समाचारं

"बृहत्गृहयुगम्" आगच्छति ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव गृहं क्रीणाति शङ्घाई-नगरस्य नागरिकः झाङ्ग के इत्ययं आविष्कृतवान् यत् अनेकेषां स्थावरजङ्गमपरियोजनानां "एकः कक्षः, एकः मूल्यसूचौ" बृहत् आकारस्य गृहानाम् एककमूल्यं प्रतिवर्गमीटर् सहस्राणि युआन् मूल्यात् अधिकं भवति लघुगृहाणि, ते च सर्वदा प्रथमं विक्रीयन्ते।

झाङ्ग के स्मरणं करोति यत् यदा सः १२ वर्षपूर्वं गृहं क्रीतवन् आसीत् तदा अपि सः युगः आसीत् यदा लघु अपार्टमेण्टानां लोकप्रियता न केवलं लघु अपार्टमेण्टानां मूल्यं अधिकं आसीत्, अपितु तेषां विक्रयः शीघ्रं भवति स्म , केवलं बृहत् अपार्टमेण्ट् अवशिष्टाः आसन् ।

एतादृशाः विपण्यपरिवर्तनानि झाङ्ग के आश्चर्यचकिताः अभवन् - "विपण्यं शान्ततया परिवर्तितम्! बृहत् अपार्टमेण्ट्-युगः आगतः।"

अस्मिन् वर्षे आरम्भात् चतुर्णां प्रमुखानां प्रथमस्तरीयनगरानां तथा च केचन मूलनगराः बृहत्-परिमाणस्य सम्पत्ति-व्यवहारं प्रोत्साहयितुं वा बृहत्तरक्षेत्रस्य आवास-उत्पादानाम् विकासाय अचल-सम्पत्-कम्पनीनां प्रोत्साहनार्थं सम्पत्ति-विपण्यस्य कृते नूतनाः नीतयः प्रवर्तन्ते |. 58 अंजुके रिसर्च इन्स्टिट्यूट् द्वारा अद्यतने प्रकटितानि आँकडानि दर्शयन्ति यत् शङ्घाई-नगरस्य नूतन-गृह-बाजारः क्रमेण सुधार-समूहानां वर्चस्वयुक्ते विपण्ये परिणतः अस्ति | an area of ​​more than 140 square meters अस्मिन् प्रकारे उत्पादेषु विस्फोटकवृद्धेः प्रवृत्तिः अस्ति; .

कोरनगराणि बृहत्परिवारव्यवहारं प्रोत्साहयन्ति

अधुना एव बीजिंग-नगरेण नूतनाः नीतयः प्रवर्तन्ते, बहुवर्षेभ्यः कार्यान्विताः साधारणगृहाणां, असामान्यगृहाणां च मानकाः रद्दाः भवितुम् अर्हन्ति इति एतत् उद्योगेन बृहत्परिवारस्य आवासव्यवहारं प्रोत्साहयितुं उपायः इति गण्यते

२० सितम्बर् दिनाङ्के चीनस्य साम्यवादीदलस्य बीजिंगनगरसमित्या "अतः व्यापकरूपेण गभीरीकरणसुधारविषये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः" कार्यान्वयनविषये कार्यान्वयनमताः (अतः परं "मताः" इति उच्यन्ते) प्रकाशिताः तथा चीनीशैल्या आधुनिकीकरणस्य प्रचारः।" मतयोः उल्लेखः आसीत् यत् अचलसम्पत् नीतयः अनुकूलिताः भवेयुः, साधारण-असामान्य-आवासीय-सम्पत्त्याः मानकानि समये एव रद्दाः भवेयुः इति। गतवर्षे बीजिंग-नगरेण सामान्यगृहाणां पहिचानाय मानकं अनुकूलितं कृत्वा एकस्य गृहस्य भवनक्षेत्रं १४० वर्गमीटर् तः १४४ वर्गमीटर् यावत् वर्धयित्वा कुलमूल्यसीमा समाप्तं कृतम्