समाचारं

जियुए तथा बैडु मैप्स् इत्यनेन आवागमनस्य श्वेतपत्रं प्रकाशितम् अस्ति यत् शङ्घाई उपयोक्तृणां स्मार्टड्राइविंग् पेनेट्रेशन रेट् देशे द्वितीयस्थाने अस्ति।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव जियुए, बैडु मेप्स् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे प्रमुखनगरेषु आवागमनविषये श्वेतपत्रं प्रकाशितम् । तथ्याङ्कानि दर्शयन्ति यत् शाङ्घाई-नगरस्य औसतं आवागमनसमयः ३७.५३ निमेषपर्यन्तं भवति, तथा च औसतयात्रायाः दूरं १०.१६ किलोमीटर् यावत् दीर्घं भवति, बीजिंग-नगरस्य पश्चात् द्वितीयं भवति, पूर्वचीनदेशे समयस्य दूरस्य च दृष्ट्या प्रथमस्थानं प्राप्नोति तस्मिन् एव काले शङ्घाई-उपयोक्तृणां स्मार्ट-ड्राइविंग्-माङ्गं वर्धमानं वर्तते शङ्घाई-अर्बन्-एएसडी-स्मार्ट-ड्राइविंग्-इत्यस्य विशिष्ट-उपयोक्तृषु स्मार्ट-ड्राइविंग्-इत्यस्य प्रवेशस्य दरः ९०.४% यावत् अस्ति, देशे द्वितीयस्थाने अस्ति
देशे सर्वत्र जियुए स्मार्ट ड्राइविंग् इत्यस्य कुलमाइलेजस्य दीर्घतमः उपयोक्ता २८,६०० किलोमीटर् यावत् यात्रां कृतवान्, तथा च शीर्षदशप्रयोक्तृणां स्मार्टड्राइविंग् माइलेजस्य औसतं २२,५०० किलोमीटर् अस्ति, स्मार्टड्राइविंग् यात्रा उपयोक्तृणां कृते उच्च-आवृत्ति-विकल्पः अभवत् राष्ट्रव्यापिरूपेण स्मार्ट-ड्राइविंग-प्रवेश-उपयोक्तृणां शीर्ष-१०% मध्ये तेषां ८०% अधिकाः यात्राः उच्च-स्तरीय-स्मार्ट-ड्राइविंग्-द्वारा सम्पन्नाः भवन्ति ।
जियुए एकः उच्चस्तरीयः बुद्धिमान् काररोबोट् ब्राण्डः अस्ति यः बैडु तथा जीली होल्डिङ्ग् समूहेन संयुक्तरूपेण निर्मितः अस्ति यत् अग्रे-दृष्टि-ए.आइ. जियुए इत्यस्य मॉडल् जियुए ०१ तथा जियुए ०७ पूर्णतया एएसडी (अपोलो सेल्फ ड्राइविंग्) अपोलो उच्चस्तरीय बुद्धिमान् ड्राइविंग् इत्यनेन सुसज्जिताः सन्ति, आधिकारिकतया शुद्धदृश्य-अन्ततः अन्तः बृहत्-परिमाणस्य मॉडल-मञ्चे प्रवेशं कृतवन्तः -बृहत्-स्तरीय-माडल-प्रौद्योगिक्याः चालनेन पारिवारिक-काराः सशक्ताः अभवन् ।
एककोटिजनसंख्यायुक्तेषु नगरेषु आवागमने ३० निमेषाभ्यधिकं समयः भवति
श्वेतपत्रे देशस्य प्रमुखक्षेत्रेषु ४५ प्रमुखनगराणि विश्लेषणवस्तुरूपेण चयनं कृतम्, यत्र आवागमनसमयः, आवागमनस्य दूरी, अत्यन्तं आवागमनम् इत्यादिषु विषयेषु केन्द्रितं भवति, तथा च नगरीयकार्यस्य आवासस्थानस्य च वर्तमानस्थितिः, आवागमनप्रवृत्तौ परिवर्तनं च स्पष्टतया प्रस्तुतं भवति .
