२४-क्रीडासु हारस्य क्रमं समाप्तं कृत्वा दिग्गजः झाङ्ग-शुआइ चाइना ओपन-क्रीडायाः कृते अगच्छत्, सः किमर्थं अडिगः इति विस्तरेण चर्चां कृतवान्
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"१५ वर्षाणि पूर्वं, अहम् अत्र मम प्रथमं करियर-wta-क्रीडां जित्वा। १५ वर्षाणाम् अनन्तरं, अद्यापि अत्र, मम गृहनगरस्य प्राचीनानां सम्मुखे, अहम् अन्ततः मम हारस्य क्रमं समाप्तवान्। भवतः उत्साहस्य कृते धन्यवादः, एतादृशीम् big power इति च दत्तवान् game, zhang shuai न्यायालयस्य मध्ये स्थित्वा किञ्चित् गलाघोटं कृत्वा अवदत्।
२५ सितम्बर् दिनाङ्के सायं २०२४ तमस्य वर्षस्य चाइना ओपन-महिला-एकल-क्रीडायाः प्रथम-परिक्रमे चीन-देशस्य दिग्गजः झाङ्ग-शुआइ उभयसेट्-मध्ये टाईब्रेकर-पर्यन्तं युद्धं कृतवान्, अन्ते च अमेरिकन-क्रीडकं केस्लरं २-० इति महता स्कोरेन पराजयित्वा... द्वितीयः दौरः, तस्य २४-क्रीडा-एकल-पराजयस्य समाप्तिम् अकरोत् ।
यद्यपि अद्यैव झाङ्गशुआई यूएस ओपन तथा डब्ल्यूटीए५०० सियोल् इत्येतयोः स्पर्धायां महिलायुगलक्रीडायां उपविजेता अभवत् तथापि झाङ्गशुआई एकलक्षेत्रे २४ क्रीडासु हारस्य लज्जाजनकं क्रमं प्राप्नोत् पूर्वं झाङ्ग शुआइ इत्यनेन ग्राण्डस्लैम् महिलायुगलविजेतृत्वद्वयं प्राप्तम्, महिलायुगलक्रीडायां तस्याः सर्वोच्चक्रमाङ्कनं २०२३ तमस्य वर्षस्य जनवरीमासे झाङ्गशुआइ इत्यस्य डब्ल्यूटीए-विश्वस्य क्रमाङ्कनं २२ क्रमाङ्कं प्राप्तवान्, येन सर्वोच्च-एकल-विजेता अभवत् तस्याः करियरस्य क्रमाङ्कनम् .
परन्तु पश्चात् सः चोटं प्राप्नोत्, येन झाङ्ग शुआइ इत्यस्य कृते स्वस्य रूपं पुनः प्राप्तुं कठिनं जातम्, गतवर्षे डब्ल्यूटीए २५० बुडापेस्ट्-स्थानके तस्य दुर्विचारः अभवत्, येन झाङ्ग-शुआई अश्रुभिः निवृत्तः अभवत् । तदनन्तरं सा दीर्घकालं यावत् आहतः अभवत्, अस्मिन् वर्षे फेब्रुवरीमासे दुबई-टेनिस्-चैम्पियनशिप-क्रीडापर्यन्तं न प्रत्यागतवती, परन्तु तदपि प्रथम-परिक्रमायाः निर्गमनं प्राप्नोत्
अस्मिन् वर्षे यूएस ओपन-क्रीडायां झाङ्ग-शुआइ-इत्यनेन एकल-क्षेत्रे प्रथम-परिक्रमस्य भ्रमणं निरन्तरं कृतम्, परन्तु सा साहसेन अवदत् यत् - "मम दृढतया विश्वासः अस्ति यत् सर्वं न समाप्तम् । अद्यतन-क्रीडा-माध्यमेन मम लाभः आत्मविश्वासः च विघ्नाभ्यः दूरं अधिकः अस्ति । प्रतिकूलता सर्वदा एव भविष्यति a roadblock in our lives." न तु पूर्वं कदापि द्रोणिकायाः तले न स्थितवान्, मार्गे दृश्यानि च पर्वतशिखरस्य दृश्यमानात् दूरतरं रङ्गिणः सन्ति!”
ततः सा यूएस ओपन युगलस्पर्धायां गत्वा अन्ततः कतिपयदिनानि पूर्वं wta500 सियोल-स्थानके उपविजेता अभवत्, सा तस्याः सहचर्या सह महिलायुगलस्पर्धायां उपविजेता अभवत् अद्य वाइल्डकार्ड-योग्यतायाः कारणात् ३५ वर्षीयः झाङ्ग-शुआइ पुनः चाइना ओपन-क्रीडायाः महिला-एकल-क्रीडायाः प्रथम-परिक्रमे स्थितवती ।
प्रथमपरिक्रमे झाङ्गशुआइ इत्यस्य प्रतिद्वन्द्वी १९९९ तमे वर्षे जन्म प्राप्य विश्वे ६५ तमे स्थाने स्थितः अमेरिकनक्रीडकः केस्लरः अस्ति । प्रथमसेट्-आदौ झाङ्ग-शुआइ-इत्यस्य सर्व्-इत्येतत् तस्य प्रतिद्वन्द्विना भग्नम् अभवत्, तदा एव झाङ्ग-शुआइ-इत्यनेन विरामं सम्पन्नं कृत्वा ५-५ इति स्कोरेन बद्धं कृतम् a tie-break.
