अधिकाः सन्ति, यत्र चीनस्य औद्योगिकं वाणिज्यिकं च बैंकं, चीननिर्माणबैङ्कः, चीनस्य बैंकः, चीनस्य निर्यात-आयातबैङ्कः, पिंग एन् बैंकः, चीनस्य citic बैंकः, बीजिंगस्य बैंकः, हुआ ज़िया बैंकः, ज़ियामेन् बैंकः, डीबीएस बैंकः (चीन), शेंगजिंगः च सन्ति बैंक, हार्बिन ग्रामीण वाणिज्यिक बैंक, लॉन्गजियांग बैंक, हेइलोंगजियांग बैंक वुचांग ग्रामीण वाणिज्यिक बैंक एवं मिनशेंग बैंक, 1999।ऋणस्य राशिः कोटि-कोटि-कोटि-युआन्-पर्यन्तं भवति ।
━━━━

अतिदेय मिन्शेङ्ग बैंक २.३ अरब युआन्

प्राच्यसमूहस्य उच्चतमगुणवत्तायुक्ता इक्विटीसम्पत्त्याः रूपेण ओरिएंटलसमूहेन तस्य सहायककम्पनीभिः च प्रमुखवित्तीयसंस्थाभ्यः प्रयुक्तानि अधिकांशऋणानि सन्तिमिन्शेङ्ग्-बैङ्के तस्य धारितं इक्विटी प्रतिज्ञारूपेण उपयुज्यते स्म ।
२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते प्राच्यसमूहस्य मिन्शेङ्गबैङ्कस्य (शेयरधारकानुपातः २.९२%) प्रायः १.२८ अरबं भागाः आसन्, येषु प्रायः१.२७३ अर्बं भागाः प्रतिज्ञाताः सन्ति, येषु ९९.५% भागः अस्ति ।
मिन्शेङ्ग-बैङ्कः अपि २०२४ तमे वर्षे स्वस्य अर्धवार्षिकप्रतिवेदने अवदत् यत्, “यवत्पर्यन्तं बैंकस्य ज्ञानं भवति, ओरिएंटल-समूहस्य धारितस्य बैंकस्य १७.०२८७ मिलियनं भागाः अत्र सम्मिलिताः सन्तिन्यायिकं स्थगितम्स्थितिः, १.१६३ अरबं भागाः न्यायिकचिह्नस्थितयः सम्मिलिताः आसन् । " " .
परन्तु मिन्शेङ्ग-बैङ्कस्य कृते तस्य इक्विटी-प्रतिज्ञां कृत्वा जमेन स्थापनं सर्वाधिकं गम्भीरं समस्या नास्ति यत् येषु बङ्केषु धनं ऋणं भवति, तेषु बैंकेषु धनं ऋणं भवति ।मिन्शेङ्ग-बैङ्कः एव सर्वाधिकं ऋणी अस्ति ।
ओरिएंटल ग्रुप् चाइना मिन्शेङ्ग् बैंकस्य प्रमुखः भागधारकः अस्ति । २००० तमे वर्षे मिन्शेङ्ग्-बैङ्कः सार्वजनिकरूपेण गन्तुं योजनां कृतवान्, झाङ्ग-होङ्ग्वेइ-इत्यनेन समीचीनः अवसरः दृष्ट्वा "प्राच्यविभागस्य" नेतृत्वं कृत्वा सशक्ततया विपण्यां प्रवेशः कृतः, एकदा च द्वितीयबृहत्तमः भागधारकः इति स्थानं प्राप्तवान् अस्मिन् काले झाङ्ग होङ्ग्वेइ इत्यस्य "प्राच्यविभागः", लु ज़िकियाङ्गस्य "समुद्रव्यापी विभागः", लियू योन्घाओ इत्यस्य "नवीनआशाविभागः" च मिन्शेङ्गबैङ्कस्य भागधारकेषु त्रयः प्रमुखाः पूंजीबलाः इति उच्यन्ते स्म
झाङ्ग होङ्ग्वेई, लु ज़िकियाङ्ग्, लियू योन्घाओ च चीन मिन्शेङ्गबैङ्कस्य उपाध्यक्षत्वेन, गैरकार्यकारीनिदेशकत्वेन च कार्यं कुर्वन्ति ।
अद्यपर्यन्तं मिन्शेङ्ग-बैङ्के झाङ्ग-होङ्ग्वेइ-इत्यस्य निवेशस्य विषये अद्यापि व्यापारसमुदाये चर्चा भवति । केवलम्‌,मिन्शेङ्ग-बैङ्कः कदापि न अपेक्षितवान् यत् ये जनाः बहुवर्षेभ्यः अनन्तरं तस्य पेचम् अपि करिष्यन्ति ते वस्तुतः तस्य प्रमुखौ भागधारकौ भविष्यतः इति ।
मिन्शेङ्ग्-बैङ्कस्य २०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदनात् वयं ज्ञातवन्तः यत् ओरिएंटल-समूहः तस्य सम्बद्धाः च कम्पनयः बैंकस्य मध्ये सन्तिऋणस्य शेषः अद्यापि ७.४०४ अरब युआन् यावत् अभवत्, यस्मिन् मिन्शेङ्ग्-बैङ्के प्राच्यसमूहस्य तस्य सहायककम्पनीनां च ऋणशेषः ५.१५२ अरब युआन् आसीत्, २.३३५ अरब युआन् च व्यतीतः आसीत्
ऋणं संग्रहीतुं चीन मिन्शेङ्गबैङ्कस्य प्रमुखभागधारकेषु अन्यतमेन ओशनवाइड् समूहेन सह विवादः अस्ति ।
इदानीं अन्यस्य प्रमुखस्य भागधारकस्य प्राच्यसमूहस्य २.३ अरब युआन-अधिकस्य अतिदेयऋणस्य सम्मुखे अहं चिन्तयामि यत् मिन्शेङ्ग-बैङ्कः किं करिष्यति?
२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते प्राच्यसमूहस्य तस्य सहायककम्पनीनां च अतिदेयऋणानां सञ्चितमूलधनं २.७३५ अरब युआन् आसीत्, ऋणदातृभिः पूर्वमेव परिशोधितुं आवश्यकं सञ्चितं ऋणमूलधनं १.१२६ अरब युआन् आसीत्
अन्येषु शब्देषु पूर्वीयसमूहेन तत्क्षणमेव प्रतिदातव्यम्कुलऋणं ३.८ अर्ब युआन् अधिकं भवति ।
परन्तु तस्मिन् एव काले कम्पनीयाः लेखाःमौद्रिकनिधिः केवलं १.७५६ अरब युआन् अस्ति, एकवर्षस्य अन्तः ६.२७७ अरब युआन् अल्पकालीनऋणानि च देयम् अस्ति ।