श्वेतपत्रे दर्शितं यत् दीर्घकालं यावत् आवागमनसमयः, दीर्घयात्रादूरता च अधिकांशनगरनिवासिनः मुख्यसमस्याः सन्ति, अत्यन्तं आवागमनस्य घटना च व्यापका अस्ति तस्मिन् एव काले देशे सर्वत्र आवागमनं बुद्धिमान्, विविधं, हरितप्रवृत्तिं प्रति विकसितं भवति, परिवहनक्षेत्रे एआइ तथा बुद्धिमान् वाहनचालनप्रौद्योगिक्याः प्रयोगेन यातायातदक्षतायां महत्त्वपूर्णतया सुधारः अभवत्, आवागमनस्य अनुभवः अनुकूलितः, ऊर्जायाः उपभोगस्य व्ययः च न्यूनीकृतः
विशेषतः, एककोटिभ्यः अधिकेभ्यः स्थायीजनसंख्यायुक्तानि घरेलुमेगानगराणि इति नाम्ना, बीजिंग, शङ्घाई, नानजिंग् च २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे सर्वाधिकं दीर्घकालं यावत् आवागमनसमयः अस्ति, यत् क्रमशः ४२.१३ निमेषाः, ३७.५३ निमेषाः, ३५.६१ निमेषाः च सन्ति the one-way commuting समयः सामान्यतया ३० निमेषेभ्यः अधिकः भवति । उत्तर, ईशान, दक्षिणपश्चिम, वायव्य चीनदेशेषु आवागमनस्य दूरं सामान्यतया अधिकम् अस्ति ९ किलोमीटर् अधिकानि आवागमनदूराणि।
तदतिरिक्तं मेगानगरेषु अत्यन्तं आवागमनं सामान्यघटना अस्ति, तथा च केषुचित् प्रथमप्रकारस्य द्वितीयप्रकारस्य च बृहत्नगरेषु अत्यन्तं आवागमनसमस्या विशेषतया तीव्रा भवति श्वेतपत्रे इदमपि दर्शयति यत् अधिककुशलं परिवहनं बुद्धिमान् वाहनचालनप्रौद्योगिकी च चरम-आवागमन-घटनायाः निवारणे सहायकं भवति।
शीर्ष १०% उपयोक्तृणां स्मार्टड्राइविंग् माइलेजः ८२% भवति ।
राष्ट्रिय-आवागमन-प्रवृत्तिः बुद्धि-विविधता, हरितता च प्रति परिवर्तते, विशेषतः बुद्धि-विकास-प्रवृत्तिः स्पष्टा अस्ति
२०२४ तमे वर्षे लुओबो कुआइपाओ स्वयमेव चालयति टैक्सीसेवा क्रमेण पारम्परिकं टैक्सी-अनुभवं विध्वंसयति, उच्चस्तरीयबुद्धिमत्-वाहनकार्यैः सह निजीकारानाम् अपि विपण्यभागः अपि निरन्तरं वर्धमानः अस्ति बुद्धिमान् वाहनचालनव्यवस्था चालनमार्गान् वेगं च अनुकूल्य आवागमनसमयं भारं च किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्नोति । तेषु जियुए चीनदेशे एकमात्रं शुद्धं दृश्य उच्चस्तरीयं स्मार्टड्राइविंग् अस्ति तथा च विश्वे एकमात्रं भवति, यत् यात्रायाः गतिं बहुधा सुधारयति, आवागमनसमयस्य महतीं रक्षणं करोति, तथा च आवागमनस्य ऊर्जा-उपभोगस्य व्ययस्य प्रायः १५% न्यूनीकरणं करोति सुरक्षिततरं, अधिकं आरामदायकं, अधिकं कुशलं च अस्ति।
श्वेतपत्रे दर्शयति यत् देशे सर्वत्र जियुए इत्यस्य स्मार्ट-वाहनचालन-उपयोक्तारः मुख्यतया युवानः मध्यमवयस्काः च सन्ति, उपयोक्तृसमूहस्य समग्रः आकारः च द्विगुणः अभवत्, तटीयनगरेभ्यः अन्तर्देशीयनगरेभ्यः च सः द्रुतगत्या प्रविष्टः अस्ति १८ अगस्तपर्यन्तं देशे सर्वाधिकं दीर्घकालं यावत् कुलस्मार्टड्राइविंग् माइलेजं प्राप्तवान् जियुए उपयोक्ता २८,६०० किलोमीटर् यावत् चालितवान्, शीर्षदशप्रयोक्तृणां औसतस्मार्टड्राइविंग् माइलेजः २२,५०० किलोमीटर् अस्ति स्मार्ट-ड्राइविंग-माइलेज-प्रवेशस्य देशे शीर्ष-१०% उपयोक्तारः स्मार्ट-ड्राइविंग्-माइलेज-प्रवेशस्य औसतेन ८२% भागं धारयन्ति, यत् दर्शयति यत् उच्च-आवृत्ति-उपयोक्तारः स्मार्ट-ड्राइविंग-माइलेज-मध्ये योगदानं वर्तन्ते
जियुए इत्यस्य आन्तरिक-उपयोक्तृ-आँकडानां आधारेण एएसडी-प्रवेशस्य दरः ९०% अधिका अस्ति । द्रष्टुं शक्यते यत् उपयोक्तारः विशेषतया jiyue asd उच्चस्तरीयस्मार्टड्राइविंग् इत्यस्य रुचिं लभन्ते।
भविष्ये जियुए बुद्धिमान् वाहनचालनप्रौद्योगिक्याः स्तरं निरन्तरं सुधारयिष्यति, अधिकबुद्धिमान् काररोबोट्-माध्यमेन उपयोक्तृणां आवागमनस्य उत्तमसमाधानं निरन्तरं प्रदास्यति, सुचारुतरं, सुरक्षितं, अधिकं पर्यावरण-अनुकूलं च नगरीय-परिवहन-वातावरणं निर्मातुं साहाय्यं करिष्यति, तथा च कृते उत्तमं बुद्धिमत्तां निर्मातुम् उपयोक्तारः।
लेखकः झोउ युआन
पाठः झोउ युआन सम्पादकः शांग हुई सम्पादकः तांग वेइजी
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया