2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[मोर्गन-स्टैन्ले-संस्थायाः चीन-इक्विटी-रणनीतिज्ञः वाङ्ग यिंग् इत्यनेन उक्तं यत् प्रथमचरणस्य प्रतिबद्धं कुलम् ८०० अरब-आरएमबी-रूप्यकं वर्तमानस्य ए-शेयर-बाजारस्य कुल-फ्रीफ्लोट्-बाजार-मूल्यस्य २.९% इत्यस्य प्रायः बराबरम् अस्ति ] .
द्वौ दिवसौ यावत् क्रमशः पूंजीविपण्यस्य भावना विस्फोटिता, अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी एकदा ७ चिह्नात् उपरि वर्धिता ।
अस्मिन् विषये गोल्डमैन् सैक्स्, मोर्गन स्टैन्ले, यूबीएस, नोमुरा, बीएनपी परिबास् इत्यादीनां अन्तर्राष्ट्रीयनिवेशबैङ्कानां सर्वेषां मतं प्रकटितम् अस्ति । जीवनस्य सर्वेषां वर्गानां मतं यत् प्रोत्साहनस्य तीव्रता न्यूनीकर्तुं न अर्हति, विशेषतः पूंजीविपण्यस्य समर्थनार्थं नवीनसाधनं प्रथमचरणस्य राशिः ८०० अरब युआन् अस्ति एतत् आकङ्कणं वर्षे विपण्यां प्रवेशस्य राष्ट्रियदलस्य राशिं अतिक्रान्तवती अस्ति तथा च सितम्बर 24. दिवसव्यापारमात्रायां पूर्ण ए-शेयर-बाजारस्य समीपे अस्ति।
परन्तु हाङ्गकाङ्ग-समूहस्य तुलने ए-शेयर-बाजारस्य सर्वसम्मति-लाभ-अपेक्षासु अधिक-अधोगति-दबावः अस्ति , तस्मात् अचलसम्पत्बाजारस्य अधोगतिदबावस्य न्यूनीकरणं, स्थानीयसर्वकारस्य ऋणस्य समाधानं, आर्थिकवृद्धिः स्थिरीकरणं च भवति । सम्प्रति २०२४ तमे वर्षे चीनस्य सकलराष्ट्रीयउत्पादवृद्धेः प्रमुखनिवेशबैङ्कानां पूर्वानुमानं सामान्यतया अद्यापि ४.६% तः ४.८% पर्यन्तं भवति ।
शेयरबजारसमर्थनसाधनपरिमाणं “राष्ट्रीयदल”निधिभ्यः अतिक्रमति
मुख्यं कारकं यत् विपण्यं प्रेरितवान् तत् केन्द्रीयबैङ्कस्य संरचनात्मकमौद्रिकनीतिसाधनद्वयं निर्मातुं घोषणा आसीत् प्रथमचरणस्य सञ्चितपरिमाणं ८०० अरब युआन् अत्यन्तं प्रभावशाली अस्ति। मोर्गन स्टैन्ले इत्यस्य चीन-इक्विटी-रणनीतिज्ञः वाङ्ग यिंग् इत्यनेन उक्तं यत् प्रथमचरणस्य प्रतिबद्धा ८०० अरब आरएमबी-रूप्यकाणां कुलराशिः ए-शेयर-बाजारस्य वर्तमानस्य कुल-मुक्त-सञ्चार-बाजार-मूल्यस्य २.९% इत्यस्य बराबरः अस्ति, तथा च प्रायः ७७.४ अरब-रूप्यकाणां भवति वर्षस्य आरम्भात् ए-शेयर-बाजारस्य औसत-दैनिक-व्यापार-मात्रायां, ऐतिहासिक-ए-शेयर-पुनर्क्रयणानां तुलने, पुनः-ऋण-योजनया प्रतिबद्धानां प्रारम्भिक-निधिनां 300 अरब-युआन् अस्ति २०२३ तमे वर्षे १२२.७ अरब युआन् (लगभग १६.९ अरब अमेरिकी डॉलर) इत्यस्य कुल ए-शेयर-पुनर्क्रयणराशिः प्रायः २.५ गुणा दलं ९० अरब अमेरिकी डॉलरं यावत् प्राप्तुं शक्नोति। प्रथमचरणस्य ८०० अरब युआन् (प्रायः ११३ अरब अमेरिकीडॉलर्) अस्य आकङ्क्षायाः प्रायः १.३ गुणा अस्ति ।