दृश्यते यत् प्राच्यसमूहस्य अल्पकालीनवित्तपोषणस्य विशालः अन्तरः अस्ति ।

━━━━

स्थावरजङ्गमक्षेत्रम् अद्यापि "रक्तस्रावः" अस्ति ।

झाङ्ग होङ्ग्वेई सुधारस्य उद्घाटनस्य च अनन्तरं व्यवसायं आरब्धवान् प्रारम्भिकेषु निजीउद्यमिनेषु अन्यतमः अस्ति ।
१९९२ तमे वर्षे डोङ्गफाङ्गसमूहस्य स्थापना अभवत्, यस्य सः वास्तवतः नियन्त्रणं कृतवान्, सः हेलोङ्गजियाङ्गप्रान्ते प्रथमः सूचीकृतः निजी उद्यमः अभवत्, चीनदेशस्य प्रथमेषु निजीउद्यमेषु अन्यतमः अभवत् यः संयुक्त-शेयर-सुधारं कार्यान्वितवान्
१९९४ तमे वर्षे जनवरीमासे ओरिएंटल-समूहः शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीकृतः अभवत् तस्य मूल्यं केवलं २ मासेषु ८०% अधिकं वर्धितम् ।
अस्मिन् वर्षे "फोर्ब्स्" इति पत्रिका प्रथमवारं चीनस्य धनीतमानां जनानां श्रेणीं कृतवान् । झाङ्ग होङ्ग्वेइ निकटतया अनुसरणं कृत्वा...पूर्वोत्तरचीनदेशस्य धनीतमः पुरुषः
वर्षाणां विकासानन्तरं झाङ्ग होङ्ग्वेइ इत्यस्य डोङ्गफाङ्गसमूहे अधुना चत्वारि प्रमुखाणि औद्योगिकक्षेत्राणि सन्ति : आधुनिककृषिः स्वस्थभोजनं च, वित्तं, बन्दरगाहपरिवहनं, अचलसम्पत्विकासः चतस्य चरमसमये कम्पनीयाः कुलसम्पत्तिः ५० अरब युआन् इत्यस्य समीपे आसीत्
इदानीं यथा यथा पूर्वीयखण्डस्य संकटः उद्भवति तथा तथाएकतः ऋणं परिशोधयितुं धनस्य अभावः आसीत्, ततः परं बङ्कादिभिः ऋणीभिः मुकदमा कृतः, पुनर्गठनपूर्वं अपि आवेदनं कृत्वा दिवालियापनस्य जोखिमस्य सामनां कृतवान् अपरतः कम्पनीयाः स्थावरजङ्गमस्य क्षेत्रं "रक्तस्रावं" निरन्तरं कुर्वन् आसीत्, येन कम्पनीयाः स्थितिः अधिका अभवत् ।
२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते ओरिएंटल-समूहस्य कुलसम्पत्तयः ३६.२४२ अरब-युआन् आसीत्, यत् वर्षस्य प्रथमार्धे परिचालन-आयः ४८१ मिलियन-युआन् आसीत्, यत् वर्षे वर्षे ४.६६% न्यूनता अभवत्; ८५.५४%;मूलकम्पन्योः स्वामिनः कृते शुद्धलाभः ९२ मिलियन युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने हानिः आसीत्
इत्यस्मिन्‌,अचलसम्पत्व्यापारस्य परिचालनसंस्था डोङ्गफाङ्ग अन्यी इत्यनेन वर्षस्य प्रथमार्धे केवलं २५.७३२७ मिलियन युआन् इत्येव परिचालनआयः प्राप्तः, यत् मूलकम्पन्योः भागधारकाणां कृते वर्षे वर्षे १५.६७% न्यूनता अभवत् -१८५ मिलियन युआन।
इक्विटी-प्रवेशानन्तरं ओरिएंटल-अन्यी-इत्यस्य स्वामित्वं ओरिएंटल-समूहस्य शतप्रतिशतम् अस्ति । परन्तु २०१३ तमे वर्षे यदा प्रथमवारं स्थापिता तदा एव कम्पनीयाः नाम मूलतः सीडीबी ओरिएंटल अर्बन डेवलपमेण्ट् इन्वेस्टमेण्ट् कम्पनी लिमिटेड् (अतः परं "सीडीबी ओरिएंटल" इति उच्यते) आसीत् कम्पनी, लि.तत्र "राष्ट्रीयविकासविभागस्य" आकृतिः अपि अस्ति ।——सन् कम्पनी कैयुआन् (बीजिंग) अर्बन डेवलपमेंट फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड्, यस्याः शतप्रतिशतम् चीनविकासबैङ्कस्य स्वामित्वं वर्तते, सा अपि भागधारकेषु अन्यतमः अस्ति
परन्तु अनेकपरिक्रमणानां अनन्तरं ...अद्यत्वे सीडीबी ओरिएंटल ओरिएंटल ग्रुप् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अभवत्, तस्याः नाम ओरिएंटल अन्यी इति अभवत् ।
प्राच्यसमूहस्य प्रकटीकरणानुसारं कम्पनीयाः अचलसंपत्तिव्यापारः मुख्यतया दक्षिणपश्चिमबीजिंगस्य षष्ठस्य रिंगरोडस्य किङ्ग्लोङ्गसरोवरक्षेत्रे केन्द्रितः अस्ति, यत्र सूचीबद्धाः करणीयाः प्राथमिकभूमिविकासपरियोजनाः, तथैव वाणिज्यिककार्यालयाः इत्यादीनां द्वितीयकविकासपरियोजनानां च होटलानि।
विशेषतया, प्राच्यसमूहस्य प्राथमिकभूमिविकासपरियोजनासु बीजिंगस्य फेङ्गताईमण्डलस्य किङ्ग्लोङ्गसरोवरस्य अन्तर्राष्ट्रीयसांस्कृतिककेन्द्रस्य मूलक्षेत्रे भूखण्डाः बी, सी च सन्ति, तथैव फेङ्गताईनगरस्य वाङ्गजुओनगरस्य किङ्ग्लोङ्गसरोवरक्षेत्रे आवासनवीनीकरणपरियोजना च अस्ति जनपद।
परन्तु कोर एरिया सी इत्यस्य उत्तरदिशि स्थितस्य भूमिखण्डस्य २०२१ तः त्रिवारं सूचीकृतम् अस्ति, परन्तु कोऽपि व्यवहारः सम्पन्नः न अभवत् । तस्मिन् एव काले, अचलसम्पत्बाजारे निरन्तरं मन्दतायाः सम्मुखे, अथवा समये हानिः स्थगयितुं, प्राच्यसमूहेन वाङ्गजुओ-नगरस्य किङ्ग्लोङ्ग-सरोवरक्षेत्रे आवाससुधारपरियोजनातः निवृत्त्यर्थं आवेदनं कृतम् अस्ति, तथा च फेङ्गताई जिलासर्वकारस्य सहमतिम् अवाप्तवान् अस्ति।
परन्तु २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत्ओरिएंटल ग्रुप् इत्यनेन उपर्युक्तेषु प्राथमिकभूमिविकासपरियोजनासु कुलम् ६.५ अरब युआन् अधिकं निवेशः कृतः, तथा च कैरी-ओवर-आयस्य राशिः ३.२ अरब युआन् इत्यस्मात् न्यूना अस्ति
प्राच्यसमूहस्य माध्यमिकविकासपरियोजनानि मुख्यतया फेङ्गताईमण्डलस्य किङ्ग्लाङ्ग-सरोवर-अन्तर्राष्ट्रीय-सांस्कृतिक-नगरस्य मूलक्षेत्रे भूखण्डः ए सन्ति, यत्र भूखण्डाः ए०१, ए०२, ए०३, ए०४ च सन्ति, येषु स्वामि-कब्जित-वाणिज्यिक-आवासः, होटलानि, अपार्टमेण्ट्, क्लबाः च सन्ति , इत्यादि परियोजना प्रकार।
२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते प्राच्यसमूहः उपरि उल्लिखितः अस्तिगौणविकासपरियोजनासु निवेशः ८.२५४ अरब युआन् आसीत्, परन्तु प्राप्तं कैरीओवर-आयः केवलं ४.४२८ अरब युआन् आसीत् ।
वन्के, लोङ्गफोर् इत्यनेन सह सहकार्यं कृत्वा विकसितस्य जेड् वेस्ट् लेक्, ज़िहु युएझु इत्येतयोः प्रमुखयोः परियोजनायोः परिस्थितयः अपि सन्तोषजनकाः न सन्ति ।ओरिएंटल ग्रुप् इत्यस्य एतयोः सहकार्यपरियोजनायोः क्रमशः ५५% तथा ४०% इक्विटी अस्ति ।
न केवलम्, .बीजिंग किङ्ग्लोङ्ग लेक शेङ्गटोङ्ग रियल एस्टेट डेवलपमेण्ट् कम्पनी लिमिटेड्, एमरल्ड वेस्ट् लेक् इत्यस्य परियोजनाकम्पनी अपि "निष्पादनस्य अधीनः व्यक्तिः" अभवत्, यस्य कुल निष्पादनराशिः प्रायः ६.९३ मिलियन युआन् अभवत्
२०२३ तमस्य वर्षस्य अन्ते बीजिंग किङ्ग्लोन्घु शेङ्गटोङ्ग् रियल एस्टेट् डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यस्य कृते प्राच्यसमूहस्य सहकारीविकासनिधिषु शेषं १.४८६ अरब युआन् आसीत्३५२ मिलियन आरएमबी-रूप्यकाणां दुर्ऋणस्य प्रावधानं कृतम् अस्ति ।
"विकासपरियोजनया सह सहकार्यं दृष्ट्वा।"भविष्ये पुनर्प्राप्तियोग्यराशिविषये महती अनिश्चितता वर्तते, वयम् अस्मिन् विषये पर्याप्तं समुचितं च लेखापरीक्षासाक्ष्यं प्राप्तुं असमर्थाः स्मः तथा च एतेषु राशिषु समायोजनं कर्तुं आवश्यकं वा इति न्यायं कर्तुं न शक्नुमः। ” इति प्राच्यसमूहस्य लेखापरीक्षासंस्था दहुआ लेखासंस्था अवदत्।
कर्तव्यपर सम्पादकमण्डल सदस्य : प्रशंसक योंगफेंग
प्रभारी सम्पादकः : मा लिन् वेन होंगमेई
समीक्षक : दाई शिचाओ

चीन रियल एस्टेट न्यूज द्वारा सर्वाधिकार सुरक्षित
प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा उपयोगः वा अनुमतः नास्ति