द्वितीयसेट् मध्ये झाङ्ग शुआइ प्रथमः सर्व्वं भङ्गं कृतवान्, परन्तु तत्क्षणमेव तस्य प्रतिद्वन्द्विना पुनः भग्नः अभवत् -४ अग्रतां प्राप्तवान्, परन्तु विरामबिन्दुं मारयितुं असफलः अभवत्, कन्दुकः जालम् अतिक्रान्तवान्, महत् अवसरं चूकितवान्, अन्ते च प्रतिद्वन्द्विना सेवितः अभवत् । ततः पुनः टाईब्रेकरपर्यन्तं युद्धं कृतवन्तौ दिग्गजः झाङ्ग शुआइ स्वस्य मानसिकतां स्थिरं कृत्वा निरन्तरं क्रीडितवान्, अन्ततः ७-१ इति स्कोरेन विजयं प्राप्तवान्, २-० इति महता स्कोरेन क्रीडां जित्वा अग्रिमे दौरस्य मध्ये झाङ्ग शुआइ इत्यस्य प्रतिद्वन्द्वी ६ क्रमाङ्कस्य बीजः अमेरिकनक्रीडकः नवारो च अस्ति ।
क्रीडायाः अनन्तरं झाङ्ग शुआइ इत्यनेन उक्तं यत् सा पञ्चवर्षेभ्यः चीनदेशे आधिकारिकस्पर्धायां भागं न गृहीतवती सा अवदत्- "पञ्चवर्षेभ्यः परं पुनः आगत्य सर्वे जानन्ति यत् अहम् अधुना युवा नास्मि। एतेषु पञ्चवर्षेषु अहं सर्वदा इच्छन् आसीत्।" मम गृहनगरे प्रशंसकानां पुरतः च मम मातापितृभिः सह स्पर्धां कर्तुं , भवतः पुरतः मम उत्तमं दर्शयतु।”
अल्पविरामस्य अनन्तरं पुनः झाङ्गशुआइ इत्यस्य साक्षात्कारः अभवत् सा अवदत्- "वास्तवतः अहं दीर्घकालं यावत् हारितस्य क्रमस्य विषये विशेषतया विषादं न अनुभवामि, यतः अहं जानामि यत् मम शारीरिकदशा पूर्वं उत्तमः नासीत्, अतः यदा मम शारीरिकदशा उत्तमः नास्ति तदा भवन्तः अस्मिन् मण्डले कञ्चित् प्रतिद्वन्द्विनं ताडयितुं न शक्नोति।"
झाङ्ग शुआइ उक्तवान् यत् - "उत्तर-अमेरिका-ऋतुस्य आरम्भानन्तरं यद्यपि मम परिणामाः औसताः आसन् तथापि प्रत्येकस्य क्रीडायाः गुणवत्ता अतीव उत्तमम् आसीत् । अहं जानामि यत् अहं कथमपि निष्प्रयोजनः नास्मि । मम प्रतिद्वन्द्विनः तेषां प्रशिक्षकाः च सह सर्वे मां अवदन् that i must continue to play singles , ते मन्यन्ते यत् अहं सम्यक् क्रीडितवान्, केचन अपि अवदन् यत् अहं पूर्वापेक्षया इदानीं अधिकं ऊर्जावानः अस्मि, यद्यपि ते प्रतिद्वन्द्विनः सन्ति तथापि ते वस्तुतः मम मित्राणि सन्ति मम प्रयत्नस्य ।
अस्मिन् क्रीडने विजयस्य विषये झाङ्ग शुआइ इत्यस्य मतं आसीत् यत् तस्य शरीरे शारीरिकसुष्ठुतायां च कोऽपि समस्या नास्ति, अन्यस्य सेट् क्रीडने अपि समस्या न भविष्यति इति झाङ्ग शुआइ इत्यनेन उक्तं यत् - "एतया क्रीडायाः कारणेन मम आत्मविश्वासः बहु सुधरितः। अधुना, मम शारीरिकसमस्याः सर्वथा नास्ति। अहं अपि अनुभवामि यत् अहं १० वर्षपूर्वं वा ८ वर्षपूर्वं वा अपेक्षया अधुना उत्तमशारीरिकदशायां अस्मि। एषः अहमेव महता विश्वासेन अङ्गणे स्थातुं साहसं कुर्वन्तु” इति ।
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाता : डेङ्ग फांगजिया, झूओ रान्